ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
                       Niddesavāro
     [1030]  Kāyo  kāyasaṅkhāroti:  no  .  kāyasaṅkhāro kāyoti:
no  .  vacī  vacīsaṅkhāroti:  no  .  vacīsaṅkhāro  vacīti:  no . Cittaṃ
Cittasaṅkhāroti: no. Cittasaṅkhāro cittanti: no.
     [1031]  Na  kāyo  na  kāyasaṅkhāroti:  kāyasaṅkhāro  na kāyo
kāyasaṅkhāro  kāyañca kāyasaṅkhārañca ṭhapetvā avasesā 1- na ceva kāyo
na  ca  kāyasaṅkhāro. Na kāyasaṅkhāro na kāyoti: kāyo na kāyasaṅkhāro
kāyo   kāyañca   kāyasaṅkhārañca  ṭhapetvā  avasesā  na  ceva  kāyo
na  ca  kāyasaṅkhāro  .  na  vacī  na  vacīsaṅkhāroti:  vacīsaṅkhāro na vacī
vacīsaṅkhāro   vaciñca   vacīsaṅkhārañca  ṭhapetvā  avasesā  na  ceva  vacī
na  ca  vacīsaṅkhāro  .  na  vacīsaṅkhāro  na vacīti: vacī na vacīsaṅkhāro vacī
vaciñca  vacīsaṅkhārañca  ṭhapetvā  avasesā na ceva vacī na ca vacīsaṅkhāro.
Na   cittaṃ   na   cittasaṅkhāroti:  cittasaṅkhāro  na  cittaṃ  cittasaṅkhāro
cittañca    cittasaṅkhārañca    ṭhapetvā    avasesā   na   ceva   cittaṃ
na  ca  cittasaṅkhāro . Na cittasaṅkhāro na cittanti: cittaṃ na cittasaṅkhāro
cittaṃ   cittañca   cittasaṅkhārañca   ṭhapetvā   avasesā  na  ceva  cittaṃ
na ca cittasaṅkhāro.
                        -------
     [1032]  Kāyo  kāyasaṅkhāroti:  no . Saṅkhārā vacīsaṅkhāroti:
vacīsaṅkhāro  saṅkhāro  ceva  vacīsaṅkhāro  ca avasesā saṅkhārā saṅkhārā
@Footnote: 1 avasesanti: na kevalaṃ sesasaṅkhāradvayameva kāyasaṅkhāravinimuttaṃ pana
@sesaṃ sabbampi saṅkhatāsaṅkhatapaṇṇattibhedaṃ dhammajātaṃ neva kāyo na kāyasaṅkhāroti
@aṭṭhakathā.
Na  vacīsaṅkhāro . Kāyo kāyasaṅkhāroti: no. Saṅkhārā cittasaṅkhāroti:
cittasaṅkhāro  saṅkhāro  ceva cittasaṅkhāro ca avasesā saṅkhārā saṅkhārā
na  cittasaṅkhāro  .  vacī  vacīsaṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti:
kāyasaṅkhāro  saṅkhāro  ceva kāyasaṅkhāro ca avasesā saṅkhārā saṅkhārā
na  kāyasaṅkhāro  .  vacī  vacīsaṅkhāroti: no. Saṅkhārā cittasaṅkhāroti:
cittasaṅkhāro  saṅkhāro  ceva cittasaṅkhāro ca avasesā saṅkhārā saṅkhārā
na  cittasaṅkhāro . Cittaṃ cittasaṅkhāroti: no. Saṅkhārā kāyasaṅkhāroti:
kāyasaṅkhāro     saṅkhāro    ceva    kāyasaṅkhāro    ca    avasesā
saṅkhārā  saṅkhārā  na  kāyasaṅkhāro  .  cittaṃ  cittasaṅkhāroti:  no.
Saṅkhārā   vacīsaṅkhāroti:  vacīsaṅkhāro  saṅkhāro  ceva  vacīsaṅkhāro  ca
avasesā saṅkhārā saṅkhārā na vacīsaṅkhāro.
     [1033]  Na  kāyo  na  kāyasaṅkhāroti:  kāyasaṅkhāro  na kāyo
kāyasaṅkhāro   kāyañca   kāyasaṅkhārañca   ṭhapetvā  avasesā  na  ceva
kāyo  na  ca  kāyasaṅkhāro . Na saṅkhārā na vacīsaṅkhāroti: āmantā.
Na   kāyo  na  kāyasaṅkhāroti:  kāyasaṅkhāro  na  kāyo  kāyasaṅkhāro
kāyañca   kāyasaṅkhārañca   ṭhapetvā  avasesā  na  ceva  kāyo  na  ca
kāyasaṅkhāro  .  na  saṅkhārā  na  cittasaṅkhāroti: āmantā. Na vacī na
vacīsaṅkhāroti:   vacīsaṅkhāro  na  vacī  vacīsaṅkhāro  vaciñca  vacīsaṅkhārañca
ṭhapetvā  avasesā  na  ceva  vacī  na  ca  vacīsaṅkhāro  .  na saṅkhārā
na  kāyasaṅkhāroti:  āmantā  .  na  vacī  na vacīsaṅkhāroti: vacīsaṅkhāro
Na    vacī   vacīsaṅkhāro   vaciñca   vacīsaṅkhārañca   ṭhapetvā   avasesā
na  ceva  vacī  na  ca  vacīsaṅkhāro  .  na  saṅkhārā  na cittasaṅkhāroti:
āmantā   .   na   cittaṃ  na  cittasaṅkhāroti:  cittasaṅkhāro  na  cittaṃ
cittasaṅkhāro  cittañca  cittasaṅkhārañca  ṭhapetvā  avasesā  na ceva cittaṃ
na  ca  cittasaṅkhāro. Na saṅkhārā na kāyasaṅkhāroti: āmantā. Na cittaṃ
na   cittasaṅkhāroti:   cittasaṅkhāro   na   cittaṃ  cittasaṅkhāro  cittañca
cittasaṅkhārañca  ṭhapetvā  avasesā  na  ceva  cittaṃ na ca cittasaṅkhāro.
Na saṅkhārā na vacīsaṅkhāroti: āmantā.
                       --------
     [1034]   Kāyasaṅkhāro   vacīsaṅkhāroti:   no   .  vacīsaṅkhāro
kāyasaṅkhāroti:   no   .   kāyasaṅkhāro   cittasaṅkhāroti:   no  .
Cittasaṅkhāro   kāyasaṅkhāroti:   no   .  vacīsaṅkhāro  cittasaṅkhāroti:
no. Cittasaṅkhāro vacīsaṅkhāroti: no.
     [1035]   Na   kāyasaṅkhāro  na  vacīsaṅkhāroti:  vacīsaṅkhāro  na
kāyasaṅkhāro    vacīsaṅkhāro   kāyasaṅkhārañca   vacīsaṅkhārañca   ṭhapetvā
avasesā  na  ceva  kāyasaṅkhāro  na  ca  vacīsaṅkhāro . Na vacīsaṅkhāro
na  kāyasaṅkhāroti: kāyasaṅkhāro na vacīsaṅkhāro kāyasaṅkhāro vacīsaṅkhārañca
kāyasaṅkhārañca   ṭhapetvā   avasesā   na   ceva   vacīsaṅkhāro  na  ca
kāyasaṅkhāro   .   na  kāyasaṅkhāro  na  cittasaṅkhāroti:  cittasaṅkhāro
na  kāyasaṅkhāro  cittasaṅkhāro  kāyasaṅkhārañca  cittasaṅkhārañca  ṭhapetvā
Avasesā  na  ceva  kāyasaṅkhāro  na  ca cittasaṅkhāro. Na cittasaṅkhāro
na   kāyasaṅkhāroti:   kāyasaṅkhāro   na   cittasaṅkhāro   kāyasaṅkhāro
cittasaṅkhārañca  kāyasaṅkhārañca  ṭhapetvā  avasesā  na ceva cittasaṅkhāro
na  ca  kāyasaṅkhāro  .  na  vacīsaṅkhāro na cittasaṅkhāroti: cittasaṅkhāro
na   vacīsaṅkhāro   cittasaṅkhāro  vacīsaṅkhārañca  cittasaṅkhārañca  ṭhapetvā
avasesā  na  ceva  vacīsaṅkhāro  na  ca  cittasaṅkhāro. Na cittasaṅkhāro
na  vacīsaṅkhāroti:  vacīsaṅkhāro na cittasaṅkhāro vacīsaṅkhāro cittasaṅkhārañca
vacīsaṅkhārañca     ṭhapetvā    avasesā    na    ceva    cittasaṅkhāro
na ca vacīsaṅkhāro.
                       Paṇṇattivāro
                          --------



             The Pali Tipitaka in Roman Character Volume 38 page 360-364. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1030&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1030&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1030&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1030&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1030              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :