ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ

page476.

Upādinnattikaṃ 1- paṭiccavāro [1418] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā upādinnupādāniyaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo ca anupādinnupādāniyo ca dhammā uppajjanti hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 476. http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=1418&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=1418&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1418&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1418&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1418              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12689              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :