ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Abhidhamma Pitaka Vol 3 : Abhi. Dhātukathādhātukathā-Puggalapaññatti
              Vippayuttenasaṅgahitāsaṅgahitapadaniddeso
     [452]   Rūpakkhandhena   ye  dhammā  vippayuttā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi  dhātūhi  saṅgahitā  .  te  dhammā  catūhi
khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [453]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena     ye    dhammā    viññāṇakkhandhena    ye    dhammā
manāyatanena  ye  dhammā  manindriyena  ye  dhammā  vippayuttā te dhammā
asaṅkhataṃ    khandhato   ṭhapetvā   ekena   khandhena   ekādasahāyatanehi
ekādasahi   dhātūhi   saṅgahitā  .  katīhi  asaṅgahitā  .  catūhi  khandhehi
ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [454]   Cakkhvāyatanena   ye   dhammā   .pe.  phoṭṭhabbāyatanena
ye   dhammā   cakkhudhātuyā   ye   dhammā  .pe.  phoṭṭhabbadhātuyā  ye
dhammā   vippayuttā   te   dhammā  catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena khandhena dasahāyatanehi
dasahi dhātūhi asaṅgahitā.
     [455]    Cakkhuviññāṇadhātuyā    ye   dhammā   sotaviññāṇadhātuyā
ye    dhammā   ghānaviññāṇadhātuyā   ye   dhammā   jivhāviññāṇadhātuyā
ye     dhammā     kāyaviññāṇadhātuyā    ye    dhammā    manodhātuyā
ye   dhammā   manoviññāṇadhātuyā   ye  dhammā  vippayuttā  te  dhammā
asaṅkhataṃ    khandhato    ṭhapetvā    pañcahi   khandhehi   dvādasahāyatanehi
sattarasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici khandhehi
na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
     [456]   Dukkhasaccena   ye  dhammā  vippayuttā  te  dhammā  catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [457]   Samudayasaccena   ye   dhammā   maggasaccena   ye  dhammā
vippayuttā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi
dvādasahāyatanehi  aṭṭhārasahi  dhātūhi  saṅgahitā  .  katīhi asaṅgahitā. Na
kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [458]   Nirodhasaccena   ye   dhammā   cakkhundriyena  ye  dhammā
Sotindriyena   ye   dhammā   ghānindriyena   ye  dhammā  jivhindriyena
ye   dhammā   kāyindriyena   ye   dhammā   itthindriyena  ye  dhammā
purisindriyena   ye   dhammā   vippayuttā   te   dhammā  catūhi  khandhehi
dvīhāyatanehi   aṭṭhahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā .
Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [459]  Manindriyena  ye  dhammā  vippayuttā  te  dhammā  asaṅkhataṃ
khandhato   ṭhapetvā   ekena   khandhena   ekādasahāyatanehi  ekādasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  catūhi khandhehi ekenāyatanena
sattahi dhātūhi asaṅgahitā.
     [460]   Sukhindriyena   ye   dhammā   dukkhindriyena   ye  dhammā
somanassindriyena    ye    dhammā    domanassindriyena    ye   dhammā
vippayuttā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi
dvādasahāyatanehi  aṭṭhārasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [461]   Upekkhindriyena   ye   dhammā   vippayuttā  te  dhammā
asaṅkhataṃ   khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi  terasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici  khandhehi na kehici
āyatanehi pañcahi dhātūhi asaṅgahitā.
     [462]   Saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
Ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā    saṅkhārehi   ye   dhammā   vippayuttā   te   dhammā
asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi aṭṭhārasahi
dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .   na   kehici  khandhehi
na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [463]   Saṅkhārapaccayā   viññāṇena  ye  dhammā  saḷāyatanapaccayā
phassena   ye   dhammā   phassapaccayā  vedanāya  ye  dhammā  vippayuttā
te  dhammā  asaṅkhataṃ  khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi
ekādasahi     dhātūhi     saṅgahitā    .    katīhi    asaṅgahitā   .
Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [464]    Vedanāpaccayā   taṇhāya   ye   dhammā   taṇhāpaccayā
upādānena   ye   dhammā   kammabhavena   ye   dhammā  vippayuttā  te
dhammā   asaṅkhataṃ   khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi
aṭṭhārasahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā  .  na  kehici
khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [465]   Upapattibhavena   ye   dhammā   saññābhavena   ye  dhammā
pañcavokārabhavena   ye   dhammā  vippayuttā  te  dhammā  catūhi  khandhehi
dvīhāyatanehi   tīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena
khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
     [466]   Kāmabhavena   ye   dhammā  vippayuttā  te  dhammā  catūhi
khandhehi  dvīhāyatanehi  pañcahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Ekena khandhena dasahāyatanehi terasahi dhātūhi asaṅgahitā.
     [467]    Rūpabhavena   ye   dhammā   asaññābhavena   ye   dhammā
ekavokārabhavena  ye  dhammā  paridevena ye dhammā vippayuttā te dhammā
catūhi   khandhehi   dvīhāyatanehi   aṭṭhahi   dhātūhi   saṅgahitā   .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [468]   Arūpabhavena   ye   dhammā   nevasaññānāsaññābhavena  ye
dhammā   catuvokārabhavena   ye   dhammā   sokena  ye  dhammā  dukkhena
ye   dhammā   domanassena   ye   dhammā   upāyāsena   ye   dhammā
satipaṭṭhānena   ye   dhammā   sammappadhānena   ye  dhammā  iddhipādena
ye    dhammā    jhānena    ye   dhammā   appamaññāya   ye   dhammā
pañcahi   indriyehi   ye   dhammā   pañcahi  balehi  ye  dhammā  sattahi
bojjhaṅgehi   ye   dhammā   ariyena  aṭṭhaṅgikena  maggena  ye  dhammā
vippayuttā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi
dvādasahāyatanehi  aṭṭhārasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [469]   Phassena   ye   dhammā   vedanāya  ye  dhammā  saññāya
ye   dhammā   cetanāya  ye  dhammā  cittena  ye  dhammā  manasikārena
ye   dhammā   vippayuttā   te   dhammā   asaṅkhataṃ   khandhato  ṭhapetvā
Ekena   khandhena   ekādasahāyatanehi  ekādasahi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā   .   catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
asaṅgahitā.
     [470]  Adhimokkhena  ye  dhammā  vippayuttā  te  dhammā  asaṅkhataṃ
khandhato    ṭhapetvā    pañcahi   khandhehi   dvādasahāyatanehi   sattarasahi
dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .   na   kehici  khandhehi
na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
     [471]   Kusalehi   dhammehi   ye  dhammā  akusalehi  dhammehi  ye
dhammā   sukhāya   vedanāya   sampayuttehi  dhammehi  ye  dhammā  dukkhāya
vedanāya   sampayuttehi   dhammehi   ye  dhammā  vippayuttā  te  dhammā
asaṅkhataṃ    khandhato    ṭhapetvā    pañcahi   khandhehi   dvādasahāyatanehi
aṭṭhārasahi   dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā  .  na  kehici
khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [472]  Abyākatehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā
catūhi   khandhehi   dvīhāyatanehi   dvīhi   dhātūhi   saṅgahitā   .   katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [473]  Adukkhamasukhāya  vedanāya  sampayuttehi  dhammehi  ye  dhammā
vipākehi   dhammehi   ye   dhammā   vippayuttā   te   dhammā  asaṅkhataṃ
khandhato   ṭhapetvā   pañcahi  khandhehi  dvādasahāyatanehi  terasahi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  na  kehici  khandhehi  na  kehici
Āyatanehi pañcahi dhātūhi asaṅgahitā.
     [474]    Vipākadhammadhammehi   ye   dhammā   saṅkiliṭṭhasaṅkilesikehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   asaṅkhataṃ   khandhato
ṭhapetvā    pañcahi    khandhehi   dvādasahāyatanehi   aṭṭhārasahi   dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  na  kehici  khandhehi  na  kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [475]  Nevavipākanavipākadhammadhammehi ye dhammā anupādinnupādāniyehi
dhammehi      ye      dhammā     anupādinnānupādāniyehi     dhammehi
ye   dhammā   asaṅkiliṭṭhāsaṅkilesikehi  dhammehi  ye  dhammā  vippayuttā
te   dhammā  catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
asaṅgahitā.
     [476]   Upādinnupādāniyehi   dhammehi   ye   dhammā  vippayuttā
te   dhammā   catūhi   khandhehi  dvīhāyatanehi  tīhi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā  .  ekena  khandhena  dasahāyatanehi  pannarasahi  dhātūhi
asaṅgahitā.
     [477]   Asaṅkiliṭṭhasaṅkilesikehi   dhammehi  ye  dhammā  vippayuttā
te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
asaṅgahitā.
     [478]    Savitakkasavicārehi   dhammehi   ye   dhammā   vippayuttā
te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi khandhehi dvādasahāyatanehi
sattarasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici khandhehi
na kehici āyatanehi ekāya dhātuyā asaṅgahitā.
     [479]   Avitakkavicāramattehi   dhammehi   ye  dhammā  pītisahagatehi
dhammehi   ye   dhammā   sukhasahagatehi   dhammehi  ye  dhammā  vippayuttā
te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi khandhehi dvādasahāyatanehi
aṭṭhārasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na kehici khandhehi
na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [480]   Avitakkāvicārehi   dhammehi  ye  dhammā  vippayuttā  te
dhammā   catūhi   khandhehi  dvīhāyatanehi  tīhi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā   .   ekena   khandhena   dasahāyatanehi   pannarasahi   dhātūhi
asaṅgahitā.
     [481]   Upekkhāsahagatehi   dhammehi  ye  dhammā  vippayuttā  te
dhammā   asaṅkhataṃ   khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi
terasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici  khandhehi
na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
     [482]   Dassanena   pahātabbehi   dhammehi  ye  dhammā  bhāvanāya
pahātabsabehi  dhammehi  ye  dhammā  dassanena  pahātabbahetukehi  dhammehi
ye    dhammā    bhāvanāya   pahātabbahetukehi   dhammehi   ye   dhammā
Ācayagāmīhi   dhammehi   ye   dhammā  apacayagāmīhi  dhammehi  ye  dhammā
sekkhehi   dhammehi   ye   dhammā   asekkhehi   dhammehi   ye  dhammā
mahaggatehi   dhammehi   ye   dhammā   vippayuttā   te  dhammā  asaṅkhataṃ
khandhato    ṭhapetvā   pañcahi   khandhehi   dvādasahāyatanehi   aṭṭhārasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici  khandhehi na kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [483]   Nevadassanenanabhāvanāyapahātabbehi   dhammehi   ye  dhammā
nevadassanenanabhāvanāyapahātabbahetukehi  dhammehi  ye dhammā nevācayagāmīhi
nāpacayagāmīhi     dhammehi     ye     dhammā    nevasekkhānāsekkhehi
dhammehi   ye   dhammā   parittehi   dhammehi   ye   dhammā  vippayuttā
te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā .
Katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi  soḷasahi  dhātūhi
asaṅgahitā.
     [484]   Appamāṇehi   dhammehi   ye   dhammā   paṇītehi  dhammehi
ye   dhammā   vippayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi
aṭṭhahi   dhātūhi   saṅgahitā   .  katīhi  asaṅgahitā  .  ekena  khandhena
dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [485]   Parittārammaṇehi   dhammehi   ye  dhammā  vippayuttā  te
dhammā   asaṅkhataṃ   khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi
dvādasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici khandhehi
Na kehici āyatanehi chahi dhātūhi asaṅgahitā.
     [486]  Mahaggatārammaṇehi  dhammehi  ye  dhammā  appamāṇārammaṇehi
dhammehi   ye   dhammā   hīnehi   dhammehi   ye  dhammā  micchattaniyatehi
dhammehi    ye    dhammā    sammattaniyatehi    dhammehi    ye   dhammā
maggārammaṇehi   dhammehi   ye   dhammā   maggahetukehi   dhammehi   ye
dhammā   maggādhipatīhi   dhammehi   ye   dhammā   vippayuttā  te  dhammā
asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi aṭṭhārasahi
dhātūhi   saṅgahitā   .   katīhi   asaṅgahitā   .   na   kehici  khandhehi
na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [487]   Majjhimehi   dhammehi  ye  dhammā  aniyatehi  dhammehi  ye
dhammā   vippayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena khandhena dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [488]   Uppannehi   dhammehi   ye  dhammā  anuppannehi  dhammehi
ye   dhammā   uppādīhi   dhammehi   ye  dhammā  atītehi  dhammehi  ye
dhammā    anāgatehi   dhammehi   ye   dhammā   paccuppannehi   dhammehi
ye   dhammā   ajjhattehi   dhammehi   ye   dhammā  bahiddhādhammehi  ye
dhammā   sanidassanasappaṭighehi   dhammehi   ye   dhammā  anidassanasappaṭighehi
dhammehi  ye  dhammā  vippayuttā  te  dhammā  catūhi khandhehi dvīhāyatanehi
aṭṭhahi   dhātūhi   saṅgahitā   .  katīhi  asaṅgahitā  .  ekena  khandhena
Dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [489]   Atītārammaṇehi   dhammehi   ye  dhammā  anāgatārammaṇehi
dhammehi    ye    dhammā    ajjhattārammaṇehi   dhammehi   ye   dhammā
bahiddhārammaṇehi   dhammehi  ye  dhammā  vippayuttā  te  dhammā  asaṅkhataṃ
khandhato    ṭhapetvā   pañcahi   khandhehi   dvādasahāyatanehi   aṭṭhārasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici  khandhehi na kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [490] Paccuppannārammaṇehi dhammehi ye dhammā ajjhattabahiddhārammaṇehi
dhammehi     ye     dhammā    vippayuttā    te    dhammā    asaṅkhataṃ
khandhato   ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi  dvādasahi  dhātūhi
saṅgahitā  .  katīhi  asaṅgahitā  .  na kehici khandhehi na kehici āyatanehi
chahi dhātūhi asaṅgahitā.
     [491]   Hetūhi   dhammehi   ye  dhammā  sahetukehi  dhammehi  ye
dhammā   hetusampayuttehi  dhammehi  ye  dhammā  hetūhi  ceva  sahetukehi
ca  dhammehi  ye  dhammā  sahetukehi  ceva  na  ca  hetūhi  dhammehi  ye
dhammā   hetūhi   ceva   hetusampayuttehi   ca   dhammehi   ye   dhammā
hetusampayuttehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi
sahetukehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā asaṅkhataṃ khandhato
ṭhapetvā    pañcahi    khandhehi   dvādasahāyatanehi   aṭṭhārasahi   dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  na  kehici  khandhehi  na  kehici
Āyatanehi na kāhici dhātūhi asaṅgahitā.
     [492]  Ahetukehi  dhammehi  ye  dhammā  hetuvippayuttehi  dhammehi
ye   dhammā   nahetūahetukehi   dhammehi   ye  dhammā  vippayuttā  te
dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [493]   Appaccayehi   dhammehi   ye  dhammā  asaṅkhatehi  dhammehi
ye   dhammā   sanidassanehi   dhammehi   ye  dhammā  sappaṭighehi  dhammehi
ye  dhammā  rūpīhi  dhammehi  ye  dhammā  lokuttarehi  dhammehi ye dhammā
vippayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi
dasahi dhātūhi asaṅgahitā.
     [494]  Lokiyehi  dhammehi  ye  dhammā  vippayuttā te dhammā catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [495]  Āsavehi  dhammehi  ye  dhammā  āsavasampayuttehi  dhammehi
ye  dhammā  āsavehi  ceva  sāsavehi  ca  dhammehi  ye dhammā āsavehi
ceva   āsavasampayuttehi   ca   dhammehi   ye  dhammā  āsavavippayuttehi
ceva   no  ca  āsavehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā
asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi aṭṭhārasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici  khandhehi na kehici
Āyatanehi na kāhici dhātūhi asaṅgahitā.
     [496]  Sāsavehi  dhammehi  ye  dhammā  āsavavippayuttehi  dhammehi
ye   dhammā   sāsavehi  ceva  no  ca  āsavehi  dhammehi  ye  dhammā
āsavavippayuttehi   ceva  sāsavehi  ca  dhammehi  ye  dhammā  vippayuttā
te  dhammā  catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi saṅgahitā. Katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [497]    Anāsavehi   dhammehi   ye   dhammā   āsavavippayuttehi
anāsavehi   dhammehi   ye   dhammā   vippayuttā   te   dhammā   catūhi
khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [498]   Saññojanehi  dhammehi  ye  dhammā  ganthehi  dhammehi  ye
dhammā   oghehi   dhammehi   ye  dhammā  yogehi  dhammehi  ye  dhammā
nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi   dhammehi  ye  dhammā
parāmāsasampayuttehi  dhammehi  ye  dhammā  parāmāsehi  ceva parāmaṭṭhehi
ca   dhammehi   ye   dhammā   vippayuttā  te  dhammā  asaṅkhataṃ  khandhato
ṭhapetvā    pañcahi    khandhehi   dvādasahāyatanehi   aṭṭhārasahi   dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  na  kehici  khandhehi  na  kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [499]   Parāmaṭṭhehi   dhammehi   ye  dhammā  parāmāsavippayuttehi
dhammehi   ye  dhammā  parāmaṭṭhehi  ceva  no  ca  parāmāsehi  dhammehi
Ye   dhammā   parāmāsavippayuttehi   parāmaṭṭhehi   dhammehi  ye  dhammā
vippayuttā   te   dhammā   catūhi   khandhehi  dvīhāyatanehi  dvīhi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  ekena  khandhena  dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [500]   Aparāmaṭṭhehi   dhammehi  ye  dhammā  parāmāsavippayuttehi
aparāmaṭṭhehi   dhammehi   ye   dhammā   vippayuttā   te  dhammā  catūhi
khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [501]   Sārammaṇehi  dhammehi  ye  dhammā  cittehi  dhammehi  ye
dhammā   cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi  ye
dhammā    cittasaṃsaṭṭhehi   dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi   ye   dhammā   cittasaṃsaṭṭhasamuṭṭhānasahabhūhi   dhammehi  ye  dhammā
cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi   dhammehi   ye   dhammā   vippayuttā  te
dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  ekena  khandhena  ekādasahāyatanehi
ekādasahi   dhātūhi   saṅgahitā  .  katīhi  asaṅgahitā  .  catūhi  khandhehi
ekenāyatanena sattahi dhātūhi asaṅgahitā.
     [502]   Anārammaṇehi   dhammehi   ye   dhammā   cittavippayuttehi
dhammehi   ye   dhammā   cittavisaṃsaṭṭhehi  dhammehi  ye  dhammā  upādehi
dhammehi   ye   dhammā   anupādinnehi  dhammehi  ye  dhammā  vippayuttā
te  dhammā  catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi dhātūhi saṅgahitā. Katīhi
Asaṅgahitā. Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [503]  Upādinnehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā
catūhi  khandhehi  dvīhāyatanehi  tīhi  dhātūhi  saṅgahitā. Katīhi asaṅgahitā.
Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.
     [504]  Upādānehi  dhammehi  ye  dhammā  kilesehi  dhammehi  ye
dhammā   saṅkiliṭṭhehi   dhammehi   ye  dhammā  kilesasampayuttehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi  ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  saṅkiliṭṭhehi ceva
no  ca  kilesehi  dhammehi  ye  dhammā  kilesehi ceva kilesasampayuttehi
ca   dhammehi   ye   dhammā  kilesasampayuttehi  ceva  no  ca  kilesehi
dhammehi   ye   dhammā   vippayuttā   te   dhammā   asaṅkhataṃ   khandhato
ṭhapetvā    pañcahi    khandhehi   dvādasahāyatanehi   aṭṭhārasahi   dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  na  kehici  khandhehi  na  kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [505]  Saṅkilesikehi  dhammehi  ye  dhammā  asaṅkiliṭṭhehi  dhammehi
ye   dhammā   kilesavippayuttehi   dhammehi   ye   dhammā  saṅkilesikehi
ceva   no   ca   kilesehi   dhammehi   ye   dhammā  kilesavippayuttehi
saṅkilesikehi   dhammehi   ye   dhammā   vippayuttā   te  dhammā  catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [506]   Asaṅkilesikehi   dhammehi   ye  dhammā  kilesavippayuttehi
asaṅkilesikehi   dhammehi   ye   dhammā   vippayuttā  te  dhammā  catūhi
khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā.
Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [507]   Dassanena   pahātabbehi   dhammehi  ye  dhammā  bhāvanāya
pahātabbehi   dhammehi  ye  dhammā  dassanena  pahātabbahetukehi  dhammehi
ye  dhammā  bhāvanāya  pahātabbahetukehi  dhammehi  ye  dhammā vippayuttā
te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi khandhehi dvādasahāyatanehi
aṭṭhārasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na kehici khandhehi
na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.
     [508]  Na  dassanena  pahātabbehi  dhammehi  ye dhammā na bhāvanāya
pahātabbehi   dhammehi   ye   dhammā   na   dassanena  pahātabbahetukehi
dhammehi   ye   dhammā   na   bhāvanāya  pahātabbahetukehi  dhammehi  ye
dhammā   vippayuttā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  ekena khandhena dasahāyatanehi
soḷasahi dhātūhi asaṅgahitā.
     [509]  Savitakkehi  dhammehi  ye  dhammā  savicārehi  dhammehi  ye
dhammā   vippayuttā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi
khandhehi   dvādasahāyatanehi   sattarasahi   dhātūhi   saṅgahitā   .   katīhi
asaṅgahitā   .   na   kehici   khandhehi  na  kehici  āyatanehi  ekāya
Dhātuyā asaṅgahitā.
     [510]  Sappītikehi  dhammehi  ye  dhammā  pītisahagatehi  dhammehi ye
dhammā   sukhasahagatehi   dhammehi   ye   dhammā   vippayuttā  te  dhammā
asaṅkhataṃ  khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi aṭṭhārasahi
dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici  khandhehi na kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [511]   Upekkhāsahagatehi   dhammehi  ye  dhammā  vippayuttā  te
dhammā   asaṅkhataṃ   khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi
terasahi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā  .  na  kehici  khandhehi
na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.
     [512]  Kāmāvacarehi  dhammehi  ye dhammā pariyāpannehi dhammehi ye
dhammā   sauttarehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā  catūhi
khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi  asaṅgahitā .
Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
     [513]   Na   kāmāvacarehi   dhammehi  ye  dhammā  apariyāpannehi
dhammehi   ye  dhammā  anuttarehi  dhammehi  ye  dhammā  vippayuttā  te
dhammā  catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.
     [514]   Rūpāvacarehi  dhammehi  ye  dhammā  arūpāvacarehi  dhammehi
ye   dhammā   niyyānikehi  dhammehi  ye  dhammā  niyatehi  dhammehi  ye
Dhammā   saraṇehi  dhammehi  ye  dhammā  vippayuttā  te  dhammā  asaṅkhataṃ
khandhato  ṭhapetvā  pañcahi  khandhehi  dvādasahāyatanehi  aṭṭhārasahi  dhātūhi
saṅgahitā   .   katīhi   asaṅgahitā   .  na  kehici  khandhehi  na  kehici
āyatanehi na kāhici dhātūhi asaṅgahitā.
     [515]   Na   rūpāvacarehi  dhammehi  ye  dhammā  na  arūpāvacarehi
dhammehi   ye   dhammā   aniyyānikehi   dhammehi  ye  dhammā  aniyatehi
dhammehi   ye   dhammā   asaraṇehi   dhammehi   ye   dhammā  vippayuttā
te  dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  saṅgahitā. Te
dhammā   catūhi  khandhehi  dvīhāyatanehi  dvīhi  dhātūhi  saṅgahitā  .  katīhi
asaṅgahitā. Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.
         Dhammāyatanaṃ dhammadhātu        atha jīvitaṃ nāmarūpaṃ
         saḷāyatanajātiyo jarā matañca  dve ca tike na labbhare
                paṭhamantare satta gocchake dasa
                aparante cuddasa cha ca matthake
                iccete sattacattālīsadhammā
                samucchedena ca labbhanti moghapucchakena cāti.
            Vippayuttenasaṅgahitāsaṅgahitapadaniddeso niṭṭhito.
                   Dhātukathāpakaraṇaṃ samattaṃ.
                      ---------



             The Pali Tipitaka in Roman Character Volume 36 page 111-128. http://84000.org/tipitaka/read/roman_item_s.php?book=36&item=452&items=64              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=36&item=452&items=64&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=36&item=452&items=64              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=36&item=452&items=64              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=36&i=452              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=562              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=562              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :