ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [239]  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  cātuddaso  hoti
āgantukānaṃ  paṇṇaraso  .  sace  āvāsikā  bahutarā  honti āgantukehi
āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti   āgantukehi
āvāsikānaṃ    anuvattitabbaṃ   .   sace   āgantukā   bahutarā   honti
āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.1}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso hoti
āgantukānaṃ    cātuddaso    .   sace   āvāsikā   bahutarā   honti
āgantukehi   āvāsikānaṃ   anuvattitabbaṃ   .   sace   samasamā   honti
āgantukehi    āvāsikānaṃ    anuvattitabbaṃ    .    sace    āgantukā
bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ.
     {239.2}  Idha  pana  bhikkhave  āvāsikānaṃ  bhikkhūnaṃ  pāṭipado hoti
āgantukānaṃ    paṇṇaraso    .    sace   āvāsikā   bahutarā   honti
āvāsikehi   āgantukānaṃ   nākāmā   dātabbā   sāmaggī  āgantukehi
nissīmaṃ   gantvā   pavāretabbaṃ   .  sace  samasamā  honti  āvāsikehi
Āgantukānaṃ    nākāmā    dātabbā    sāmaggī   āgantukehi   nissīmaṃ
gantvā  pavāretabbaṃ  .  sace  āgantukā  bahutarā  honti  āvāsikehi
āgantukānaṃ sāmaggī vā dātabbā nissīmaṃ vā gantabbaṃ.
     {239.3}   Idha   pana   bhikkhave   āvāsikānaṃ  bhikkhūnaṃ  paṇṇaraso
hoti   āgantukānaṃ   pāṭipado   .   sace  āvāsikā  bahutarā  honti
āgantukehi    āvāsikānaṃ    sāmaggī   vā   dātabbā   nissīmaṃ   vā
gantabbaṃ    .    sace    samasamā   honti   āgantukehi   āvāsikānaṃ
sāmaggī   vā   dātabbā   nissīmaṃ   vā  gantabbaṃ  .  sace  āgantukā
bahutarā    honti    āgantukehi    āvāsikānaṃ   nākāmā   dātabbā
sāmaggī āvāsikehi nissīmaṃ gantvā pavāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 335-336. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=239&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=239&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=239&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=239&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=239              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :