Satipaṭṭhānakathā
[426] Sabbe dhammā satipaṭṭhānāti . āmantā . sabbe
dhammā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo
ekāyanamaggo khayagāmī bodhagāmī apacayagāmī anāsavā asaññojaniyā
aganthaniyā anoghaniyā ayoganiyā anīvaraṇiyā aparāmaṭṭhā
anupādāniyā asaṅkilesikā sabbe dhammā buddhānussati dhammānussati
saṅghānussati sīlānussati cāgānussati devatānussati ānāpānassati
maraṇānussati kāyagatāsati upasamānussatīti. Na hevaṃ vattabbe .pe.
[427] Sabbe dhammā satipaṭṭhānāti . āmantā . Cakkhāyatanaṃ
satipaṭṭhānanti . na hevaṃ vattabbe .pe. cakkhāyatanaṃ satipaṭṭhānanti.
Āmantā . cakkhāyatanaṃ sati satindriyaṃ satibalaṃ sammāsati
satisambojjhaṅgo ekāyanamaggo khayagāmī bodhagāmī apacayagāmī
anāsavaṃ asaññojaniyaṃ .pe. asaṅkilesikaṃ cakkhāyatanaṃ buddhānussati
dhammānussati saṅghānussati sīlānussati cāgānussati devatānussati
ānāpānassati maraṇānussati kāyagatāsati upasamānussatīti . na
hevaṃ vattabbe .pe. sotāyatanaṃ .pe. ghānāyatanaṃ jivhāyatanaṃ
kāyāyatanaṃ .pe. rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ
phoṭṭhabbāyatanaṃ .pe. rāgo .pe. doso moho māno diṭṭhi
vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ .pe. anottappaṃ satipaṭṭhānanti .
Na hevaṃ vattabbe .pe. anottappaṃ satipaṭṭhānanti . āmantā .
Anottappaṃ sati satindriyaṃ satibalaṃ sammāsati .pe. kāyagatāsati
upasamānussatīti. Na hevaṃ vattabbe .pe.
[428] Sati satipaṭṭhānā sā ca satīti. Āmantā. Cakkhāyatanaṃ
satipaṭṭhānaṃ tañca satīti . na hevaṃ vattabbe .pe. sati satipaṭṭhānā
sā ca satīti . āmantā . sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ
.pe. phoṭṭhabbāyatanaṃ rāgo doso moho māno .pe. anottappaṃ
satipaṭṭhānaṃ tañca satīti. Na hevaṃ vattabbe .pe.
[429] Cakkhāyatanaṃ satipaṭṭhānaṃ tañca na satīti . āmantā .
Sati satipaṭṭhānā sā ca na satīti . na hevaṃ vattabbe .pe.
Sotāyatanaṃ .pe. kāyāyatanaṃ rūpāyatanaṃ .pe. phoṭṭhabbāyatanaṃ
Rāgo doso moho .pe. anottappaṃ satipaṭṭhānaṃ tañca na satīti.
Āmantā . sati satipaṭṭhānā sā ca na satīti . na hevaṃ
vattabbe .pe.
[430] Na vattabbaṃ sabbe dhammā satipaṭṭhānāti . Āmantā.
Nanu sabbe dhamme ārabbha sati santiṭṭhatīti . āmantā . hañci
sabbe dhamme ārabbha sati santiṭṭhati 1- tena vata re vattabbe
sabbe dhammā satipaṭṭhānāti.
[431] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā
satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha phasso santiṭṭhatīti
sabbe dhammā phassapaṭṭhānāti. Na hevaṃ vattabbe .pe.
[432] Sabbaṃ dhammaṃ ārabbha sati santiṭṭhatīti sabbe dhammā
satipaṭṭhānāti . āmantā . sabbaṃ dhammaṃ ārabbha vedanā santiṭṭhati
.pe. saññā santiṭṭhati .pe. cetanā santiṭṭhati .pe. cittaṃ
santiṭṭhatīti sabbe dhammā cittapaṭṭhānāti. Na hevaṃ vattabbe .pe.
[433] Sabbe dhammā satipaṭṭhānāti . āmantā . sabbe
sattā upaṭṭhitasatino satiyā samannāgatā satiyā samohitā sabbesaṃ
sattānaṃ sati paccupaṭṭhitāti. Na hevaṃ vattabbe .pe.
[434] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ
bhagavatā amatante bhikkhave na paribhuñjanti ye kāyagatāsatiṃ na
paribhuñjanti amatante bhikkhave paribhuñjanti ye kāyagatāsatiṃ
@Footnote: 1 Ma. santiṭṭhatīti.
Paribhuñjantīti 1- attheva suttantoti . āmantā . sabbe sattā
kāyagatāsatiṃ paribhuñjanti paṭilabhanti āsevanti bhāventi bahulīkarontīti.
Na hevaṃ vattabbe .pe.
[435] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ
bhagavatā ekāyano ayaṃ bhikkhave maggo sattānaṃ visuddhiyā sokaparidevānaṃ
samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya
nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti 2- attheva
suttantoti . āmantā . sabbe dhammā ekāyanamaggoti . Na hevaṃ
vattabbe .pe.
[436] Sabbe dhammā satipaṭṭhānāti . āmantā . nanu vuttaṃ
bhagavatā rañño bhikkhave cakkavattissa pātubhāvā sattannaṃ ratanānaṃ
pātubhāvo hoti . katamesaṃ sattannaṃ . cakkaratanassa pātubhāvo hoti
hatthiratanassa pātubhāvo hoti assaratanassa pātubhāvo hoti maṇiratanassa
pātubhāvo hoti itthīratanassa pātubhāvo hoti gahapatiratanassa
pātubhāvo hoti pariṇāyakaratanassa pātubhāvo hoti rañño bhikkhave
cakkavattissa pātubhāvā imesaṃ sattannaṃ ratanānaṃ pātubhāvo hoti
tathāgatassa bhikkhave pātubhāvā arahato sammāsambuddhassa
sattannaṃ bojjhaṅgaratanānaṃ pātubhāvo hoti . katamesaṃ sattannaṃ .
Satisambojjhaṅgaratanassa pātubhāvo hoti dhammavicayasambojjhaṅgaratanassa
@Footnote: 1 aṃ. eka. 59. 2 Ma. mū. 103.
Pātubhāvo hoti viriyasambojjhaṅgaratanassa pātubhāvo hoti
pītisambojjhaṅgaratanassa pātubhāvo hoti passaddhisambojjhaṅgaratanassa
pātubhāvo hoti samādhisambojjhaṅgaratanassa pātubhāvo hoti
upekkhāsambojjhaṅgaratanassa pātubhāvo hoti tathāgatassa
bhikkhave pātubhāvā arahato sammāsambuddhassa imesaṃ sattannaṃ
bojjhaṅgaratanānaṃ pātubhāvo hotīti 1- attheva suttantoti .
Āmantā . tathāgatassa pātubhāvā arahato sammāsambuddhassa sabbe
dhammā satisambojjhaṅgaratanā hontīti . na hevaṃ vattabbe .pe.
Sabbe dhammā satipaṭṭhānāti . āmantā . Sabbe dhammā sammappadhānā
.pe. iddhipādā .pe. indriyā .pe. balā .pe. Bojjhaṅgāti.
Na hevaṃ vattabbe .pe.
Satipaṭṭhānakathā.
------
The Pali Tipitaka in Roman Character Volume 37 page 173-177.
http://84000.org/tipitaka/read/roman_item_s.php?book=37&item=426&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=37&item=426&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=426&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=37&item=426&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=37&i=426
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4022
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4022
Contents of The Tipitaka Volume 37
http://84000.org/tipitaka/read/?index_37
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com