ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 38 : PALI ROMAN Abhidhamma Pitaka Vol 5 : Abhi. Yamakaṃ (1)
     [1495]  *- yo yato kāmarāgānusayañca paṭighānusayañca mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    bhavarāgānusayañca    na    parijānāti
so   tato   avijjānusayaṃ   na   parijānātīti:   aggamaggasamaṅgī  dukkhāya
vedanāya   so   tato   kāmarāgānusayañca   paṭighānusayañca  mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    bhavarāgānusayañca    na    parijānāti
no  ca  so  tato  avijjānusayaṃ  na parijānāti sova puggalo apariyāpanne
so     tato     kāmarāgānusayañca     paṭighānusayañca     mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    bhavarāgānusayañca    na    parijānāti
avijjānusayañca    na   parijānāti   dvinnaṃ   maggasamaṅgīnañca   aṭṭhamakañca
ṭhapetvā   avasesā   puggalā  sabbattha  kāmarāgānusayañca  paṭighānusayañca
mānānusayañca     diṭṭhānusayañca     vicikicchānusayañca     bhavarāgānusayañca
na   parijānanti  avijjānusayañca  na  parijānanti  .  yo  vā  pana  yato
avijjānusayaṃ   na  parijānāti  so  tato  kāmarāgānusayañca  paṭighānusayañca
mānānusayañca     diṭṭhānusayañca     vicikicchānusayañca     bhavarāgānusayañca
na   parijānātīti:   aṭṭhamako   kāmadhātuyā   tīsu  vedanāsu  rūpadhātuyā
arūpadhātuyā     so     tato     avijjānusayañca     kāmarāgānusayañca
paṭighānusayañca   mānānusayañca   bhavarāgānusayañca   na  parijānāti  no  ca
so    tato   diṭṭhānusayañca   vicikicchānusayañca   na   parijānāti   sova
puggalo   apariyāpanne   so   tato   avijjānusayañca   na   parijānāti
@Footnote:* neṄ‡aṅacākalekhakhṛ´a [1485]-[1494] ”nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa
Kāmarāgānusayañca      paṭighānusayañca     mānānusayañca     diṭṭhānusayañca
vicikicchānusayañca   bhavarāgānusayañca   na   parijānāti   anāgāmimaggasamaṅgī
dukkhāya    vedanāya    so   tato   avijjānusayañca   kāmarāgānusayañca
mānānusayañca     diṭṭhānusayañca     vicikicchānusayañca     bhavarāgānusayañca
na  parijānāti  no  ca  so  tato  paṭighānusayaṃ na parijānāti sova puggalo
kāmadhātuyā   dvīsu   vedanāsu  so  tato  avijjānusayañca  paṭighānusayañca
mānānusayañca     diṭṭhānusayañca     vicikicchānusayañca     bhavarāgānusayañca
na  parijānāti  no  ca  so  tato  kāmarāgānusayaṃ  na  parijānāti  sova
puggalo  rūpadhātuyā  arūpadhātuyā  apariyāpanne  so  tato avijjānusayañca
na     parijānāti    kāmarāgānusayañca    paṭighānusayañca    mānānusayañca
diṭṭhānusayañca    vicikicchānusayañca    bhavarāgānusayañca    na    parijānāti
dvinnaṃ    maggasamaṅgīnañca    aṭṭhamakañca   ṭhapetvā   avasesā   puggalā
sabbattha     avijjānusayañca     na     parijānanti     kāmarāgānusayañca
paṭighānusayañca      mānānusayañca      diṭṭhānusayañca     vicikicchānusayañca
bhavarāgānusayañca na parijānanti.
                     Pariññāvāraṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 38 page 674-675. http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1495&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=38&item=1495&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=38&item=1495&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=38&item=1495&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=38&i=1495              Contents of The Tipitaka Volume 38 http://84000.org/tipitaka/read/?index_38

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :