Vipākamūlakaṃ
[894] Vipākapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ
naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe
ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ
naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ
Najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ
nonatthiyā ekaṃ novigate ekaṃ.
[895] Vipākasahajātanissayaatthiavigatanti nahetuyā ekaṃ
... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare
ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ
napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ
naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ
navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[896] Vipākasahajātaaññamaññanissayaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[897] Vipākasahajātaaññamaññanissayasampayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ navippayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
[898] Vipākasahajātanissayavippayuttaatthiavigatanti nahetuyā
ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare ekaṃ
nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte
ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre
ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte
ekaṃ nonatthiyā ekaṃ novigate ekaṃ.
[899] Vipākasahajātaaññamaññanissayavippayuttaatthiavigatanti
nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā ekaṃ naanantare
ekaṃ nasamanantare ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte
ekaṃ naāsevane ekaṃ nakamme ekaṃ naāhāre ekaṃ naindriye
ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā
ekaṃ novigate ekaṃ.
Vipākamūlakaṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 40 page 294-296.
http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=894&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=40&item=894&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=894&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=40&item=894&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=40&i=894
Contents of The Tipitaka Volume 40
http://84000.org/tipitaka/read/?index_40
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com