ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [233]    Tena    kho   pana   samayena   aññatarasmiṃ   āvāse
tadahupavāraṇāya    sambahulā    āvāsikā    bhikkhū    sannipatiṃsu    pañca
vā   atirekā   vā   .  te  na  jāniṃsu  atthaññe  āvāsikā  bhikkhū
anāgatāti   .   te   dhammasaññino   vinayasaññino  vaggā  samaggasaññino
pavāresuṃ   .  tehi  pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchiṃsu
bahutarā. Bhagavato etamatthaṃ ārocesuṃ.
     {233.1}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā   āvāsikā   bhikkhū  sannipatanti  pañca  vā  atirekā  vā .
Te   na   jānanti   atthaññe   āvāsikā   bhikkhū  anāgatāti  .  te
dhammasaññino    vinayasaññino    vaggā    samaggasaññino   pavārenti  .
Tehi   pavāriyamāne  athaññe  āvāsikā  bhikkhū  āgacchanti  bahutarā .
Tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.2}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā  āvāsikā  bhikkhū  sannipatanti  pañca  vā  atirekā  vā. Te
na  jānanti  atthaññe  āvāsikā  bhikkhū  anāgatāti  .  te dhammasaññino
vinayasaññino   vaggā   samaggasaññino  pavārenti  .  tehi  pavāriyamāne
athaññe  āvāsikā  bhikkhū  āgacchanti  samasamā  .  pavāritā suppavāritā
avasesehi pavāretabbaṃ pavāritānaṃ anāpatti.
     {233.3}  Idha  pana  bhikkhave  aññatarasmiṃ  āvāse tadahupavāraṇāya
sambahulā      āvāsikā      bhikkhū     sannipatanti     pañca     vā

--------------------------------------------------------------------------------------------- page329.

Atirekā vā . te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā avasesehi pavāretabbaṃ pavāritānaṃ anāpatti. {233.4} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.5} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ

--------------------------------------------------------------------------------------------- page330.

Pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.6} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti. {233.7} Idha pana bhikkhave aññatarasmiṃ āvāse tadahupavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā . Te na jānanti atthaññe āvāsikā bhikkhū anāgatāti . te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti . Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā . tehi bhikkhave bhikkhūhi puna pavāretabbaṃ pavāritānaṃ anāpatti .pe. athaññe āvāsikā bhikkhū āgacchanti samasamā .pe. thokatarā . pavāritā suppavāritā tesaṃ santike pavāretabbaṃ pavāritānaṃ anāpatti.

--------------------------------------------------------------------------------------------- page331.

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 328-331. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=233&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=233&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=233&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=233&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=233              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :