ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [231]  Tena  kho  pana samayena annatarasmim avase tadahupavaranaya
panca   bhikkhu   viharanti   .   athakho  tesam  bhikkhunam  etadahosi  bhagavata
pannattam   sanghena   pavaretabbanti   mayancamha   panca   jana   katham  nu
kho   amhehi   pavaretabbanti   .   bhagavato  etamattham  arocesum .
Anujanami   bhikkhave  pancannam  sanghena  1-  pavaretunti  .  tena  kho
pana   samayena   annatarasmim   avase   tadahupavaranaya  cattaro  bhikkhu
viharanti   .   athakho   tesam   bhikkhunam   etadahosi   bhagavata  anunnatam
pancannam   sanghena   pavaretum   mayancamha  cattaro  jana  katham  nu  kho
amhehi    pavaretabbanti    .   bhagavato   etamattham   arocesum  .
Anujanami   bhikkhave   catunnam   annamannam   pavaretum   .  evanca  pana
bhikkhave   pavaretabbam   .   byattena   bhikkhuna   patibalena  te  bhikkhu
napetabba
     {231.1}    sunantu   me   ayasmanto   ajja   pavarana  .
@Footnote: 1 Ma. Yu. sanghe. ito param idisameva.

--------------------------------------------------------------------------------------------- page321.

Yadayasmantanam pattakallam mayam annamannam pavareyyamati. {231.2} Therena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami dutiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami tatiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissamiti. {231.3} Navakena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami dutiyampi bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissami tatiyampi bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanto anukampam upadaya passanto patikarissamiti. {231.4} Tena kho pana samayena annatarasmim avase tadahupavaranaya tayo bhikkhu viharanti . athakho tesam

--------------------------------------------------------------------------------------------- page322.

Bhikkhunam etadahosi bhagavata anunnatam pancannam sanghena pavaretum catunnam annamannam pavaretum mayancamha tayo jana katham nu kho amhehi pavaretabbanti . bhagavato etamattham arocesum . Anujanami bhikkhave tinnannam annamannam pavaretum . evanca pana bhikkhave pavaretabbam . byattena bhikkhuna patibalena te bhikkhu napetabba {231.5} sunantu me ayasmanta ajja pavarana . Yadayasmantanam pattakallam mayam annamannam pavareyyamati. {231.6} Therena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami dutiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami tatiyampi avuso ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissamiti. {231.7} Navakena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva te bhikkhu evamassu vacaniya aham bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami dutiyampi bhante

--------------------------------------------------------------------------------------------- page323.

Ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissami tatiyampi bhante ayasmante pavaremi ditthena va sutena va parisankaya va vadantu mam ayasmanta anukampam upadaya passanto patikarissamiti. {231.8} Tena kho pana samayena annatarasmim avase tadahupavaranaya dve bhikkhu viharanti athakho tesam bhikkhunam etadahosi bhagavata anunnatam pancannam sanghena pavaretum catunnam annamannam pavaretum tinnannam annamannam pavaretum mayancamha dve jana katham nu kho amhehi pavaretabbanti . bhagavato etamattham arocesum. Anujanami bhikkhave dvinnam annamannam pavaretum . evanca pana bhikkhave pavaretabbam . therena bhikkhuna ekamsam uttarasangam karitva ukkutikam nisiditva anjalim paggahetva navo bhikkhu evamassa vacaniyo aham avuso ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami dutiyampi avuso ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami tatiyampi avuso ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissamiti. {231.9} Navakena bhikkhuna ekamsam uttarasangam karitva ukkutikam

--------------------------------------------------------------------------------------------- page324.

Nisiditva anjalim paggahetva thero bhikkhu evamassa vacaniyo aham bhante ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami dutiyampi bhante ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissami tatiyampi bhante ayasmantam pavaremi ditthena va sutena va parisankaya va vadatu mam ayasma anukampam upadaya passanto patikarissamiti. {231.10} Tena kho pana samayena annatarasmim avase tadahupavaranaya eko bhikkhu viharati . athakho tassa bhikkhuno etadahosi bhagavata anunnatam pancannam sanghena pavaretum catunnam annamannam pavaretum tinnannam annamannam pavaretum dvinnam annamannam pavaretum ahancamhi ekako katham nu kho maya pavaretabbanti. Bhagavato etamattham arocesum. {231.11} Idha pana bhikkhave annatarasmim avase tadahupavaranaya eko bhikkhu viharati . tena bhikkhave bhikkhuna yattha bhikkhu patikkamanti upatthanasalaya va mandape va rukkhamule va so deso sammajjitva paniyam paribhojaniyam upatthapetva asanam pannapetva padipam katva nisiditabbam . Sace anne bhikkhu agacchanti tehi saddhim pavaretabbam no ce agacchanti ajja me pavaranati adhitthatabbam no ce adhitthaheyya apatti dukkatassa . tatra bhikkhave yattha

--------------------------------------------------------------------------------------------- page325.

Panca bhikkhu viharanti na ekassa pavaranam aharitva catuhi sanghena pavaretabbam pavareyyum ce apatti dukkatassa . Tatra bhikkhave yattha cattaro bhikkhu viharanti na ekassa pavaranam aharitva tihi annamannam pavaretabbam pavareyyum ce apatti dukkatassa . tatra bhikkhave yattha tayo bhikkhu viharanti na ekassa pavaranam aharitva dvihi annamannam pavaretabbam pavareyyum ce apatti dukkatassa . tatra bhikkhave yattha dve bhikkhu viharanti na ekassa pavaranam aharitva ekena adhitthatabbam adhitthaheyya ce apatti dukkatassati.


             The Pali Tipitaka in Roman Character Volume 4 page 320-325. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=231&items=1&pagebreak=1&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=231&items=1&pagebreak=1&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=231&items=1&pagebreak=1&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=231&items=1&pagebreak=1&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=231              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :