ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [57]  Assosi  kho  rājā  māgadho  seniyo  bimbisāro  samaṇo
@Footnote: 1 vimuttamhītipi pāṭho .    2 Ma. laṭaṭhivane. ito paraṃ īdisameva.
Khalu   bho  gotamo  sakyaputto  sakyakulā  pabbajito  rājagahaṃ  anuppatto
rājagahe   viharati   laṭṭhivanuyyāne   suppatiṭṭhe   cetiye  taṃ  kho  pana
bhagavantaṃ    gotamaṃ    evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi
so    bhagavā    arahaṃ    sammāsambuddho    vijjācaraṇasampanno   sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāseti   sādhu
kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {57.1}  Athakho  rājā  māgadho seniyo bimbisāro dvādasanahutehi
māgadhikehi   brāhmaṇagahapatikehi   parivuto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  tepi  kho
dvādasanahutā    māgadhikā    brāhmaṇagahapatikā    appekacce   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu  appekacce  bhagavatā  saddhiṃ  sammodiṃsu
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce
yena   bhagavā   tenañjaliṃ   paṇāmetvā   ekamantaṃ  nisīdiṃsu  appekacce
bhagavato   santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu  appekacce
tuṇhībhūtā    ekamantaṃ    nisīdiṃsu    .   athakho   tesaṃ   dvādasanahutānaṃ
@Footnote: 1 Sī. Yu. itisaddo na dissati.
Māgadhikānaṃ   brāhmaṇagahapatikānaṃ   etadahosi   kiṃ   nu   kho  mahāsamaṇo
uruvelakassape   brahmacariyaṃ   carati   udāhu   uruvelakassapo  mahāsamaṇe
brahmacariyaṃ   caratīti  .  athakho  bhagavā  tesaṃ  dvādasanahutānaṃ  māgadhikānaṃ
brāhmaṇagahapatikānaṃ     cetasā     cetoparivitakkamaññāya     āyasmantaṃ
uruvelakassapaṃ gāthāya ajjhabhāsi
               kimeva disvā uruvelavāsi
               pahāsi aggiṃ kisakovadāno.
               Pucchāmi taṃ kassapa etamatthaṃ
               kathaṃ pahīnaṃ tava aggihuttaṃ 1-.
               Rūpe ca sadde ca atho rase ca
               kāmitthiyo cābhivadanti yaññā
               etaṃ malanti upadhīsu ñatvā
               tasmā na yiṭṭhe na hute arañjiṃ 2-.
               Ettha ca te mano na ramittha kassapāti bhagavā 3-
               rūpesu saddesu atho rasesu
               atha kocarahi devamanussaloke
               rato mano kassapa brūhi metaṃ 4-.
@Footnote:1-2-4 yebhuyyena itisaddo pakkhitto. Ma. Yu. īdisameva .   3 sabbattha bhagavā
@avocāti dissati. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
               Disvā padaṃ santamanūpadhīkaṃ
               akiñcanaṃ kāmabhave asattaṃ
               anaññathābhāvimanaññaneyyaṃ
               tasmā na yiṭṭhe na hute arañjinti.



             The Pali Tipitaka in Roman Character Volume 4 page 64-67. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=57&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=57&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=57&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=57&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=575              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=575              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :