ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [211]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
So   bhikkhūnaṃ   santike   dūtaṃ   pāhesi   ahaṃ   hi  gilāno  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    pañcannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ
pageva    pahite    bhikkhussa    bhikkhuniyā    sikkhamānāya    sāmaṇerassa
sāmaṇeriyā   anujānāmi   bhikkhave   imesaṃ   pañcannaṃ   sattāhakaraṇīyena
appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo.
     {211.1}  Idha  pana  bhikkhave  bhikkhu gilāno hoti. So ce bhikkhūnaṃ
santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilāno  āgacchantu  bhikkhū  icchāmi
bhikkhūnaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena  appahitepi
Pageva    pahite    gilānabhattaṃ   vā   pariyesissāmi   gilānupaṭṭhākabhattaṃ
vā    pariyesissāmi    gilānabhesajjaṃ   vā   pariyesissāmi   pucchissāmi
vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.2}  Idha  pana  bhikkhave  bhikkhussa  anabhirati  uppannā hoti.
So   ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya  anabhirati  me  uppannā
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena   appahitepi   pageva   pahite   anabhiratiṃ  vūpakāsessāmi
vā   vūpakāsāpessāmi   vā   dhammakathaṃ   vāssa   karissāmīti   sattāhaṃ
sannivaṭṭo    kātabbo   .   idha   pana   bhikkhave   bhikkhussa   kukkuccaṃ
uppannaṃ   hoti   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  kukkuccaṃ
me    uppannaṃ   āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
kukkuccaṃ   vinodessāmi   vā   vinodāpessāmi   vā   dhammakathaṃ  vāssa
karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.3}  Idha  pana  bhikkhave  bhikkhussa  diṭṭhigataṃ  uppannaṃ  hoti.
So  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  diṭṭhigataṃ me uppannaṃ āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi   pageva  pahite  diṭṭhigataṃ  vivecessāmi  vā  vivecāpessāmi
vā   dhammakathaṃ   vāssa   karissāmīti   sattāhaṃ  sannivaṭṭo  kātabbo .
Idha   pana  bhikkhave  bhikkhu  garudhammaṃ  ajjhāpanno  hoti  parivāsāraho .
So    ce    bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   garudhammaṃ
ajjhāpanno    parivāsāraho    āgacchantu    bhikkhū    icchāmi   bhikkhūnaṃ
āgatanti   .   gantabbaṃ   bhikkhave   sattāhakaraṇīyena  appahitepi  pageva
pahite   parivāsadānaṃ   ussukkaṃ   karissāmi   vā   anussāvessāmi  vā
gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.4}  Idha  pana  bhikkhave  bhikkhu  mūlāya paṭikassanāraho hoti.
So  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya ahaṃ 1- hi mūlāya paṭikassanāraho
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    mūlāya   paṭikassanaṃ
ussukkaṃ  karissāmi  vā  anussāvessāmi  vā  gaṇapūrako  vā  bhavissāmīti
sattāhaṃ sannivaṭṭo kātabbo.
     {211.5}  Idha  pana  bhikkhave  bhikkhu  mānattāraho hoti. So ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  mānattāraho  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva   pahite   mānattadānaṃ   ussukkaṃ   karissāmi   vā
anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.6}  Idha  pana  bhikkhave  bhikkhu  abbhānāraho hoti. So ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  abbhānāraho  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva    pahite    abbhānaṃ    ussukkaṃ   karissāmi   vā
@Footnote: 1 Po. ahañcamhi. ito paraṃ īdisameva.
Anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.7}   Idha  pana  bhikkhave  bhikkhussa  saṅgho  kammaṃ  kattukāmo
hoti   tajjanīyaṃ  vā  niyassaṃ  1-  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   .  so  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  saṅgho
me    kammaṃ    kattukāmo    āgacchantu    bhikkhū    icchāmi    bhikkhūnaṃ
āgatanti    .    gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi
pageva   pahite  kinti  nu  kho  saṅgho  kammaṃ  na  kareyya  lahukāya  vā
pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.8}   Kataṃ  vā  panassa  hoti  saṅghena  kammaṃ  tajjanīyaṃ  vā
niyassaṃ   vā   pabbājanīyaṃ   vā   paṭisāraṇīyaṃ   vā  ukkhepanīyaṃ  vā .
So   ce   bhikkhūnaṃ   santike  dūtaṃ  pahiṇeyya  saṅgho  me  kammaṃ  akāsi
āgacchantu   bhikkhū   icchāmi   bhikkhūnaṃ   āgatanti   .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    kinti    nu   kho
sammāvatteyya    lomaṃ   pāteyya   netthāraṃ   vatteyya   saṅgho   taṃ
kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.9}  Idha  pana  bhikkhave  bhikkhunī  gilānā  hoti  .  sā ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ   hi  2-  gilānā  āgacchantu
ayyā    icchāmi    ayyānaṃ    āgatanti    .    gantabbaṃ    bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
@Footnote: 1 Yu. Rā. nissayaṃ .    2 Ma. hisaddo natthi.
Vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.10}  Idha  pana  bhikkhave  bhikkhuniyā anabhirati uppannā hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya anabhirati me uppannā āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi  pageva  pahite  anabhiratiṃ  vūpakāsessāmi  vā vūpakāsāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.11}  Idha  pana  bhikkhave  bhikkhuniyā  kukkuccaṃ uppannaṃ hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  kukkuccaṃ me uppannaṃ āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi  pageva  pahite  kukkuccaṃ  vinodessāmi vā vinodāpessāmi vā
dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.12}  Idha  pana  bhikkhave  bhikkhuniyā  diṭṭhigataṃ uppannaṃ hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  diṭṭhigataṃ me uppannaṃ āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi   pageva  pahite  diṭṭhigataṃ  vivecessāmi  vā  vivecāpessāmi
vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.13} Idha pana bhikkhave bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  garudhammaṃ  ajjhāpannā
Mānattārahā   āgacchantu   ayyā   icchāmi   ayyānaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
mānattadānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.14}  Idha  pana  bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti.
Sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  ahaṃ  hi  mūlāya paṭikassanārahā
āgacchantu   ayyā   icchāmi   ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    mūlāya   paṭikassanaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.15}   Idha   pana  bhikkhave  bhikkhunī  abbhānārahā  hoti .
Sā   ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  abbhānārahā
āgacchantu    ayyā    icchāmi    ayyānaṃ    āgatanti   .   gantabbaṃ
bhikkhave    sattāhakaraṇīyena    appahitepi    pageva    pahite   abbhānaṃ
ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo.
     {211.16}  Idha  pana  bhikkhave  bhikkhuniyā  saṅgho  kammaṃ kattukāmo
hoti   tajjanīyaṃ   vā   niyassaṃ   vā   pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā
ukkhepanīyaṃ   vā   .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ  pahiṇeyya  saṅgho
me    kammaṃ    kattukāmo    āgacchantu    ayyā   icchāmi   ayyānaṃ
āgatanti    .    gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi
pageva   pahite  kinti  nu  kho  saṅgho  kammaṃ  na  kareyya  lahukāya  1-
vā      pariṇāmeyyāti     sattāhaṃ     sannivaṭṭo    kātabbo   .
Kataṃ     vā     panassā     hoti     saṅghena     kammaṃ     tajjanīyaṃ
@Footnote: 1 Po. lahutāya.
Vā   niyassaṃ  vā  pabbājanīyaṃ  vā  paṭisāraṇīyaṃ  vā  ukkhepanīyaṃ  vā .
Sā   ce   bhikkhūnaṃ   santike  dūtaṃ  pahiṇeyya  saṅgho  me  kammaṃ  akāsi
āgacchantu    ayyā    icchāmi    ayyānaṃ    āgatanti   .   gantabbaṃ
bhikkhave    sattāhakaraṇīyena    appahitepi   pageva   pahite   kinti   nu
kho   sammāvatteyya   lomaṃ   pāteyya   netthāraṃ   vatteyya   saṅgho
taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.17}  Idha  pana  bhikkhave  sikkhamānā  gilānā  hoti . Sā
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilānā  āgacchantu
ayyā    icchāmi    ayyānaṃ    āgatanti    .    gantabbaṃ    bhikkhave
sattāhakaraṇīyena    appahitepi    pageva    pahite    gilānabhattaṃ    vā
pariyesissāmi    gilānupaṭṭhākabhattaṃ    vā   pariyesissāmi   gilānabhesajjaṃ
vā   pariyesissāmi   pucchissāmi   vā   upaṭṭhahissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.18}   Idha   pana  bhikkhave  sikkhamānāya  anabhirati  uppannā
hoti   .pe.   kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti .
Sikkhā  kupitā  hoti  .  sā  ce  bhikkhūnaṃ  santike  dūtaṃ pahiṇeyya sikkhā
me   kupitā   āgacchantu   ayyā   icchāmi   ayyānaṃ   āgatanti  .
Gantabbaṃ    bhikkhave    sattāhakaraṇīyena    appahitepi    pageva   pahite
sikkhāsamādānaṃ      ussukkaṃ     karissāmīti     sattāhaṃ     sannivaṭṭo
kātabbo.
     {211.19}  Idha  pana  bhikkhave sikkhamānā upasampajjitukāmā hoti.
Sā  ce  bhikkhūnaṃ  santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmā āgacchantu
Ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi    pageva    pahite    upasampadaṃ   ussukkaṃ   karissāmi   vā
anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.20}  Idha  pana  bhikkhave  sāmaṇero  gilāno  hoti . So
ce   bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilāno  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ      vā     pariyesissāmi     gilānabhesajjaṃ     vā
pariyesissāmi    pucchissāmi    vā    upaṭṭhahissāmi    vāti    sattāhaṃ
sannivaṭṭo kātabbo.
     {211.21}   Idha   pana  bhikkhave  sāmaṇerassa  anabhirati  uppannā
hoti   .pe.   kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti .
Sāmaṇero  vassaṃ  pucchitukāmo  hoti  .  so  ce  bhikkhūnaṃ  santike  dūtaṃ
pahiṇeyya   ahaṃ   hi   vassaṃ   pucchitukāmo   āgacchantu   bhikkhū  icchāmi
bhikkhūnaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena  appahitepi
pageva    pahite    pucchissāmi    vā   ācikkhissāmi   vāti   sattāhaṃ
sannivaṭṭo kātabbo.
     {211.22}  Idha  pana  bhikkhave sāmaṇero upasampajjitukāmo hoti.
So  ce  bhikkhūnaṃ  santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmo āgacchantu
bhikkhū  icchāmi  bhikkhūnaṃ  āgatanti   .  gantabbaṃ  bhikkhave  sattāhakaraṇīyena
appahitepi    pageva    pahite    upasampadaṃ   ussukkaṃ   karissāmi   vā
Anussāvessāmi   vā   gaṇapūrako   vā  bhavissāmīti  sattāhaṃ  sannivaṭṭo
kātabbo.
     {211.23}  Idha  pana  bhikkhave  sāmaṇerī  gilānā hoti. Sā ce
bhikkhūnaṃ   santike   dūtaṃ   pahiṇeyya  ahaṃ  hi  gilānā  āgacchantu  ayyā
icchāmi   ayyānaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena
appahitepi     pageva     pahite    gilānabhattaṃ    vā    pariyesissāmi
gilānupaṭṭhākabhattaṃ   vā   pariyesissāmi  gilānabhesajjaṃ  vā  pariyesissāmi
pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo.
     {211.24}  Idha  pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti.
Kukkuccaṃ  uppannaṃ  hoti  .  diṭṭhigataṃ  uppannaṃ  hoti  .  sāmaṇerī  vassaṃ
pucchitukāmā  hoti  .  sikkhaṃ  samādayitukāmā  hoti  .  sā  ce  bhikkhūnaṃ
santike   dūtaṃ   pahiṇeyya   ahaṃ   hi   sikkhaṃ  samādayitukāmā  āgacchantu
ayyā  icchāmi  ayyānaṃ  āgatanti  .  gantabbaṃ  bhikkhave sattāhakaraṇīyena
appahitepi   pageva   pahite   .   sikkhāsamādānaṃ   ussukkaṃ  karissāmīti
sattāhaṃ sannivaṭṭo kātabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 281-289. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=211&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=211&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=211&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=211&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=211              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :