ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [191]  Tena  kho  pana  samayena  aññatarasmiṃ āvāse tadahuposathe
sambahulā  āvāsikā  bhikkhū  sannipatiṃsu  cattāro  vā  atirekā  vā .
Te   na   jāniṃsu  atthaññe  1-  āvāsikā  bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   uposathaṃ   akaṃsu
pātimokkhaṃ   uddisiṃsu  .  tehi  uddissamāne  pātimokkhe  athaññe  2-
āvāsikā bhikkhū āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {191.1}   Idha  pana  bhikkhave  aññatarasmiṃ  āvāse  tadahuposathe
sambahulā   āvāsikā   bhikkhū  sannipatanti  cattāro  vā  atirekā  vā
te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino      vinayasaññino     vaggā     samaggasaññino     uposathaṃ
karonti   pātimokkhaṃ   uddisanti   .   tehi  uddissamāne  pātimokkhe
athaññe   āvāsikā   bhikkhū   āgacchanti   bahutarā   .  tehi  bhikkhave
bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti.
     {191.2} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā
āvāsikā  bhikkhū  sannipatanti  cattāro  vā  atirekā  vā  .  te  na
jānanti   atthaññe   āvāsikā  bhikkhū  anāgatāti  .  te  dhammasaññino
@Footnote: 1 atthi aññeti padacchedo .    2 atha aññeti padacchedo.

--------------------------------------------------------------------------------------------- page252.

Vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti. {191.3} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti. {191.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti. {191.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te

--------------------------------------------------------------------------------------------- page253.

Dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. {191.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā . uddesakānaṃ anāpatti. {191.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . Tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . uddesakānaṃ anāpatti. {191.8} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā

--------------------------------------------------------------------------------------------- page254.

Vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. {191.9} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ anāpatti. {191.10} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti.

--------------------------------------------------------------------------------------------- page255.

{191.11} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ . Uddesakānaṃ anāpatti. {191.12} Idha pana bhikkhave aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti pātimokkhaṃ uddisanti . tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti. Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 251-255. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=191&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=191&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=191&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=191&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=191              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3221              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3221              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :