ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [247]  Idha  pana  bhikkhave  tadahupavāraṇāya  bhikkhu  bhikkhussa pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā
aparisuddhakāyasamācāro       aparisuddhavacīsamācāro      aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ   bhikkhu   mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ  mā  vivādanti
omadditvā saṅghena pavāretabbaṃ.
     {247.1}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā          parisuddhakāyasamācāro         aparisuddhavacīsamācāro
aparisuddhaājīvo    bālo    abyatto    na   paṭibalo   anuyuñjiyamāno
anuyogaṃ   dātunti   .  alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ
mā vivādanti omadditvā saṅghena pavāretabbaṃ.
     {247.2}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā   parisuddhakāyasamācāro   parisuddhavacīsamācāro   aparisuddhaājīvo
bālo   abyatto   na   paṭibalo   anuyuñjiyamāno  anuyogaṃ  dātunti .
Alaṃ  bhikkhu  mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ mā vivādanti omadditvā
saṅghena pavāretabbaṃ.
     {247.3}   Idha   pana  bhikkhave  tadahupavāraṇāya  bhikkhussa  pavāraṇaṃ
ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho  āyasmā
Parisuddhakāyasamācāro    parisuddhavacīsamācāro    parisuddhaājīvo    bālo
abyatto   na  paṭibalo  anuyuñjiyamāno  anuyogaṃ  dātunti  .  alaṃ  bhikkhu
mā  bhaṇḍanaṃ  mā  kalahaṃ  mā  viggahaṃ  mā  vivādanti  omadditvā saṅghena
pavāretabbaṃ.
     {247.4}   Idha   pana   bhikkhave   tadahupavāraṇāya  bhikkhu  bhikkhussa
pavāraṇaṃ   ṭhapeti   .   tañce   bhikkhuṃ  aññe  bhikkhū  jānanti  ayaṃ  kho
āyasmā    parisuddhakāyasamācāro   parisuddhavacīsamācāro   parisuddhaājīvo
paṇḍito    byatto    medhāvī    paṭibalo    anuyuñjiyamāno    anuyogaṃ
dātunti  .  so  evamassa  vacanīyo  yaṃ  kho  tvaṃ āvuso imassa bhikkhuno
pavāraṇaṃ ṭhapesi kimhi naṃ ṭhapesi sīlavipattiyā [1]- ṭhapesi ācāravipattiyā [2]-
ṭhapesi diṭṭhivipattiyā [3]- ṭhapesīti. So ce evaṃ vadeyya sīlavipattiyā [4]-
ṭhapemi ācāravipattiyā ṭhapemi diṭṭhivipattiyā ṭhapemīti.
     {247.5}  So  evamassa  vacanīyo  jānāti  panāyasmā  sīlavipattiṃ
jānāti   ācāravipattiṃ   jānāti   diṭṭhivipattinti   .   so  ce  evaṃ
vadeyya   jānāmi   kho  ahaṃ  āvuso  sīlavipattiṃ  jānāmi  ācāravipattiṃ
jānāmi   diṭṭhivipattinti   .   so  evamassa  vacanīyo  katamā  panāvuso
sīlavipatti   katamā   ācāravipatti   katamā   diṭṭhivipattīti   .  so  ce
evaṃ    vadeyya   cattāri   pārājikāni   terasa   saṅghādisesā   ayaṃ
sīlavipatti       thullaccayaṃ      pācittiyaṃ      pāṭidesanīyaṃ      dukkaṭaṃ
dubbhāsitaṃ      ayaṃ      ācāravipatti     micchādiṭṭhi     antaggāhikā
diṭṭhi    ayaṃ   diṭṭhivipattīti   .   so   evamassa   vacanīyo   yaṃ   kho
@Footnote:1-2-3 Ma. vā .  4 Ma. evamupari.
Tvaṃ   āvuso   imassa   bhikkhuno   pavāraṇaṃ   ṭhapesi   diṭṭhena   ṭhapesi
sutena   ṭhapesi   parisaṅkāya   ṭhapesīti   .   so   ce  evaṃ  vadeyya
diṭṭhena   vā  ṭhapemi  sutena  vā  ṭhapemi  parisaṅkāya  vā  ṭhapemīti .
So   evamassa   vacanīyo   yaṃ   kho   tvaṃ   āvuso   imassa  bhikkhuno
diṭṭhena   pavāraṇaṃ   ṭhapesi   kinte   diṭṭhaṃ   kinti   te   diṭṭhaṃ  kadā
te    diṭṭhaṃ   kattha   te   diṭṭhaṃ   pārājikaṃ   ajjhāpajjanto   diṭṭho
saṅghādisesaṃ   ajjhāpajjanto   diṭṭho   thullaccayaṃ  pācittiyaṃ  pāṭidesanīyaṃ
dukkaṭaṃ     dubbhāsitaṃ    ajjhāpajjanto    diṭṭho    kattha    ca    tvaṃ
ahosi   kattha   cāyaṃ   bhikkhu   ahosi  kiñci  1-  tvaṃ  karosi  kiñcāyaṃ
bhikkhu karotīti.
     {247.6}  So  ce  evaṃ  vadeyya  na  kho  ahaṃ  āvuso imassa
bhikkhuno   diṭṭhena   pavāraṇaṃ  ṭhapemi  apica  sutena  pavāraṇaṃ  ṭhapemīti .
So   evamassa  vacanīyo  yaṃ  kho  tvaṃ  āvuso  imassa  bhikkhuno  sutena
pavāraṇaṃ   ṭhapesi   kinte   sutaṃ  kinti  te  sutaṃ  kadā  te  sutaṃ  kattha
te   sutaṃ   pārājikaṃ   ajjhāpannoti   sutaṃ   saṅghādisesaṃ  ajjhāpannoti
sutaṃ     thullaccayaṃ     pācittiyaṃ     pāṭidesanīyaṃ    dukkaṭaṃ    dubbhāsitaṃ
ajjhāpannoti    sutaṃ    bhikkhussa    sutaṃ   bhikkhuniyā   sutaṃ   sikkhamānāya
sutaṃ    sāmaṇerassa    sutaṃ    sāmaṇeriyā    sutaṃ    upāsakassa    sutaṃ
upāsikāya    sutaṃ    rājūnaṃ    sutaṃ   rājamahāmattānaṃ   sutaṃ   titthiyānaṃ
sutaṃ   titthiyasāvakānaṃ  sutanti  .  so  ce  evaṃ  vadeyya  na  kho  ahaṃ
āvuso        imassa        bhikkhuno        sutena        pavāraṇaṃ
@Footnote: 1 Po. Ma. Yu. kiñca.
Ṭhapemi   apica  parisaṅkāya  pavāraṇaṃ  ṭhapemīti  .  so  evamassa  vacanīyo
yaṃ   kho  tvaṃ  āvuso  imassa  bhikkhuno  parisaṅkāya  pavāraṇaṃ  ṭhapesi  kiṃ
parisaṅkasi   kinti   parisaṅkasi  kadā  parisaṅkasi  kattha  parisaṅkasi  pārājikaṃ
ajjhāpannoti     parisaṅkasi    saṅghādisesaṃ    ajjhāpannoti    parisaṅkasi
thullaccayaṃ    pācittiyaṃ   pāṭidesanīyaṃ   dukkaṭaṃ   dubbhāsitaṃ   ajjhāpannoti
parisaṅkasi   bhikkhussa   sutvā   parisaṅkasi   bhikkhuniyā   sutvā   parisaṅkasi
sikkhamānāya    sutvā    parisaṅkasi    sāmaṇerassa    sutvā   parisaṅkasi
sāmaṇeriyā    sutvā    parisaṅkasi    upāsakassa    sutvā    parisaṅkasi
upāsikāya     sutvā     parisaṅkasi     rājūnaṃ     sutvā    parisaṅkasi
rājamahāmattānaṃ    sutvā    parisaṅkasi    titthiyānaṃ   sutvā   parisaṅkasi
titthiyasāvakānaṃ sutvā parisaṅkasīti.
     {247.7}  So  ce evaṃ vadeyya na kho ahaṃ āvuso imassa bhikkhuno
parisaṅkāya  pavāraṇaṃ  ṭhapemi  apica  ahampi  1-  na  jānāmi kenapāhaṃ 2-
imassa  bhikkhuno  pavāraṇaṃ  ṭhapemīti  .  so  ce  bhikkhave  codako  bhikkhu
anuyogena   viññūnaṃ   sabrahmacārīnaṃ   cittaṃ   na   ārādheti  ananuvādo
cudito  bhikkhūti  alaṃ  vacanāya  .  so ce bhikkhave codako bhikkhu anuyogena
viññūnaṃ   sabrahmacārīnaṃ   cittaṃ   ārādheti   sānuvādo   cudito  bhikkhūti
alaṃ  vacanāya  .  so  ce  bhikkhave  codako  bhikkhu amūlakena pārājikena
anuddhaṃsitaṃ  paṭijānāti  saṅghādisesaṃ  āropetvā  saṅghena  pavāretabbaṃ.
@Footnote: 1 Sī. Ma. Yu. ahaṃ .  2 Sī. Ma. Yu. kena ahaṃ. Sī. Ma. Yu. kenapahaṃ.
@Sī. Ma. Yu. kena panāhaṃ.
So   ce   bhikkhave  codako  bhikkhu  amūlakena  saṅghādisesena  anuddhaṃsitaṃ
paṭijānāti   yathādhammaṃ   kārāpetvā   saṅghena   pavāretabbaṃ   .  so
ce   bhikkhave   codako   bhikkhu   amūlakena   thullaccayena   pācittiyena
pāṭidesanīyena     dukkaṭena     dubbhāsitena    anuddhaṃsitaṃ    paṭijānāti
yathādhammaṃ  kārāpetvā  saṅghena  pavāretabbaṃ  .  so ce bhikkhave cudito
bhikkhu    pārājikaṃ    ajjhāpannoti    paṭijānāti   nāsetvā   saṅghena
pavāretabbaṃ    .   so   ce   bhikkhave   cudito   bhikkhu   saṅghādisesaṃ
ajjhāpannoti     paṭijānāti    saṅghādisesaṃ    āropetvā    saṅghena
pavāretabbaṃ   .   so  ce  bhikkhave  cudito  bhikkhu  thullaccayaṃ  pācittiyaṃ
pāṭidesanīyaṃ      dukkaṭaṃ     dubbhāsitaṃ     ajjhāpannoti     paṭijānāti
yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 348-352. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=247&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=247&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=247&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=247&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=247              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :