ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
              Sampayuttenasaṅgahitāsaṅgahitapadaniddeso
     [413]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   sampayuttā  te  dhammā  katīhi  khandhehi
katīhāyatanehi   katīhi   dhātūhi   saṅgahitā  .  te  dhammā  tīhi  khandhehi
Dvīhāyatanehi   aṭṭhahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā .
Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [414]   Viññāṇakkhandhena   ye   dhammā  manāyatanena  ye  dhammā
cakkhuviññāṇadhātuyā   ye   dhammā   .pe.   manodhātuyā   ye   dhammā
manoviññāṇadhātuyā    ye    dhammā    sampayuttā   te   dhammā   tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [415]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
sampayuttā   te   dhammā   catūhi   khandhehi  dvīhāyatanehi  dvīhi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [416]   Manindriyena   ye   dhammā  sampayuttā  te  dhammā  tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [417]   Sukhindriyena   ye   dhammā   dukkhandriyena   ye  dhammā
somanassindriyena  ye  dhammā  domanassindriyena  ye  dhammā  sampayuttā
te     dhammā     tīhi    khandhehi    dvīhāyatanehi    dvīhi    dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .   dvīhi   khandhehi  dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [418]  Upekkhindriyena  ye  dhammā  sampayuttā  te  dhammā  tīhi
Khandhehi  dvīhāyatanehi  sattahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.
     [419]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye     dhammā     aññātāvindriyena     ye     dhammā    avijjāya
ye   dhammā   avijjāpaccayā   saṅkhārehi  ye  dhammā  sampayuttā  te
dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [420]    Saṅkhārapaccayā   viññāṇena   ye   dhammā   sampayuttā
te  dhammā  tīhi  khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā.
Katīhi   asaṅgahitā   .   dvīhi   khandhehi   ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
     [421]   Saḷāyatanapaccayā   phassena   ye  dhammā  sampayuttā  te
dhammā  catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [422]   Phassapaccayā   vedanāya   ye   dhammā   sampayuttā  te
dhammā   tīhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [423]    Vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
Upādānena  ye  dhammā  kammabhavena  ye  dhammā  sampayuttā  te dhammā
catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi saṅgahitā. Katīhi asaṅgahitā.
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [424]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   sampayuttā   te   dhammā   tīhi   khandhehi  dvīhāyatanehi
dvīhi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .  dvīhi  khandhehi
dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [425]   Upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena   ye   dhammā   sampayuttā   te  dhammā  catūhi  khandhehi
dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena
khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [426]   Iddhipādena   ye   dhammā  sampayuttā  te  dhammā  tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [427]  Jhānena  ye  dhammā  sampayuttā  te  dhammā  tīhi khandhehi
dvīhāyatanehi   dvīhi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā  .
Dvīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [428]    Appamaññāya   ye   dhammā   pañcahi   indriyehi   ye
dhammā    pañcahi    balehi   ye   dhammā   sattahi   bojjhaṅgehi   ye
dhammā    ariyena    aṭṭhaṅgikena   maggena   ye   dhammā   sampayuttā
Te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
asaṅgahitā.
     [429]   Phassena  ye  dhammā  cetanāya  ye  dhammā  manasikārena
ye   dhammā   sampayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi
aṭṭhahi   dhātūhi   saṅgahitā   .  katīhi  asaṅgahitā  .  ekena  khandhena
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [430]   Vedanāya   ye  dhammā  saññāya  ye  dhammā  sampayuttā
te  dhammā  tīhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi saṅgahitā. Katīhi
asaṅgahitā dvīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [431]  Cittena  ye  dhammā  sampayuttā  te  dhammā  tīhi khandhehi
ekenāyatanena   ekāya   dhātuyā  saṅgahitā  .  katīhi  asaṅgahitā .
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [432]   Adhimokkhena   ye  dhammā  sampayuttā  te  dhammā  catūhi
khandhehi   dvīhāyatanehi  tīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
     [433]   Sukhāya   vedanāya   sampayuttehi   dhammehi   ye  dhammā
dukkhāya   vedanāya   sampayuttehi   dhammehi   ye  dhammā  adukkhamasukhāya
vedanāya   sampayuttehi  dhammehi  ye  dhammā  savitakkasavicārehi  dhammehi
ye   dhammā   avitakkavicāramattehi   dhammehi   ye  dhammā  pītisahagatehi
Dhammehi  ye  dhammā  sukhasahagatehi  dhammehi  ye  dhammā upekkhāsahagatehi
dhammehi     ye     dhammā    sampayuttā    te    dhammā    ekena
khandhena  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [434]  Hetūhi  dhammehi  ye  dhammā  hetūhi  ceva  sahetukehi  ca
dhammehi   ye   dhammā  hetūhi  ceva  hetusampayuttehi  ca  dhammehi  ye
dhammā   sampayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena khandhena dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [435]   Sahetukehi   ceva   na  ca  hetūhi  dhammehi  ye  dhammā
hetusampayuttehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi
sahetukehi   dhammehi   ye   dhammā   sampayuttā   te  dhammā  ekena
khandhena  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [436]  Āsavehi  dhammehi  ye  dhammā  āsavehi ceva sāsavehi ca
dhammehi   ye   dhammā   āsavehi  ceva  āsavasampayuttehi  ca  dhammehi
ye   dhammā   sampayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi
dvīhi   dhātūhi   saṅgahitā   .   katīhi  asaṅgahitā  .  ekena  khandhena
dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [437]   Āsavasampayuttehi  ceva  no  ca  āsavehi  dhammehi  ye
Dhammā  sampayuttā  te  dhammā  ekena  khandhena ekenāyatanena ekāya
dhātuyā  saṅgahitā  .  katīhi asaṅgahitā. Catūhi khandhehi ekādasahāyatanehi
sattarasahi dhātūhi asaṅgahitā.
     [438]   Saññojanehi   dhammehi   ye   dhammā   ganthehi  dhammehi
ye   dhammā   oghehi   dhammehi   ye   dhammā  yogehi  dhammehi  ye
dhammā   nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi  dhammehi  ye
dhammā   parāmāsehi   ceva   parāmaṭṭhehi   ca   dhammehi   ye  dhammā
sampayuttā   te   dhammā   catūhi   khandhehi  dvīhāyatanehi  dvīhi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi
soḷasahi dhātūhi asaṅgahatā.
     [439]   Parāmāsasampayuttehi   dhammehi   ye   dhammā  sampayuttā
te  dhammā  ekena  khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
Katīhi  asaṅgahitā  .  catūhi  khandhehi  ekādasahāyatanehi  sattarasahi dhātūhi
asaṅgahitā.
     [440]  Cittehi  dhammehi  ye  dhammā  sampayuttā  te  dhammā tīhi
khandhehi  ekenāyatanena  ekāya  dhātuyā saṅgahitā. Katīhi asaṅgahitā.
Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.
     [441]  Cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi
ye   dhammā   cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi      ye      dhammā     cittasaṃsaṭṭhasamuṭṭhānasahabhūhi     dhammehi
Ye    dhammā    cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi   dhammehi   ye   dhammā
sampayuttā  te  dhammā  ekena  khandhena  ekenāyatanena  sattahi dhātūhi
saṅgahitā   .   katīhi  asaṅgahitā  .  catūhi  khandhehi  ekādasahāyatanehi
ekādasahi dhātūhi asaṅgahitā.
     [442]  Upādānehi  dhammehi  ye  dhammā  kilesehi  dhammehi  ye
dhammā  kilesehi  ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā kilesehi
ceva  saṅkiliṭṭhehi  ca  dhammehi ye dhammā kilesehi ceva kilesasampayuttehi
ca    dhammehi    ye    dhammā    sampayuttā    te    dhammā   catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [443]  Saṅkiliṭṭhehi  ceva  no  ca  kilesehi  dhammehi  ye dhammā
kilesasampayuttehi  ceva  no  ca  kilesehi  dhammehi ye dhammā savitakkehi
dhammehi   ye   dhammā   savicārehi   dhammehi   ye  dhammā  sappītikehi
dhammehi   ye   dhammā   pītisahagatehi  dhammehi  ye  dhammā  sukhasahagatehi
dhammehi  ye  dhammā  upekkhāsahagatehi  dhammehi  ye  dhammā  sampayuttā
te   dhammā   katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  saṅgahitā .
Te  dhammā  ekena  khandhena ekenāyatanena ekāya dhātuyā saṅgahitā.
Katīhi   asaṅgahitā   .   catūhi   khandhehi   ekādasahāyatanehi  sattarasahi
dhātūhi asaṅgahitā.
           Sampayuttenasaṅgahitāsaṅgahitapadaniddeso niṭṭhito.
                     ------------



             The Pali Tipitaka in Roman Character Volume 36 page 98-105. http://84000.org/tipitaka/read/roman_item_s.php?book=36&item=413&items=31              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=36&item=413&items=31&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=413&items=31              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=413&items=31              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=413              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=532              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=532              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :