ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [56]   Athakho   bhagavā   gayāsīse   yathābhirantaṃ  viharitvā  yena
rājagahaṃ  tena  cārikaṃ  pakkāmi  mahatā  bhikkhusaṅghena  saddhiṃ  bhikkhusahassena
sabbeheva     purāṇajaṭilehi     .     athakho    bhagavā    anupubbena
cārikaṃ   caramāno   yena   rājagahaṃ   tadavasari   .   tatra  sudaṃ  bhagavā
rājagahe viharati laṭṭhivanuyyāne 2- suppatiṭṭhe cetiye.
     [57]  Assosi  kho  rājā  māgadho  seniyo  bimbisāro  samaṇo
@Footnote: 1 vimuttamhītipi pāṭho .    2 Ma. laṭaṭhivane. ito paraṃ īdisameva.
Khalu   bho  gotamo  sakyaputto  sakyakulā  pabbajito  rājagahaṃ  anuppatto
rājagahe   viharati   laṭṭhivanuyyāne   suppatiṭṭhe   cetiye  taṃ  kho  pana
bhagavantaṃ    gotamaṃ    evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi
so    bhagavā    arahaṃ    sammāsambuddho    vijjācaraṇasampanno   sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāseti   sādhu
kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {57.1}  Athakho  rājā  māgadho seniyo bimbisāro dvādasanahutehi
māgadhikehi   brāhmaṇagahapatikehi   parivuto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  tepi  kho
dvādasanahutā    māgadhikā    brāhmaṇagahapatikā    appekacce   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu  appekacce  bhagavatā  saddhiṃ  sammodiṃsu
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce
yena   bhagavā   tenañjaliṃ   paṇāmetvā   ekamantaṃ  nisīdiṃsu  appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā    ekamantaṃ    nisīdiṃsu    .   athakho   tesaṃ   dvādasanahutānaṃ
@Footnote: 1 Sī. Yu. itisaddo na dissati.
Māgadhikānaṃ   brāhmaṇagahapatikānaṃ   etadahosi   kiṃ   nu   kho  mahāsamaṇo
uruvelakassape   brahmacariyaṃ   carati   udāhu   uruvelakassapo  mahāsamaṇe
brahmacariyaṃ   caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ  māgadhikānaṃ
brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya     āyasmantaṃ
uruvelakassapaṃ gāthāya ajjhabhāsi
               kimeva disvā uruvelavāsi
               pahāsi aggiṃ kisakovadāno.
               Pucchāmi taṃ kassapa etamatthaṃ
               kathaṃ pahīnaṃ tava aggihuttaṃ 1-.
               Rūpe ca sadde ca atho rase ca
               kāmitthiyo cābhivadanti yaññā
               etaṃ malanti upadhīsu ñatvā
               tasmā na yiṭṭhe na hute arañjiṃ 2-.
               Ettha ca te mano na ramittha kassapāti bhagavā 3-
               rūpesu saddesu atho rasesu
               atha kocarahi devamanussaloke
               rato mano kassapa brūhi metaṃ 4-.
@Footnote:1-2-4 yebhuyyena itisaddo pakkhitto. Ma. Yu. īdisameva .   3 sabbattha bhagavā
@avocāti dissati. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
               Disvā padaṃ santamanūpadhīkaṃ
               akiñcanaṃ kāmabhave asattaṃ
               anaññathābhāvimanaññaneyyaṃ
               tasmā na yiṭṭhe na hute arañjinti.
     [58]   Athakho   āyasmā   uruvelakassapo  uṭṭhāyāsanā  ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   bhagavato   pādesu   sirasā   nipatitvā  bhagavantaṃ
etadavoca    satthā    me    bhante   bhagavā   sāvakohamasmi   satthā
me   bhante   bhagavā   sāvakohamasmīti  .  athakho  tesaṃ  dvādasanahutānaṃ
māgadhikānaṃ      brāhmaṇagahapatikānaṃ      etadahosi      uruvelakassapo
mahāsamaṇe   brahmacariyaṃ  caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ
māgadhikānaṃ     brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya
anupubbikathaṃ    1-    kathesi    seyyathīdaṃ    dānakathaṃ   sīlakathaṃ   saggakathaṃ
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.
     {58.1}   Yadā   te   bhagavā   aññāsi   kallacitte  muducitte
vinīvaraṇacitte   udaggacitte  pasannacitte  atha  yā  buddhānaṃ  sāmukkaṃsikā
dhammadesanā  taṃ  pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ. Seyyathāpi nāma
suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ  paṭiggaṇheyya  evameva
ekādasanahutānaṃ    māgadhikānaṃ    brāhmaṇagahapatikānaṃ    bimbisārappamukhānaṃ
tasmiṃyevāsane       virajaṃ       vītamalaṃ       dhammacakkhuṃ      udapādi
yaṅkiñci     samudayadhammaṃ     sabbantaṃ    nirodhadhammanti    .    ekanahutaṃ
@Footnote: 1 Ma. anupubbiṃ kathaṃ.
Upāsakattaṃ paṭivedesi.
     [59]   Athakho   rājā  māgadho  seniyo  bimbisāro  diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
bhagavantaṃ   etadavoca   pubbe   me   bhante   kumārassa   sato   pañca
assāsakā   ahesuṃ   te   me   etarahi  samiddhā  pubbe  me  bhante
kumārassa   sato   etadahosi   aho   vata   maṃ  rajje  abhisiñceyyunti
ayaṃ   kho   me   bhante  paṭhamo  assāsako  ahosi  so  me  etarahi
samiddho    tassa   me   vijitaṃ   arahaṃ   sammāsambuddho   okkameyyāti
ayaṃ   kho   me   bhante  dutiyo  assāsako  ahosi  so  me  etarahi
samiddho   tañcāhaṃ   bhagavantaṃ   payirupāseyyanti   ayaṃ   kho  me  bhante
tatiyo   assāsako   ahosi   so   me   etarahi   samiddho   so  ca
me   bhagavā   dhammaṃ   deseyyāti   ayaṃ   kho   me   bhante  catuttho
assāsako    ahosi    so    me   etarahi   samiddho   tassa   cāhaṃ
bhagavato    dhammaṃ   ājāneyyanti   ayaṃ   kho   me   bhante   pañcamo
assāsako   ahosi   so   me   etarahi  samiddho  pubbe  me  bhante
kumārassa   sato   ime   pañca   assāsakā  ahesuṃ  te  me  etarahi
samiddhā    abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
Cakkhumanto    rūpāni   dakkhantīti   evamevaṃ   bhagavatā   anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhante   bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṃ   gataṃ   adhivāsetu   ca   me   bhante   bhagavā  svātanāya  bhattaṃ
saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena  .  athakho
rājā   māgadho   seniyo   bimbisāro   bhagavato   adhivāsanaṃ   viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [60]  Athakho  rājā  māgadho  seniyo  bimbisāro tassā rattiyā
accayena   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā   bhagavato  kālaṃ
ārocāpesi   kālo   bhante   niṭṭhitaṃ   bhattanti   .   athakho  bhagavā
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   rājagahaṃ   pāvisi   mahatā
bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi.
     [61]  Tena  kho  pana  samayena  sakko  devānamindo māṇavakavaṇṇaṃ
abhinimminitvā  buddhappamukhassa  bhikkhusaṅghassa  1-  purato  purato  2- gacchati
imā gāthāyo gāyamāno 3-
     danto dantehi saha purāṇajaṭilehi vippamutto 4- vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
@Footnote: 1 Sī. saṅghassa .     2 Sī. āmeṇḍitaṃ akataṃ .     3 Yu. gīyamāno.
@4 Sī. ayaṃ pāṭho na hoti. evaṃ sabbattha ṇātabbaṃ.
     Mutto muttehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
     Tiṇṇo tiṇṇehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā.
     Santo santehi saha purāṇajaṭilehi vippamutto vippamuttehi
     siṅgīnikkhasuvaṇṇo rājagahaṃ pāvisi bhagavā 1-.
     Dasavāso dasabalo dasadhammavidū dasabhi cupeto
     so dasasataparivāro rājagahaṃ pāvisi bhagavāti.
     [62]  Manussā  sakkaṃ  devānamindaṃ  passitvā  evamāhaṃsu  abhirūpo
vatāyaṃ     māṇavako     dassanīyo    vatāyaṃ    māṇavako    pāsādiko
vatāyaṃ   māṇavako   kassa   nu   kho  ayaṃ  māṇavakoti  .  evaṃ  vutte
sakko devānamindo te manusse gāthāya ajjhabhāsi
         yo dhīro sabbadhidanto            suddho appaṭipuggalo
         arahaṃ sugato loke                  tassāhaṃ paricārakoti.
     [63]   Athakho   bhagavā    yena   rañño   māgadhassa   seniyassa
bimbisārassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
@Footnote: 1 catutthagāthā sīhalapotthake dutiyā ṭhapitā. yuropiyapotthake pana sā naṭṭhā.
@amhākampana potthake tassā purato samiddho samiddhehītiādigāthā ṭhapitā. sā
@aññattha na dissati tasmā idha vajjitā.
Āsane    nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho   rājā   māgadho
seniyo    bimbisāro    buddhappamukhaṃ    bhikkhusaṅghaṃ   paṇītena   khādanīyena
bhojanīyena   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ  bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnassa  kho  rañño
māgadhassa   seniyassa   bimbisārassa   etadahosi   kattha  nu  kho  bhagavā
vihareyya   yaṃ  assa  gāmato  neva  atidūre  1-  na  2-  accāsanne
gamanāgamanasampannaṃ    atthikānaṃ    3-    manussānaṃ    abhikkamanīyaṃ   divā
appakiṇṇaṃ     4-     rattiṃ     appasaddaṃ     appanigghosaṃ    vijanavātaṃ
manussarāhaseyyakaṃ paṭisallānasāruppanti.
     {63.1}    Athakho   rañño   māgadhassa   seniyassa   bimbisārassa
etadahosi  idaṃ  kho  amhākaṃ  veḷuvanaṃ  uyyānaṃ  gāmato  neva  atidūre
na   5-   accāsanne   gamanāgamanasampannaṃ   atthikānaṃ   6-   manussānaṃ
abhikkamanīyaṃ    divā    appakiṇṇaṃ   7-   rattiṃ   appasaddaṃ   appanigghosaṃ
vijanavātaṃ    manussarāhaseyyakaṃ    paṭisallānasāruppaṃ   yannūnāhaṃ   veḷuvanaṃ
uyyānaṃ   buddhappamukhassa   bhikkhusaṅghassa   dadeyyanti   .   athakho  rājā
māgadho   seniyo   bimbisāro   sovaṇṇamayaṃ   bhiṅgāraṃ   8-   gahetvā
bhagavato   oṇojesi   etāhaṃ   bhante  veḷuvanaṃ  uyyānaṃ  buddhappamukhassa
bhikkhusaṅghassa    9-    dammīti   .   paṭiggahesi   bhagavā   ārāmaṃ  .
@Footnote: 1 Yu. avidūre    2-5 Ma. na. ca.   3-6 katthaci idha āmeṇḍitaṃ kataṃ.
@4-7 Ma. Yu. appākiṇṇaṃ .     8 Sī. Ma. Yu. bhiṅkāraṃ. so pana bhrṅgāroti
@sakaṭasaddena na sameti .   9 Sī. saṅghassa.
Athakho   bhagavā   rājānaṃ   māgadhaṃ   seniyaṃ   bimbisāraṃ  dhammiyā  kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
pakkāmi    .    athakho    bhagavā    etasmiṃ    nidāne   dhammiṃ   kathaṃ
katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmanti.



             The Pali Tipitaka in Roman Character Volume 4 page 64-72. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=56&items=8&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=56&items=8              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=56&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=56&items=8&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=575              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=575              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :