ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1418]   Upādinnupādāniyaṃ   dhammaṃ   paṭicca   upādinnupādāniyo
dhammo   uppajjati   hetupaccayā   upādinnupādāniyaṃ  ekaṃ  khandhaṃ  paṭicca
tayo   khandhā   dve   khandhe   paṭicca   dve   khandhā   paṭisandhikkhaṇe
upādinnupādāniyaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ
dve   khandhe   paṭicca   dve  khandhā  kaṭattā  ca  rūpaṃ  khandhe  paṭicca
vatthu    vatthuṃ    paṭicca    khandhā   upādinnupādāniyaṃ   ekaṃ   mahābhūtaṃ
paṭicca   tayo   mahābhūtā   dve   mahābhūte   paṭicca   dve  mahābhūtā
mahābhūte   paṭicca   kaṭattārūpaṃ   upādārūpaṃ  .  upādinnupādāniyaṃ  dhammaṃ
paṭicca     anupādinnupādāniyo     dhammo     uppajjati    hetupaccayā
upādinnupādāniye  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ. Upādinnupādāniyaṃ
dhammaṃ    paṭicca    upādinnupādāniyo    ca    anupādinnupādāniyo   ca
dhammā    uppajjanti    hetupaccayā    upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  paṭicca
dve khandhā cittasamuṭṭhānañca rūpaṃ.



             The Pali Tipitaka in Roman Character Volume 40 page 476. http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=1418&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=1418&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1418&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1418&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1418              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12689              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :