ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [164]   Asammatāya   bhikkhave  sīmāya  aṭṭhapitāya  yaṃ  gāmaṃ  vā
nigamaṃ   vā   upanissāya   viharati   yā   tassa  gāmassa  vā  gāmasīmā
@Footnote: 1 Ma. samānasaṃvāsaṃ ekuposathaṃ .   2 sabbapotthakesu īdisāyevāyaṃ kammavācā āgatā.
@sā pana ūnā vā atirekā vā khāyati. tattha hi samānasaṃvāsā ekuposathāti padadvayaṃ
@sace sīmāti padassa visesanaṃ saṅgho taṃ sīmaṃ samūhaneyyāti ca saṅgho taṃ sīmaṃ
@samūhanatīti ca vacanesu ūnaṃ siyā yadi pana sammatāti pade vikatikammaṃ yassāyasmato ...
@samugghātoti ca samūhatā sā ... ekuposathāti ca vacanesu atirekaṃ siyā. vicāretvā
@gahetabbaṃ. amhākampanāyaṃ khanti suṇātu me bhante saṅgho yā sā saṅghena sīmā
@sammatā samānasaṃvāsā ekuposathā. yadi saṅghassa pattakallaṃ saṅgho taṃ sīmaṃ
@samūhaneyya. esā ñatti. suṇātu me bhante saṅgho yā sā saṅghena sīmā
@sammatā samānasaṃvāsā ekuposathā saṅgho taṃ sīmaṃ samūhanati. yassāyasmato khamati
@etissā sīmāya samugghāto so tuṇhassa yassa nakkhamati so bhāseyya. samūhatā
@sā saṅghena sīmā. khamati saṅghassa tasmā tuṇhī. evametaṃ dhārayāmīti.
Nigamassa   vā   nigamasīmā   ayaṃ   tattha   samānasaṃvāsā  ekuposathā .
Agāmake   ce   bhikkhave   araññe   samantā  sattabbhantarā  ayaṃ  tattha
samānasaṃvāsā   ekuposathā   .   sabbā   bhikkhave  nadī  asīmā  sabbo
samuddo   asīmo   sabbo   jātassaro  asīmo  .  nadiyā  vā  bhikkhave
samudde    vā   jātassare   vā   yaṃ   majjhimassa   purisassa   samantā
udakukkhepā ayaṃ tattha samānasaṃvāsā ekuposathāti.



             The Pali Tipitaka in Roman Character Volume 4 page 218-219. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=164&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=164&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=164&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=164&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=164              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :