ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [803]   Tīsu   bhūmīsu   kusalābyākate   paññā   lokiyā  paññā
catūsu   maggesu   catūsu   phalesu  paññā  lokuttarā  paññā  .  sabbāva
Paññā   kenaci   viññeyyā   kenaci   na   viññeyyā   .  tīsu  bhūmīsu
kusalābyākate    paññā    sāsavā    paññā   catūsu   maggesu   catūsu
phalesu   paññā   anāsavā   paññā   .   tīsu   bhūmīsu   kusalābyākate
paññā     āsavavippayuttasāsavā    paññā    catūsu    maggesu    catūsu
phalesu    paññā    āsavavippayuttaanāsavā    paññā   .   tīsu   bhūmīsu
kusalābyākate     paññā    saññojaniyā    paññā    catūsu    maggesu
catūsu phalesu paññā asaññojaniyā paññā.
     {803.1}   Tīsu  bhūmīsu  kusalābyākate  paññā  saññojanavippayutta-
saññojaniyā   paññā   catūsu  maggesu  catūsu  phalesu  paññā  saññojana-
vippayuttaasaññojaniyā   paññā   .   tīsu  bhūmīsu  kusalābyākate  paññā
ganthaniyā paññā catūsu maggesu catūsu phalesu paññā aganthaniyā paññā.
     {803.2}  Tīsu  bhūmīsu  kusalābyākate  paññā ganthavippayuttaganthaniyā
paññā   catūsu   maggesu   catūsu   phalesu  paññā  ganthavippayuttaaganthaniyā
paññā   .   tīsu  bhūmīsu  kusalābyākate  paññā  oghaniyā  paññā  catūsu
maggesu   catūsu   phalesu   paññā   anoghaniyā   paññā   .  tīsu  bhūmīsu
kusalābyākate     paññā     oghavippayuttaoghaniyā     paññā    catūsu
maggesu   catūsu   phalesu   paññā   oghavippayuttaanoghaniyā   paññā  .
Tīsu   bhūmīsu   kusalābyākate   paññā   yoganiyā  paññā  catūsu  maggesu
catūsu   phalesu  paññā  ayoganiyā  paññā  .  tīsu  bhūmīsu  kusalābyākate
paññā     yogavippayuttayoganiyā    paññā    catūsu    maggesu    catūsu
Phalesu    paññā    yogavippayuttaayoganiyā    paññā   .   tīsu   bhūmīsu
kusalābyākate    paññā    nīvaraṇiyā   paññā   catūsu   maggesu   catūsu
phalesu paññā anīvaraṇiyā paññā.
     {803.3}  Tīsu  bhūmīsu  kusalābyākate paññā nīvaraṇavippayuttanīvaraṇiyā
paññā   catūsu   maggesu   catūsu  phalesu  paññā  nīvaraṇavippayuttaanīvaraṇiyā
paññā   .  tīsu  bhūmīsu  kusalābyākate  paññā  parāmaṭṭhā  paññā  catūsu
maggesu   catūsu   phalesu   paññā   aparāmaṭṭhā   paññā  .  tīsu  bhūmīsu
kusalābyākate    paññā    parāmāsavippayuttaparāmaṭṭhā    paññā   catūsu
maggesu catūsu phalesu paññā parāmāsavippayuttaaparāmaṭṭhā paññā.
     {803.4}   Tīsu   bhūmīsu  vipāke  paññā  upādinnā  paññā  tīsu
bhūmīsu   kusale   tīsu  bhūmīsu  kiriyābyākate  catūsu  maggesu  catūsu  phalesu
paññā   anupādinnā   paññā   .   tīsu   bhūmīsu  kusalābyākate  paññā
upādāniyā   paññā  catūsu  maggesu  catūsu  phalesu  paññā  anupādāniyā
paññā   .   tīsu   bhūmīsu   kusalābyākate   paññā   upādānavippayutta-
upādāniyā   paññā   catusu  maggesu  catūsu  phalesu  paññā  upādāna-
vippayuttaanupādāniyā   paññā   .   tīsu  bhūmīsu  kusalābyākate  paññā
saṅkilesikā   paññā  catūsu  maggesu  catūsu  phalesu  paññā  asaṅkilesikā
paññā.
     {803.5}  Tīsu bhūmīsu kusalābyākate paññā kilesavippayuttasaṅkilesikā
paññā   catūsu  maggesu  catūsu  phalesu  paññā  kilesavippayuttaasaṅkilesikā
paññā   .   vitakkasampayuttā  paññā  savitakkā  paññā  vitakkavippayuttā
Paññā     avitakkā     paññā     .     vicārasampayuttā     paññā
savicārā    paññā   vicāravippayuttā   paññā   avicārā   paññā  .
Pītisampayuttā    paññā    sappītikā    paññā    pītivippayuttā   paññā
appītikā    paññā    .   pītisampayuttā   paññā   pītisahagatā   paññā
pītivippayuttā    paññā    na   pītisahagatā   paññā   .   sukhasampayuttā
paññā    sukhasahagatā   paññā   sukhavippayuttā   paññā   na   sukhasahagatā
paññā    .    upekkhāsampayuttā    paññā   upekkhāsahagatā   paññā
upekkhāvippayuttā paññā na upekkhāsahagatā paññā.
     {803.6}   Kāmāvacarakusalābyākate   paññā  kāmāvacarā  paññā
rūpāvacarā   paññā   arūpāvacarā   paññā   apariyāpannā   paññā   na
kāmāvacarā   paññā   .   rūpāvacarakusalābyākate   paññā   rūpāvacarā
paññā    kāmāvacarā    paññā    arūpāvacarā   paññā   apariyāpannā
paññā   na   rūpāvacarā   paññā   .   arūpāvacarakusalābyākate  paññā
arūpāvacarā    paññā    kāmāvacarā    paññā    rūpāvacarā    paññā
apariyāpannā paññā na arūpāvacarā paññā.
     {803.7}  Tīsu  bhūmīsu  kusalābyākate  paññā  pariyāpannā  paññā
catūsu   maggesu   catūsu   phalesu  paññā  apariyāpannā  paññā  .  catūsu
maggesu   catūsu   phalesu   paññā  niyyānikā  paññā  tīsu  bhūmīsu  kusale
catūsu   bhūmīsu   vipāke   tīsu  bhūmīsu  kiriyābyākate  paññā  aniyyānikā
paññā    .   catūsu   maggesu   paññā   niyatā   paññā   tīsu   bhūmīsu
kusale   catūsu   bhūmīsu   vipāke   tīsu   bhūmīsu   kiriyābyākate   paññā
Aniyatā   paññā   .   tīsu   bhūmīsu   kusalābyākate   paññā  sauttarā
paññā   catūsu   maggesu   catūsu   phalesu   paññā  anuttarā  paññā .
Tattha   katamā   atthajāpikā   paññā   catūsu   bhūmīsu   kusale   arahato
abhiññaṃ    uppādentassa    samāpattiṃ    uppādentassa   kiriyābyākatā
paññā    atthajāpikā    paññā    catūsu    bhūmīsu    vipāke   arahato
uppannāya     abhiññāya    uppannāya    samāpattiyā    kiriyābyākatā
paññā jāpitatthā paññā. Evaṃ duvidhena ñāṇavatthu.



             The Pali Tipitaka in Roman Character Volume 35 page 434-438. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=803&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=803&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=803&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=803&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=803              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10166              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :