ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [1471]   Upādinnupādāniyaṃ   dhammaṃ   saṃsaṭṭho  upādinnupādāniyo
dhammo   uppajjati   hetupaccayā  upādinnupādāniyaṃ  ekaṃ  khandhaṃ  saṃsaṭṭhā
tayo   khandhā   tayo   khandhe   saṃsaṭṭho   eko  khandho  dve  khandhe
saṃsaṭṭhā   dve   khandhā   paṭisandhikkhaṇe   upādinnupādāniyaṃ  ekaṃ  khandhaṃ
saṃsaṭṭhā   tayo   khandhā   dve   khandhe   saṃsaṭṭhā   dve   khandhā .
Anupādinnupādāniyaṃ  dhammaṃ  saṃsaṭṭho  anupādinnupādāniyo  dhammo  uppajjati
hetupaccayā   anupādinnupādāniyaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā
dve   khandhe   saṃsaṭṭhā   dve  khandhā  .  anupādinnaanupādāniyaṃ  dhammaṃ
saṃsaṭṭho    anupādinnaanupādāniyo    dhammo    uppajjati    hetupaccayā
anupādinnaanupādāniyaṃ   ekaṃ  khandhaṃ  saṃsaṭṭhā  tayo  khandhā  dve  khandhe
saṃsaṭṭhā dve khandhā.



             The Pali Tipitaka in Roman Character Volume 40 page 497. http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=1471&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=1471&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1471&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1471&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=1471              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :