ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [211]  Tena  kho  pana  samayena  aññataro  bhikkhu gilāno hoti.
So   bhikkhūnaṃ   santike   dūtaṃ   pāhesi   ahaṃ   hi  gilāno  āgacchantu
bhikkhū   icchāmi  bhikkhūnaṃ  āgatanti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi    bhikkhave    pañcannaṃ   sattāhakaraṇīyena   appahitepi   gantuṃ
pageva    pahite    bhikkhussa    bhikkhuniyā    sikkhamānāya    sāmaṇerassa
sāmaṇeriyā   anujānāmi   bhikkhave   imesaṃ   pañcannaṃ   sattāhakaraṇīyena
appahitepi gantuṃ pageva pahite sattāhaṃ sannivaṭṭo kātabbo.
     {211.1}  Idha  pana  bhikkhave  bhikkhu gilāno hoti. So ce bhikkhūnaṃ
santike   dūtaṃ   pahiṇeyya   ahaṃ  hi  gilāno  āgacchantu  bhikkhū  icchāmi
bhikkhūnaṃ   āgatanti   .   gantabbaṃ   bhikkhave  sattāhakaraṇīyena  appahitepi

--------------------------------------------------------------------------------------------- page282.

Pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.2} Idha pana bhikkhave bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo . idha pana bhikkhave bhikkhussa kukkuccaṃ uppannaṃ hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ me uppannaṃ āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kukkuccaṃ vinodessāmi vā vinodāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.3} Idha pana bhikkhave bhikkhussa diṭṭhigataṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vāssa karissāmīti sattāhaṃ sannivaṭṭo kātabbo . Idha pana bhikkhave bhikkhu garudhammaṃ ajjhāpanno hoti parivāsāraho .

--------------------------------------------------------------------------------------------- page283.

So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite parivāsadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.4} Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ 1- hi mūlāya paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.5} Idha pana bhikkhave bhikkhu mānattāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mānattāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mānattadānaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.6} Idha pana bhikkhave bhikkhu abbhānāraho hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite abbhānaṃ ussukkaṃ karissāmi vā @Footnote: 1 Po. ahañcamhi. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page284.

Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.7} Idha pana bhikkhave bhikkhussa saṅgho kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ 1- vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ kattukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya vā pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.8} Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.9} Idha pana bhikkhave bhikkhunī gilānā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi 2- gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ @Footnote: 1 Yu. Rā. nissayaṃ . 2 Ma. hisaddo natthi.

--------------------------------------------------------------------------------------------- page285.

Vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.10} Idha pana bhikkhave bhikkhuniyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite anabhiratiṃ vūpakāsessāmi vā vūpakāsāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.11} Idha pana bhikkhave bhikkhuniyā kukkuccaṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya kukkuccaṃ me uppannaṃ āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kukkuccaṃ vinodessāmi vā vinodāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.12} Idha pana bhikkhave bhikkhuniyā diṭṭhigataṃ uppannaṃ hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya diṭṭhigataṃ me uppannaṃ āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite diṭṭhigataṃ vivecessāmi vā vivecāpessāmi vā dhammakathaṃ vāssā karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.13} Idha pana bhikkhave bhikkhunī garudhammaṃ ajjhāpannā hoti mānattārahā. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi garudhammaṃ ajjhāpannā

--------------------------------------------------------------------------------------------- page286.

Mānattārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mānattadānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.14} Idha pana bhikkhave bhikkhunī mūlāya paṭikassanārahā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi mūlāya paṭikassanārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite mūlāya paṭikassanaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.15} Idha pana bhikkhave bhikkhunī abbhānārahā hoti . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi abbhānārahā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite abbhānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.16} Idha pana bhikkhave bhikkhuniyā saṅgho kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ kattukāmo āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho saṅgho kammaṃ na kareyya lahukāya 1- vā pariṇāmeyyāti sattāhaṃ sannivaṭṭo kātabbo . Kataṃ vā panassā hoti saṅghena kammaṃ tajjanīyaṃ @Footnote: 1 Po. lahutāya.

--------------------------------------------------------------------------------------------- page287.

Vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya saṅgho me kammaṃ akāsi āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite kinti nu kho sammāvatteyya lomaṃ pāteyya netthāraṃ vatteyya saṅgho taṃ kammaṃ paṭippassambheyyāti sattāhaṃ sannivaṭṭo kātabbo. {211.17} Idha pana bhikkhave sikkhamānā gilānā hoti . Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.18} Idha pana bhikkhave sikkhamānāya anabhirati uppannā hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . Sikkhā kupitā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya sikkhā me kupitā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . Gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite sikkhāsamādānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.19} Idha pana bhikkhave sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmā āgacchantu

--------------------------------------------------------------------------------------------- page288.

Ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.20} Idha pana bhikkhave sāmaṇero gilāno hoti . So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilāno āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.21} Idha pana bhikkhave sāmaṇerassa anabhirati uppannā hoti .pe. kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . Sāmaṇero vassaṃ pucchitukāmo hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite pucchissāmi vā ācikkhissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.22} Idha pana bhikkhave sāmaṇero upasampajjitukāmo hoti. So ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi upasampajjitukāmo āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite upasampadaṃ ussukkaṃ karissāmi vā

--------------------------------------------------------------------------------------------- page289.

Anussāvessāmi vā gaṇapūrako vā bhavissāmīti sattāhaṃ sannivaṭṭo kātabbo. {211.23} Idha pana bhikkhave sāmaṇerī gilānā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi gilānā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite gilānabhattaṃ vā pariyesissāmi gilānupaṭṭhākabhattaṃ vā pariyesissāmi gilānabhesajjaṃ vā pariyesissāmi pucchissāmi vā upaṭṭhahissāmi vāti sattāhaṃ sannivaṭṭo kātabbo. {211.24} Idha pana bhikkhave sāmaṇeriyā anabhirati uppannā hoti. Kukkuccaṃ uppannaṃ hoti . diṭṭhigataṃ uppannaṃ hoti . sāmaṇerī vassaṃ pucchitukāmā hoti . sikkhaṃ samādayitukāmā hoti . sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya ahaṃ hi sikkhaṃ samādayitukāmā āgacchantu ayyā icchāmi ayyānaṃ āgatanti . gantabbaṃ bhikkhave sattāhakaraṇīyena appahitepi pageva pahite . sikkhāsamādānaṃ ussukkaṃ karissāmīti sattāhaṃ sannivaṭṭo kātabboti.


             The Pali Tipitaka in Roman Character Volume 4 page 281-289. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=211&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=211&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=211&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=211&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=211              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3318              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :