ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [210]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
sāvatthī   tena   cārikaṃ   pakkāmi   anupubbena  cārikaṃ  caramāno  yena
@Footnote: 1 Ma. panāyyā.

--------------------------------------------------------------------------------------------- page274.

Sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti . so bhikkhūnaṃ santike dūtaṃ pāheti 1- āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Bhikkhū evamāhaṃsu bhagavatā āvuso paññattaṃ na vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbāti āgametu udeno upāsako yāva bhikkhū vassaṃ vasanti vassaṃ vutthā gamissanti sace panassa accāyikaṃ karaṇīyaṃ tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetūti . udeno upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhadantā mayā pahite na āgacchissanti ahaṃ hi dāyako kārako saṅghupaṭṭhākoti . Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. {210.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne [2]- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upāsikāya anujānāmi bhikkhave imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. @Footnote: 1 Ma. Yu. pāhesi . 2 Ma. etasmiṃ pakaraṇe.

--------------------------------------------------------------------------------------------- page275.

{210.2} Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.3} Idha pana bhikkhave upāsakena saṅghaṃ uddissa aḍḍhayogo kārāpito hoti .pe. pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti . udapānasālā kārāpitā hoti . Jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . Ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.4} Idha pana bhikkhave upāsakena sambahule bhikkhū uddissa .pe. ekaṃ bhikkhuṃ uddissa vihāro kārāpito hoti . aḍḍhayogo kārāpito hoti . pāsādo kārāpito

--------------------------------------------------------------------------------------------- page276.

Hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . Pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . udapānasālā kārāpitā hoti . jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . Ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.5} Idha pana bhikkhave upāsakena bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa vihāro kārāpito hoti . aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā

--------------------------------------------------------------------------------------------- page277.

Hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti 1-. Caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . Udapāno kārāpito hoti . udapānasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . Ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.6} Idha pana bhikkhave upāsakena attano atthāya nivesanaṃ kārāpitaṃ hoti . sayanigharaṃ kārāpitaṃ hoti . uddosito kārāpito hoti . aṭṭo kārāpito hoti . māḷo kārāpito hoti . āpaṇo kārāpito hoti . āpaṇasālā kārāpitā hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . Guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . rasavatī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti . udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito @Footnote: 1 Ma. Yu. ito paraṃ kiriyāpadaṃ na dissati.

--------------------------------------------------------------------------------------------- page278.

Hoti . ārāmavatthuṃ kārāpitaṃ hoti . puttassa vā vāreyyaṃ hoti dhītuyā vā vāreyyaṃ hoti gilāno vā hoti abhiññātaṃ vā suttantaṃ bhaṇati . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ suttanto na 1- palujjatīti . aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vā . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhadantā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.7} Idha pana bhikkhave upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.8} Idha pana bhikkhave upāsikāya saṅghaṃ uddissa aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . udapānasālā @Footnote: 1 Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page279.

Kārāpitā hoti . jantāgharaṃ kārāpitaṃ hoti . jantāgharasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . ārāmavatthuṃ kārāpitaṃ hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . Gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.9} Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa .pe. ekaṃ bhikkhuṃ uddissa bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa .pe. attano atthāya nivesanaṃ kārāpitaṃ hoti . sayanigharaṃ kārāpitaṃ hoti . uddosito kārāpito hoti . Aṭṭo kārāpito hoti . māḷo kārāpito hoti . āpaṇo kārāpito hoti . āpaṇasālā kārāpitā hoti . pāsādo kārāpito hoti . hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . pariveṇaṃ kārāpitaṃ hoti . koṭṭhako kārāpito hoti . Upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . Rasavatī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . caṅkamanasālā kārāpitā hoti. Udapāno kārāpito

--------------------------------------------------------------------------------------------- page280.

Hoti . udapānasālā kārāpitā hoti . Pokkharaṇī kārāpitā hoti. Maṇḍapo kārāpito hoti . ārāmo kārāpito hoti. Ārāmavatthuṃ kārāpitaṃ hoti . puttassa vā vāreyyaṃ hoti dhītuyā vā vāreyyaṃ hoti gilānā vā hoti abhiññātaṃ vā suttantaṃ bhaṇati . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā imaṃ suttantaṃ pariyāpuṇissanti purāyaṃ suttanto na 1- palujjatīti . aññataraṃ vā panassā kiccaṃ hoti karaṇīyaṃ vā . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabbo. {210.10} Idha pana bhikkhave bhikkhunā saṅghaṃ uddissa bhikkhuniyā saṅghaṃ uddissa sikkhamānāya saṅghaṃ uddissa sāmaṇerena saṅghaṃ uddissa sāmaṇeriyā saṅghaṃ uddissa sambahule bhikkhū uddissa ekaṃ bhikkhuṃ uddissa bhikkhunīsaṅghaṃ uddissa sambahulā bhikkhuniyo uddissa ekaṃ bhikkhuniṃ uddissa sambahulā sikkhamānāyo uddissa ekaṃ sikkhamānaṃ uddissa sambahule sāmaṇere uddissa ekaṃ sāmaṇeraṃ uddissa sambahulā sāmaṇeriyo uddissa ekaṃ sāmaṇeriṃ uddissa .pe. attano atthāya vihāro kārāpito hoti . Aḍḍhayogo kārāpito hoti . pāsādo kārāpito hoti . Hammiyaṃ kārāpitaṃ hoti . guhā kārāpitā hoti . Pariveṇaṃ kārāpitaṃ @Footnote: 1 Ma. Yu. nasaddo natthi.

--------------------------------------------------------------------------------------------- page281.

Hoti . koṭṭhako kārāpito hoti . upaṭṭhānasālā kārāpitā hoti . aggisālā kārāpitā hoti . kappiyakuṭī kārāpitā hoti . vaccakuṭī kārāpitā hoti . caṅkamo kārāpito hoti . Caṅkamanasālā kārāpitā hoti . udapāno kārāpito hoti . Udapānasālā kārāpitā hoti . pokkharaṇī kārāpitā hoti . Maṇḍapo kārāpito hoti . ārāmo kārāpito hoti . Ārāmavatthuṃ kārāpitaṃ hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu ayyā icchāmi dānañca dātuṃ dhammañca sotuṃ bhikkhū ca passitunti . gantabbaṃ bhikkhave sattāhakaraṇīyena pahite na tveva appahite sattāhaṃ sannivaṭṭo kātabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 273-281. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=210&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=210&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=210&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=210&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=210              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :