[51] Athakho bhagavato etadahosi ciraṃpi kho imassa moghapurisassa
evaṃ bhavissati mahiddhiko kho mahāsamaṇo mahānubhāvo na tveva
ca kho arahā yathā ahanti yannūnāhaṃ imaṃ jaṭilaṃ saṃvejeyyanti .
Athakho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca neva 1- kho tvaṃ
kassapa arahā nāpi arahattamaggaṃ samāpanno sāpi te
paṭipadā natthi yāya tvaṃ arahā vā assasi 2- arahattamaggaṃ
vā samāpannoti . athakho uruvelakassapo jaṭilo bhagavato pādesu
sirasā nipatitvā bhagavantaṃ etadavoca labheyyāmahaṃ bhante bhagavato
santike pabbajjaṃ labheyyāmi upasampadanti . tvaṃ khosi kassapa
pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho
tepi tāva apalokehi yathā te maññissanti tathā karissantīti.
{51.1} Athakho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami
upasaṅkamitvā te jaṭile etadavoca icchāmahaṃ bho mahāsamaṇe
brahmacariyaṃ carituṃ yathā bhavanto maññanti tathā karontūti .
Cirapaṭikā mayaṃ bho mahāsamaṇe abhippasannā sace bhavaṃ mahāsamaṇe
brahmacariyaṃ carissati sabbe va mayaṃ mahāsamaṇe brahmacariyaṃ
carissāmāti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ
aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ
@Footnote: 1 Ma. neva ca kho ... . 2 Yu. assa.
Labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma
upasampadanti . etha bhikkhavoti bhagavā avoca svākkhāto
dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti .
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
[52] Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ
khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa
etadahosi mā heva me bhātuno upasaggo ahosīti . jaṭile
pāhesi gacchatha me bhātaraṃ jānāthāti sāmañca tīhi jaṭilasatehi
saddhiṃ yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā
āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti .
Āmāvuso idaṃ seyyoti.
{52.1} Athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ
aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ
etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ
labheyyāma upasampadanti . etha bhikkhavoti bhagavā avoca
svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti.
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
[53] Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ
khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne . disvānassa
etadahosi mā heva me bhātūnaṃ upasaggo ahosīti . jaṭile
Pāhesi gacchatha me bhātaro jānāthāti sāmañca dvīhi jaṭilasatehi [1]-
yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ
uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . āmāvuso
idaṃ seyyoti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ
aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ
labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti.
Etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā
dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā
ahosi.
[54] Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu phāliyiṃsu
aggī na ujjaliṃsu ujjaliṃsu na vijjhāyiṃsu vijjhāyiṃsu pañca mandāmukhisatāni
abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.
[55] Athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena
gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena
sabbeheva purāṇajaṭilehi . tatra sudaṃ bhagavā gayāyaṃ viharati
gayāsīse saddhiṃ bhikkhusahassena . tatra kho bhagavā bhikkhū āmantesi
sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave sabbaṃ ādittaṃ
@Footnote: 1 Ma. Yu. saddhiṃ.
Cakkhuṃ 1- bhikkhave ādittaṃ rūpā ādittā cakkhuviññāṇaṃ ādittaṃ
cakkhusamphasso āditto yampidaṃ 2- cakkhusamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena
ādittaṃ ādittaṃ rāgagginā 3- dosagginā mohagginā ādittaṃ
jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi ādittanti vadāmi . sotaṃ ādittaṃ saddā ādittā
.pe. ghānaṃ ādittaṃ gandhā ādittā .pe. jivhā ādittā rasā
ādittā .pe. kāyo āditto phoṭṭhabbā ādittā .pe. mano
āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso
āditto yampidaṃ 4- manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ
rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti
vadāmi.
{55.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi
nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati
cakkhusamphassepi nibbindati yampidaṃ 5- cakkhusamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati
@Footnote: 1 Ma. cakkhu ādittaṃ . 3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya
@maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana
@sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo . 2-4-5 Yu. yidaṃ.
Sotasmiṃpi nibbindati saddesupi nibbindati .pe. ghānasmiṃpi nibbindati
gandhesupi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati
.pe. kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati .pe.
Manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati
manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati
nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti 1-
ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti pajānātīti . imasmiṃ ca pana veyyākaraṇasmiṃ
bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni
vimucciṃsu.
Ādittapariyāyaṃ niṭṭhitaṃ.
Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 4 page 60-64.
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=51&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=51&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=51&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=51&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=51
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com