ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [63]   Athakho   bhagavā    yena   rañño   māgadhassa   seniyassa
bimbisārassa     nivesanaṃ     tenupasaṅkami     upasaṅkamitvā    paññatte
@Footnote: 1 catutthagāthā sīhalapotthake dutiyā ṭhapitā. yuropiyapotthake pana sā naṭṭhā.
@amhākampana potthake tassā purato samiddho samiddhehītiādigāthā ṭhapitā. sā
@aññattha na dissati tasmā idha vajjitā.
Āsane    nisīdi   saddhiṃ   bhikkhusaṅghena   .   athakho   rājā   māgadho
seniyo    bimbisāro    buddhappamukhaṃ    bhikkhusaṅghaṃ   paṇītena   khādanīyena
bhojanīyena   sahatthā   santappetvā   sampavāretvā   bhagavantaṃ  bhuttāviṃ
onītapattapāṇiṃ   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnassa  kho  rañño
māgadhassa   seniyassa   bimbisārassa   etadahosi   kattha  nu  kho  bhagavā
vihareyya   yaṃ  assa  gāmato  neva  atidūre  1-  na  2-  accāsanne
gamanāgamanasampannaṃ    atthikānaṃ    3-    manussānaṃ    abhikkamanīyaṃ   divā
appakiṇṇaṃ     4-     rattiṃ     appasaddaṃ     appanigghosaṃ    vijanavātaṃ
manussarāhaseyyakaṃ paṭisallānasāruppanti.
     {63.1}    Athakho   rañño   māgadhassa   seniyassa   bimbisārassa
etadahosi  idaṃ  kho  amhākaṃ  veḷuvanaṃ  uyyānaṃ  gāmato  neva  atidūre
na   5-   accāsanne   gamanāgamanasampannaṃ   atthikānaṃ   6-   manussānaṃ
abhikkamanīyaṃ    divā    appakiṇṇaṃ   7-   rattiṃ   appasaddaṃ   appanigghosaṃ
vijanavātaṃ    manussarāhaseyyakaṃ    paṭisallānasāruppaṃ   yannūnāhaṃ   veḷuvanaṃ
uyyānaṃ   buddhappamukhassa   bhikkhusaṅghassa   dadeyyanti   .   athakho  rājā
māgadho   seniyo   bimbisāro   sovaṇṇamayaṃ   bhiṅgāraṃ   8-   gahetvā
bhagavato   oṇojesi   etāhaṃ   bhante  veḷuvanaṃ  uyyānaṃ  buddhappamukhassa
bhikkhusaṅghassa    9-    dammīti   .   paṭiggahesi   bhagavā   ārāmaṃ  .
@Footnote: 1 Yu. avidūre    2-5 Ma. na. ca.   3-6 katthaci idha āmeṇḍitaṃ kataṃ.
@4-7 Ma. Yu. appākiṇṇaṃ .     8 Sī. Ma. Yu. bhiṅkāraṃ. so pana bhrṅgāroti
@sakaṭasaddena na sameti .   9 Sī. saṅghassa.
Athakho   bhagavā   rājānaṃ   māgadhaṃ   seniyaṃ   bimbisāraṃ  dhammiyā  kathāya
sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā
pakkāmi    .    athakho    bhagavā    etasmiṃ    nidāne   dhammiṃ   kathaṃ
katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmanti.



             The Pali Tipitaka in Roman Character Volume 4 page 70-72. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=63&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=575              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=575              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :