ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [51]  Athakho  bhagavato  etadahosi  ciraṃpi  kho  imassa moghapurisassa
evaṃ   bhavissati   mahiddhiko   kho   mahāsamaṇo   mahānubhāvo  na  tveva
ca   kho   arahā  yathā  ahanti  yannūnāhaṃ  imaṃ  jaṭilaṃ  saṃvejeyyanti .
Athakho   bhagavā   uruvelakassapaṃ   jaṭilaṃ  etadavoca  neva  1-  kho  tvaṃ
kassapa    arahā    nāpi    arahattamaggaṃ    samāpanno    sāpi    te
paṭipadā   natthi   yāya   tvaṃ   arahā   vā   assasi  2-  arahattamaggaṃ
vā   samāpannoti   .  athakho  uruvelakassapo  jaṭilo  bhagavato  pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavoca   labheyyāmahaṃ  bhante  bhagavato
santike   pabbajjaṃ   labheyyāmi   upasampadanti   .   tvaṃ   khosi  kassapa
pañcannaṃ   jaṭilasatānaṃ   nāyako   vināyako   aggo   pamukho  pāmokkho
tepi tāva apalokehi yathā te maññissanti tathā karissantīti.
     {51.1}  Athakho  uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami
upasaṅkamitvā   te   jaṭile   etadavoca   icchāmahaṃ   bho   mahāsamaṇe
brahmacariyaṃ    carituṃ   yathā   bhavanto   maññanti   tathā   karontūti  .
Cirapaṭikā   mayaṃ   bho   mahāsamaṇe   abhippasannā  sace  bhavaṃ  mahāsamaṇe
brahmacariyaṃ    carissati    sabbe    va    mayaṃ   mahāsamaṇe   brahmacariyaṃ
carissāmāti   .  athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavato   pādesu  sirasā  nipatitvā  bhagavantaṃ  etadavocuṃ
@Footnote: 1 Ma. neva ca kho ... .    2 Yu. assa.
Labheyyāma    mayaṃ    bhante   bhagavato   santike   pabbajjaṃ   labheyyāma
upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca   svākkhāto
dhammo    caratha    brahmacariyaṃ    sammā   dukkhassa   antakiriyāyāti  .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.



             The Pali Tipitaka in Roman Character Volume 4 page 60-61. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=51&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=51&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=51&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=51&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :