ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [231]  Tena  kho  pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya
pañca   bhikkhū   viharanti   .   athakho  tesaṃ  bhikkhūnaṃ  etadahosi  bhagavatā
paññattaṃ   saṅghena   pavāretabbanti   mayañcamha   pañca   janā   kathaṃ  nu
kho   amhehi   pavāretabbanti   .   bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi   bhikkhave  pañcannaṃ  saṅghena  1-  pavāretunti  .  tena  kho
pana   samayena   aññatarasmiṃ   āvāse   tadahupavāraṇāya  cattāro  bhikkhū
viharanti   .   athakho   tesaṃ   bhikkhūnaṃ   etadahosi   bhagavatā  anuññātaṃ
pañcannaṃ   saṅghena   pavāretuṃ   mayañcamha  cattāro  janā  kathaṃ  nu  kho
amhehi    pavāretabbanti    .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   catunnaṃ   aññamaññaṃ   pavāretuṃ   .  evañca  pana
bhikkhave   pavāretabbaṃ   .   byattena   bhikkhunā   paṭibalena  te  bhikkhū
ñāpetabbā
     {231.1}    suṇantu   me   āyasmanto   ajja   pavāraṇā  .
@Footnote: 1 Ma. Yu. saṅghe. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page321.

Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.2} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.3} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmīti. {231.4} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya tayo bhikkhū viharanti . athakho tesaṃ

--------------------------------------------------------------------------------------------- page322.

Bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ mayañcamha tayo janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave tiṇṇannaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā {231.5} suṇantu me āyasmantā ajja pavāraṇā . Yadāyasmantānaṃ pattakallaṃ mayaṃ aññamaññaṃ pavāreyyāmāti. {231.6} Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.7} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā te bhikkhū evamassu vacanīyā ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante

--------------------------------------------------------------------------------------------- page323.

Āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya passanto paṭikarissāmīti. {231.8} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya dve bhikkhū viharanti athakho tesaṃ bhikkhūnaṃ etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ mayañcamha dve janā kathaṃ nu kho amhehi pavāretabbanti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dvinnaṃ aññamaññaṃ pavāretuṃ . evañca pana bhikkhave pavāretabbaṃ . therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā navo bhikkhu evamassa vacanīyo ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.9} Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ

--------------------------------------------------------------------------------------------- page324.

Nisīditvā añjaliṃ paggahetvā thero bhikkhu evamassa vacanīyo ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi dutiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmi tatiyampi bhante āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya passanto paṭikarissāmīti. {231.10} Tena kho pana samayena aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ catunnaṃ aññamaññaṃ pavāretuṃ tiṇṇannaṃ aññamaññaṃ pavāretuṃ dvinnaṃ aññamaññaṃ pavāretuṃ ahañcamhi ekako kathaṃ nu kho mayā pavāretabbanti. Bhagavato etamatthaṃ ārocesuṃ. {231.11} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya eko bhikkhu viharati . tena bhikkhave bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ . Sace aññe bhikkhū āgacchanti tehi saddhiṃ pavāretabbaṃ no ce āgacchanti ajja me pavāraṇāti adhiṭṭhātabbaṃ no ce adhiṭṭhaheyya āpatti dukkaṭassa . tatra bhikkhave yattha

--------------------------------------------------------------------------------------------- page325.

Pañca bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā catūhi saṅghena pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . Tatra bhikkhave yattha cattāro bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha tayo bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ pavāreyyuṃ ce āpatti dukkaṭassa . tatra bhikkhave yattha dve bhikkhū viharanti na ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ adhiṭṭhaheyya ce āpatti dukkaṭassāti.


             The Pali Tipitaka in Roman Character Volume 4 page 320-325. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=231&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=231&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=231&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=231&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=231              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :