ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [191]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatiṃsu  cattāro  vā  atirekā  vā .
Te   na   jāniṃsu  atthaññe  1-  āvāsikā  bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ   akaṃsu
pātimokkhaṃ   uddisiṃsu  .  tehi  uddissamāne  pātimokkhe  athaññe  2-
āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {191.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū  sannipatanti  cattāro  vā  atirekā  vā
te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā  .  te  na
jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti  .  te  dhammasaññino
@Footnote: 1 atthi aññeti padacchedo .    2 atha aññeti padacchedo.
Vinayasaññino    vaggā    samaggasaññino   uposathaṃ   karonti   pātimokkhaṃ
uddisanti   .   tehi   uddissamāne   pātimokkhe  athaññe  āvāsikā
bhikkhū    āgacchanti    samasamā    .    uddiṭṭhaṃ    suuddiṭṭhaṃ   avasesaṃ
sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.3}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti.
     {191.4}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.5}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
Dhammasaññino    vinayasaññino   vaggā   samaggasaññino   uposathaṃ   karonti
pātimokkhaṃ   uddisanti   .   tehi   uddiṭṭhamatte  pātimokkhe  athaññe
āvāsikā    bhikkhū    āgacchanti    samasamā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ
tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.6}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
athaññe    āvāsikā    bhikkhū    āgacchanti   thokatarā   .   uddiṭṭhaṃ
suuddiṭṭhaṃ   tesaṃ   santike   pārisuddhi   ārocetabbā  .  uddesakānaṃ
anāpatti.
     {191.7}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya   parisāya  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi   bhikkhave   bhikkhūhi   puna   pātimokkhaṃ  uddisitabbaṃ  .  uddesakānaṃ
anāpatti.
     {191.8}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
Vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
avuṭṭhitāya     parisāya    athaññe    āvāsikā    bhikkhū    āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
     {191.9}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.10}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
ekaccāya   vuṭṭhitāya   parisāya   athaññe  āvāsikā  bhikkhū  āgacchanti
samasamā  .pe.  thokatarā  .  uddiṭṭhaṃ  suuddiṭṭhaṃ  tesaṃ santike pārisuddhi
ārocetabbā. Uddesakānaṃ anāpatti.
     {191.11}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā.
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
bahutarā   .   tehi   bhikkhave   bhikkhūhi  puna  pātimokkhaṃ  uddisitabbaṃ .
Uddesakānaṃ anāpatti.
     {191.12}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū   sannipatanti   cattāro   vā   atirekā
vā   .   te  na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti .
Te    dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddiṭṭhamatte  pātimokkhe
sabbāya   vuṭṭhitāya   parisāya   athaññe   āvāsikā   bhikkhū  āgacchanti
samasamā   .pe.   thokatarā   .   uddiṭṭhaṃ   suuddiṭṭhaṃ   tesaṃ  santike
pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.
                  Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 251-255. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=191&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=191&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=191&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=191&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=191              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3221              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3221              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :