ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [25]  Tena  kho  pana  samayena  bārāṇasiyaṃ  yaso  nāma kulaputto
seṭṭhiputto   sukhumālo   hoti   .   tassa   tayo   pāsādā   honti
@Footnote: 1 vimuttamhītipi pāṭho.
Eko   hemantiko   eko  gimhiko  eko  vassiko  .  so  vassike
pāsāde  cattāro  māse  1-  nippurisehi  turiyehi  paricārayamāno 2-
na  heṭṭhāpāsādaṃ  3-  orohati  .  athakho  yasassa  kulaputtassa  pañcahi
kāmaguṇehi   samappitassa   samaṅgibhūtassa   paricārayamānassa  paṭikacceva  4-
niddā   okkami   parijanassapi   pacchā  niddā  okkami  .  sabbarattiyo
ca telappadīpo jhāyati.
     {25.1}  Athakho  yaso  kulaputto  paṭikacceva pabujjhitvā 5- addasa
sakaṃ  parijanaṃ  supantaṃ  aññissā  kacche  vīṇaṃ  aññissā  kaṇṭhe  mudiṅgaṃ 6-
aññissā  ure  7-  ālambaraṃ  aññaṃ 8- vikesikaṃ aññaṃ vikheḷikaṃ aññā 9-
vippalapantiyo   hatthappattaṃ   susānaṃ   maññe   .   disvānassa  ādīnavo
pāturahosi  nibbidāya  cittaṃ  saṇṭhāsi  .  athakho  yaso  kulaputto  udānaṃ
udānesi upaddūtaṃ vata bho upassaṭṭhaṃ vata bhoti.
     {25.2}   Athakho   yaso  kulaputto  suvaṇṇapādukāyo  ārohitvā
yena   nivesanadvāraṃ   tenupasaṅkami   .   amanussā  dvāraṃ  vivariṃsu  mā
yasassa    kulaputtassa    koci    antarāyamakāsi   agārasmā   anagāriyaṃ
@Footnote: 1 Sī. vassike māse .   2 Ma. Yu. paricāriyamāno .    3 Yu. heṭṭhāpāsādā.
@4 Sī. Yu. paṭigacceva .   5 Yu. Rā. paṭibujjhitvā.
@6 Sī. Yu. mutiṅgaṃ. so pana mrdaṅgoti sakaṭasaddena na sameti.
@7 Sī. Ma. Yu. Rā. kacche .  8 Po. aññissā vikesikaṃ vā vikheḷikaṃ
@vippalapantiyo. 9 sabbattha na dissatāyaṃ pāṭho aññatra
@rāmaññapotthakā. ayampana taṃ anuvattitvā sodhitoti veditabbo.
Pabbajjāyāti    .    athakho    yaso    kulaputto   yena   nagaradvāraṃ
tenupasaṅkami   .   amanussā   dvāraṃ   vivariṃsu   mā  yasassa  kulaputtassa
koci    antarāyamakāsi    agārasmā    anagāriyaṃ    pabbajjāyāti  .
Athakho yaso kulaputto yena isipatanaṃ migadāyo tenupasaṅkami.
     [26]   Tena   kho   pana   samayena  bhagavā  rattiyā  paccūsasamayaṃ
paccuṭṭhāya   ajjhokāse   caṅkamati   1-  .  addasā  kho  bhagavā  yasaṃ
kulaputtaṃ    dūrato    va   āgacchantaṃ   disvāna   caṅkamā   orohitvā
paññatte    āsane   nisīdi   .   athakho   yaso   kulaputto   bhagavato
avidūre    udānaṃ    udānesi   upaddūtaṃ   vata   bho   upassaṭṭhaṃ   vata
bhoti   .   athakho   bhagavā   yasaṃ   kulaputtaṃ  etadavoca  idaṃ  kho  yasa
anupaddūtaṃ    idaṃ    anupassaṭṭhaṃ    ehi    yasa    nisīda    dhammaṃ   te
desessāmīti.
     {26.1}   Athakho   yaso   kulaputto   idaṃ   kira  anupaddūtaṃ  idaṃ
anupassaṭṭhanti     haṭṭho     udaggo     suvaṇṇapādukāhi    orohitvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnassa   kho   yasassa  kulaputtassa
bhagavā    anupubbikathaṃ    kathesi   seyyathīdaṃ   dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā     bhagavā    aññāsi    yasaṃ    kulaputtaṃ    kallacittaṃ    muducittaṃ
vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā    taṃ    pakāsesi    dukkhaṃ    samudayaṃ   nirodhaṃ   maggaṃ  .
@Footnote: 1 Po. caṅkami.
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya    evameva   yasassa   kulaputtassa   tasmiṃyevāsane   virajaṃ
vītamalaṃ     dhammacakkhuṃ     udapādi     yaṅkiñci    samudayadhammaṃ    sabbantaṃ
nirodhadhammanti.
     [27]   Athakho   yasassa   kulaputtassa  mātā  pāsādaṃ  abhirūhitvā
yasaṃ    kulaputtaṃ    apassantī    yena    seṭṭhī    gahapati   tenupasaṅkami
upasaṅkamitvā    seṭṭhiṃ    gahapatiṃ    etadavoca   putto   te   gahapati
yaso   na   dissatīti   .   athakho   seṭṭhī  gahapati  catuddisā  assadūte
uyyojetvā   sāmaññeva   yena   isipatanaṃ   migadāyo  tenupasaṅkami .
Addasā    kho    seṭṭhī   gahapati   suvaṇṇapādukānaṃ   nikkhepaṃ   disvāna
taññeva  anugamā  1-  .  addasā  kho  bhagavā  seṭṭhiṃ  gahapatiṃ dūrato va
āgacchantaṃ    .   disvāna   bhagavato   etadahosi   yannūnāhaṃ   tathārūpaṃ
iddhābhisaṅkhāraṃ   abhisaṅkhareyyaṃ   yathā   seṭṭhī   gahapati   idha   nisinno
idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyāti.
     {27.1}  Athakho  bhagavā  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkharesi .
Athakho  seṭṭhī  gahapati  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
etadavoca  api  2-  bhante  bhagavā yasaṃ kulaputtaṃ passeyyāti 3-. Tenahi
gahapati  nisīda  appeva  nāma  tvaṃ  idha  nisinno  idha nisinnaṃ yasaṃ  kulaputtaṃ
passeyyāsīti   .   athakho  seṭṭhī  gahapati  idheva  kirāhaṃ  nisinno  idha
@Footnote: 1 Po. anupagamma. Ma. Yu. anugamāsi .   2 Rā. apin .   3 Po. passeyyāsīti.
Nisinnaṃ    yasaṃ    kulaputtaṃ    passissāmīti    haṭṭho   udaggo   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnassa  kho  seṭṭhissa
gahapatissa     bhagavā     anupubbikathaṃ     kathesi    seyyathīdaṃ    dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi    .   yadā   bhagavā   aññāsi   seṭṭhiṃ   gahapatiṃ
kallacittaṃ    muducittaṃ    vinīvaraṇacittaṃ    udaggacittaṃ    pasannacittaṃ    atha
yā   buddhānaṃ   sāmukkaṃsikā   dhammadesanā   taṃ  pakāsesi  dukkhaṃ  samudayaṃ
nirodhaṃ maggaṃ.
     {27.2}   Seyyathāpi   nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ  sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   seṭṭhissa   gahapatissa   tasmiṃyevāsane
virajaṃ    vītamalaṃ    dhammacakkhuṃ   udapādi   yaṅkiñci   samudayadhammaṃ   sabbantaṃ
nirodhadhammanti    .   athakho   seṭṭhī   gahapati   diṭṭhadhammo   pattadhammo
viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho      vigatakathaṃkatho
vesārajjappatto   aparappaccayo   satthu   sāsane   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti  1-  evamevaṃ  2-  bhagavatā  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ
@Footnote: 1 Sī. Yu. dakkhintīti .    2 evamevāti sabbattha dissati.
Gatanti. So ca loke paṭhamaṃ upāsako ahosi tevāciko.
     [28]   Athakho   yasassa   kulaputtassa  pituno  dhamme  desiyamāne
yathādiṭṭhaṃ    yathāviditaṃ    bhūmiṃ   paccavekkhantassa   anupādāya   āsavehi
cittaṃ   vimucci   .  athakho  bhagavato  etadahosi  yasassa  kho  kulaputtassa
pituno   dhamme   desiyamāne  yathādiṭṭhaṃ  yathāviditaṃ  bhūmiṃ  paccavekkhantassa
anupādāya   āsavehi   cittaṃ   vimuttaṃ   abhabbo   kho  yaso  kulaputto
hīnāyāvattitvā   kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūto
yannūnāhaṃ   taṃ   iddhābhisaṅkhāraṃ   paṭippassambheyyanti   .  athakho  bhagavā
taṃ   iddhābhisaṅkhāraṃ   paṭippassambhesi   .   addasā  kho  seṭṭhī  gahapati
yasaṃ   kulaputtaṃ   nisinnaṃ   disvāna   yasaṃ   kulaputtaṃ   etadavoca   mātā
te tāta yasa paridevi sokasamāpannā 1- dehi mātuyā 2- jīvitanti.
     {28.1}  Athakho  yaso  kulaputto  bhagavantaṃ  ullokesi  .  athakho
bhagavā   seṭṭhiṃ   gahapatiṃ   etadavoca   taṃ   kiṃ   maññasi  gahapati  yasassa
kulaputtassa  sekhena  ñāṇena  sekhena  dassanena  dhammo diṭṭho seyyathāpi
tayā   tassa   yathādiṭṭhaṃ   yathāviditaṃ   bhūmiṃ   paccavekkhantassa  anupādāya
āsavehi   cittaṃ  vimuttaṃ  bhabbo  nu  kho  yaso  gahapati  hīnāyāvattitvā
kāme   paribhuñjituṃ   seyyathāpi   pubbe  āgārikabhūtoti  .   no  hetaṃ
bhanteti   .  yasassa  kho  gahapati  kulaputtassa  sekhena  ñāṇena  sekhena
@Footnote: 1 Sī. Ma. Yu. paridevasokasampannā. Rā. paridevi sokasamuppannā .   2 Yu. mātu.
Dassanena   dhammo   diṭṭho   [1]-   seyyathāpi  tayā  tassa  yathādiṭṭhaṃ
yathāviditaṃ   bhūmiṃ   paccavekkhantassa   anupādāya   āsavehi  cittaṃ  vimuttaṃ
abhabbo    kho    gahapati   yaso   kulaputto   hīnāyāvattitvā   kāme
paribhuñjituṃ    seyyathāpi   pubbe   āgārikabhūtoti   .   lābhā   bhante
yasassa    kulaputtassa    suladdhaṃ    bhante    yasassa   kulaputtassa   yathā
yasassa   kulaputtassa   anupādāya   āsavehi   cittaṃ   vimuttaṃ  adhivāsetu
me    bhante    bhagavā    ajjatanāya    bhattaṃ    yasena    kulaputtena
pacchāsamaṇenāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {28.2}   Athakho   seṭṭhī   gahapati   bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Athakho    yaso    kulaputto    acirappakkante    seṭṭhimhi    gahapatimhi
bhagavantaṃ   etadavoca   labheyyāhaṃ   bhante   bhagavato   santike  pabbajjaṃ
labheyyaṃ   upasampadanti   .   ehi   bhikkhūti  bhagavā  avoca  svākkhāto
dhammo  cara  brahmacariyanti  2-  .  sā  va  tassa  āyasmato upasampadā
ahosi.
     Tena kho pana samayena satta loke arahanto honti.
               Yasassa pabbajjā 3- niṭṭhitā.
@Footnote: 1 Ma. vidito .    2 imasmiṃ ṭhāne katthaci sammā dukkhassa antakiriyāyāti
@pakkhittaṃ. tampana yasmā tenāyasmatā dukkhassanto kato ahosi natthi tassa
@uttariṃ karaṇīyaṃ tasmā atirekanti daṭṭhabbaṃ .   3 Yu. yasapabbajjā.
     [29]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
āyasmatā    yasena    pacchāsamaṇena    yena    seṭṭhissa    gahapatissa
nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
Athakho    āyasmato   yasassa   mātā   ca   purāṇadutiyikā   ca   yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   tāsaṃ   bhagavā   anupubbikathaṃ   kathesi  seyyathīdaṃ
dānakathaṃ    sīlakathaṃ    saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ
nekkhamme ānisaṃsaṃ pakāsesi.
     {29.1}   Yadā   tā   bhagavā   aññāsi   kallacittā  muducittā
vinīvaraṇacittā     udaggacittā    pasannacittā    atha    yā    buddhānaṃ
sāmukkaṃsikā   dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ .
Seyyathāpi    nāma    suddhaṃ    vatthaṃ    apagatakāḷakaṃ   sammadeva   rajanaṃ
paṭiggaṇheyya   evameva   tāsaṃ  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   tā
diṭṭhadhammā    pattadhammā   viditadhammā   pariyogāḷhadhammā   tiṇṇavicikicchā
vigatakathaṃkathā     vesārajjappattā     aparappaccayā    satthu    sāsane
bhagavantaṃ   etadavocuṃ   abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi
bhante    nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya
mūḷhassa    vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ
dhāreyya     cakkhumanto    rūpāni    dakkhantīti    evamevaṃ    bhagavatā
anekapariyāyena     dhammo     pakāsito     etā     mayaṃ    bhante
Bhagavantaṃ     saraṇaṃ    gacchāma    dhammañca    bhikkhusaṅghañca    upāsikāyo
no   bhagavā   dhāretu   ajjatagge   pāṇupetā  saraṇaṃ  gatāti  .  tā
ca   loke   paṭhamaṃ  upāsikā  ahesuṃ  tevācikā  .  athakho  āyasmato
yasassa    mātā    ca    pitā    ca   purāṇadutiyikā   ca   bhagavantañca
āyasmantañca    yasaṃ    paṇītena    khādanīyena    bhojanīyena    sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ   nisīdiṃsu   .   athakho   bhagavā   āyasmato  yasassa  mātarañca
pitarañca      purāṇadutiyikañca      dhammiyā     kathāya     sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [30]   Assosuṃ   kho  āyasmato  yasassa  cattāro  gihisahāyakā
bārāṇasiyaṃ   seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo   subāhu  puṇṇaji
gavampati   yaso   kira   kulaputto   kesamassuṃ   ohāretvā  kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ  pabbajitoti  .  sutvāna
nesaṃ  etadahosi  na  hi nūna 1- so orako dhammavinayo na sā orakā 2-
pabbajjā   yattha   yaso   kulaputto  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni  acchādetvā  agārasmā  anagāriyaṃ  pabbajitoti  .  te  [3]-
yenāyasmā    yaso    tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmantaṃ   yasaṃ
abhivādetvā  ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  yaso te cattāro
gihisahāyake       ādāya       yena       bhagavā      tenupasaṅkami
@Footnote: 1 Sī. nahanūna .    2 Sī. orikā .    3 Yu. cattāro janā.
Upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  yaso  etadavoca  ime  me  bhante  cattāro
gihisahāyakā    bārāṇasiyaṃ    seṭṭhānuseṭṭhīnaṃ   kulānaṃ   puttā   vimalo
subāhu puṇṇaji gavampati ime [1]- bhagavā ovadatu anusāsatūti.
     {30.1}   Tesaṃ   bhagavā   anupubbikathaṃ  kathesi  seyyathīdaṃ  dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme
ānisaṃsaṃ    pakāsesi   .   yadā   te   bhagavā   aññāsi   kallacitte
muducitte    vinīvaraṇacitte    udaggacitte    pasannacitte    atha    yā
buddhānaṃ    sāmukkaṃsikā    dhammadesanā   taṃ   pakāsesi   dukkhaṃ   samudayaṃ
nirodhaṃ    maggaṃ    .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ
sammadeva   rajanaṃ   paṭiggaṇheyya   evameva  tesaṃ  tasmiṃyevāsane  virajaṃ
vītamalaṃ  dhammacakkhuṃ  udapādi  yaṅkiñci  samudayadhammaṃ  sabbantaṃ  nirodhadhammanti.
Te     diṭṭhadhammā     pattadhammā     viditadhammā     pariyogāḷhadhammā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane   bhagavantaṃ   etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato
santike    pabbajjaṃ    labheyyāma   upasampadanti   .   etha   bhikkhavoti
bhagavā   avoca   svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa
antakiriyāyāti   .  sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi .
Athakho   bhagavā   te  bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ
bhagavatā   dhammiyā   kathāya   ovadiyamānānaṃ  anusāsiyamānānaṃ  anupādāya
@Footnote: 1 Yu. cattāro.
Āsavehi cittāni vimucciṃsu.
     Tena kho pana samayena ekādasa loke arahanto honti.
               Catuggihisahāyakappabbajjā niṭṭhitā.
     [31]  Assosuṃ  kho  āyasmato  yasassa  paññāsamattā gihisahāyakā
jānapadā    pubbānupubbakānaṃ   kulānaṃ   puttā   yaso   kira   kulaputto
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ  pabbajitoti  .  sutvāna  nesaṃ  etadahosi na hi nūna so orako
dhammavinayo  na  sā  orakā  pabbajjā  yattha  yaso  kulaputto  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajitoti   .   te   yenāyasmā   yaso  tenupasaṅkamiṃsu  upasaṅkamitvā
āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     {31.1}  Athakho  āyasmā  yaso  te  paññāsamatte  gihisahāyake
ādāya     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
yaso    bhagavantaṃ    etadavoca    ime    me   bhante   paññāsamattā
gihisahāyakā    jānapadā    pubbānupubbakānaṃ    kulānaṃ    puttā   ime
bhagavā   ovadatu   anusāsatūti   .   tesaṃ   bhagavā   anupubbikathaṃ  kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme  ānisaṃsaṃ  pakāsesi  .  yadā  te  bhagavā  aññāsi kallacitte
muducitte   vinīvaraṇacitte   udaggacitte   pasannacitte  atha  yā  buddhānaṃ
Sāmukkaṃsikā    dhammadesanā    taṃ    pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ
maggaṃ   .   seyyathāpi   nāma   suddhaṃ   vatthaṃ   apagatakāḷakaṃ   sammadeva
rajanaṃ   paṭiggaṇheyya   evameva   tesaṃ   tasmiṃyevāsane   virajaṃ  vītamalaṃ
dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {31.2}  Te  diṭṭhadhammā  pattadhammā  viditadhammā pariyogāḷhadhammā
tiṇṇavicikicchā    vigatakathaṃkathā    vesārajjappattā   aparappaccayā   satthu
sāsane   bhagavantaṃ  etadavocuṃ  labheyyāma  mayaṃ  bhante  bhagavato  santike
pabbajjaṃ   labheyyāma   upasampadanti   .  etha  bhikkhavoti  bhagavā  avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā  va  tesaṃ  āyasmantānaṃ  upasampadā  ahosi  .  athakho  bhagavā  te
bhikkhū  dhammiyā  kathāya  ovadi  anusāsi  .  tesaṃ  bhagavatā dhammiyā kathāya
ovadiyamānānaṃ    anusāsiyamānānaṃ    anupādāya    āsavehi    cittāni
vimucciṃsu.
     Tena kho pana samayena ekasaṭṭhī loke arahanto honti.
     [32]  Athakho  bhagavā  [1]-  bhikkhū  āmantesi  muttāhaṃ  bhikkhave
sabbapāsehi   ye   dibbā   ye  ca  mānusā  tumhepi  bhikkhave  muttā
sabbapāsehi   ye   dibbā   ye   ca   mānusā  caratha  bhikkhave  cārikaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānaṃ    mā    ekena    dve   agamittha   desetha
bhikkhave     dhammaṃ     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ
@Footnote: 1 Ma. te.
Sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāsetha
santi    sattā    apparajakkhajātikā   assavanatā   dhammassa   parihāyanti
bhavissanti   dhammassa   aññātāro   ahampi   bhikkhave   yena   uruvelā
senānigamo tenupasaṅkamissāmi dhammadesanāyāti.
     [33]   Athakho   māro   pāpimā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
         baddhosi sabbapāsehi              ye dibbā ye ca mānusā
         mahābandhanabaddhosi                 na me samaṇa mokkhasīti.
         Muttohaṃ 1- sabbapāsehi         ye dibbā ye ca mānusā
         mahābandhanamuttomhi              nihato tvamasi antakāti.
         Antalikkhacaro pāso                yvāyaṃ 2- carati mānaso
         tena taṃ bandhayissāmi 3-          na me samaṇa mokkhasīti.
         Rūpā saddā gandhā rasā          phoṭṭhabbā ca manoramā
         ettha me vigato chando            nihato tvamasi antakāti.
         Athakho māro pāpimā              jānāti maṃ bhagavā jānāti maṃ
sugatoti dukkhī dummano tatthevantaradhāyi 4-.
                     Mārakathā niṭṭhitā



             The Pali Tipitaka in Roman Character Volume 4 page 28-40. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=25&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=25&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=25&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=25&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=25              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :