ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [255]    Avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso   phassapaccayā   vedanā   vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [256]   Tattha   katamā   avijjā   dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ ayaṃ vuccati avijjā.
     [257]   Tattha  katame  avijjāpaccayā  saṅkhārā  puññābhisaṅkhāro
apuññābhisaṅkhāro    āneñjābhisaṅkhāro    kāyasaṅkhāro    vacīsaṅkhāro
cittasaṅkhāro   .   tattha   katamo   puññābhisaṅkhāro   kusalā   cetanā
kāmāvacarā   rūpāvacarā   dānamayā   sīlamayā  bhāvanāmayā  ayaṃ  vuccati
puññābhisaṅkhāro   .   tattha  katamo  apuññābhisaṅkhāro  akusalā  cetanā

--------------------------------------------------------------------------------------------- page182.

Kāmāvacarā ayaṃ vuccati apuññābhisaṅkhāro . tattha katamo āneñjābhisaṅkhāro kusalā cetanā arūpāvacarā ayaṃ vuccati āneñjābhisaṅkhāro . tattha katamo kāyasaṅkhāro kāyasañcetanā kāyasaṅkhāro vacīsañcetanā vacīsaṅkhāro manosañcetanā cittasaṅkhāro. Ime vuccanti avijjāpaccayā saṅkhārā. [258] Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. [259] Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanā saññā cetanā phasso manasikāro idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ. [260] Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ. [261] Tattha katamo saḷāyatanapaccayā phasso cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso ayaṃ vuccati saḷāyatanapaccayā phasso.

--------------------------------------------------------------------------------------------- page183.

[262] Tattha katamā phassapaccayā vedanā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā ayaṃ vuccati phassapaccayā vedanā . [263] Tattha katamā vedanāpaccayā taṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ayaṃ vuccati vedanāpaccayā taṇhā. [264] Tattha katamaṃ taṇhāpaccayā upādānaṃ kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānaṃ idaṃ vuccati taṇhāpaccayā upādānaṃ. [265] Tattha katamo upādānapaccayā bhavo duvidhena bhavo atthi kammabhavo atthi upapattibhavo . tattha katamo kammabhavo puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro ayaṃ vuccati kammabhavo sabbampi bhavagāmikammaṃ kammabhavo . tattha katamo upapattibhavo kāmabhavo rūpabhavo arūpabhavo saññābhavo asaññābhavo nevasaññā- nāsaññābhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavo ayaṃ vuccati upapattibhavo . iti ayañca kammabhavo ayañca upapattibhavo ayaṃ vuccati upādānapaccayā bhavo. [266] Tattha katamā bhavapaccayā jāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ

--------------------------------------------------------------------------------------------- page184.

Pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhavapaccayā jāti. [267] Tattha katamaṃ jātipaccayā jarāmaraṇaṃ atthi jarā atthi maraṇaṃ . tattha katamā jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . tattha katamaṃ maraṇaṃ yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ . Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ. [268] Tattha katamo soko ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ ayaṃ vuccati soko. [269] Tattha katamo paridevo ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo

--------------------------------------------------------------------------------------------- page185.

Paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālapo lālapanā lālapitattaṃ ayaṃ vuccati paridevo. [270] Tattha katamaṃ dukkhaṃ yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā idaṃ vuccati dukkhaṃ. [271] Tattha katamaṃ domanassaṃ yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā idaṃ vuccati domanassaṃ. [272] Tattha katamo upāyāso ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccati upāyāso. [273] Evametassa kevalassa dukkhakkhandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti samodhānaṃ hoti pātubhāvo hoti tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 181-185. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=255&items=19&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=255&items=19&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=255&items=19&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=255&items=19&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=255              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3266              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3266              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :