ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
                     Abhidhammapiṭake paṭṭhānaṃ
                       dutiyo bhāgo
                   anulomatikapaṭṭhānaṃ pacchimaṃ
                       --------
           namo tassa bhagavato arahato sammāsambuddhassa.
                        Vitakkattikaṃ
                        paṭiccavāro
     [1]  Savitakkasavicāraṃ  dhammaṃ  paṭicca savitakkasavicāro dhammo uppajjati
hetupaccayā   savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā tayo  khandhe
paṭicca  eko  khandho  dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhaṃ paṭicca  tayo  khandhā dve khandhe paṭicca  dve
khandhā.
     {1.1}  Savitakkasavicāraṃ  dhammaṃ  paṭicca   avitakkavicāramatto  dhammo
uppajjati    hetupaccayā    savitakkasavicāre   khandhe   paṭicca   vitakko
paṭisandhikkhaṇe   savitakkasavicāre   khandhe   paṭicca  vitakko  .  savitakka-
savicāraṃ   dhammaṃ  paṭicca  avitakkaavicāro  dhammo  uppajjati  hetupaccayā
savitakkasavicāre    khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
savitakkasavicāre khandhe paṭicca kaṭattārūpaṃ.
     [2]  Savitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
Avicāro   ca   dhammā   uppajjanti  hetupaccayā   savitakkasavicāraṃ  ekaṃ
khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca
dve    khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe paṭicca
dve khandhā kaṭattā ca rūpaṃ.
     {2.1}  Savitakkasavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   ca
avitakkaavicāro   ca   dhammā   uppajjanti  hetupaccayā  savitakkasavicāre
khandhe    paṭicca    vitakko    cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe
savitakkasavicāre  khandhe  paṭicca  vitakko  kaṭattā  ca  rūpaṃ  .  savitakka-
savicāraṃ   dhammaṃ    paṭicca    savitakkasavicāro   ca   avitakkavicāramatto
ca    dhammā    uppajjanti   hetupaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ
paṭicca   tayo   khandhā  vitakko  ca  dve  khandhe  paṭicca  dve  khandhā
vitakko    ca    paṭisandhikkhaṇe    savitakkasavicāraṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā vitakko ca dve khandhe paṭicca dve khandhā vitakko ca.
     [3]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto   ca   avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
savitakkasavicāraṃ    ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   vitakko   ca
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca  dve  khandhā  vitakko  ca
cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhaṃ
paṭicca  tayo  khandhā  vitakko   ca   kaṭattā   ca rūpaṃ dve khandhe paṭicca
dve khandhā vitakko ca kaṭattā ca rūpaṃ.
     [4]  Avitakkavicāramattaṃ   dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ paṭicca tayo khandhā
dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe avitakkavicāramattaṃ  ekaṃ
khandhaṃ  paṭicca  tayo khandhā dve khandhe paṭicca dve khandhā. Avitakkavicāra-
mattaṃ  dhammaṃ  paṭicca  savitakkasavicāro  dhammo uppajjati hetupaccayā vitakkaṃ
paṭicca   savitakkasavicārā   khandhā  paṭisandhikkhaṇe  vitakkaṃ  paṭicca savitakka-
savicārā  khandhā . Avitakkavicāramattaṃ dhammaṃ paṭicca avitakkaavicāro dhammo
uppajjati  hetupaccayā  avitakkavicāramatte  khandhe  paṭicca  vicāro citta-
samuṭṭhānañca   rūpaṃ  vitakkaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramatte  khandhe  paṭicca  vicāro   kaṭattā ca rūpaṃ paṭisandhikkhaṇe
vitakkaṃ paṭicca kaṭattārūpaṃ.
     [5] Avitakkavicāramattaṃ dhammaṃ paṭicca savitakkasavicāro ca avitakkaavicāro
ca  dhammā  uppajjanti  hetupaccayā  vitakkaṃ  paṭicca savitakkasavicārā khandhā
cittasamuṭṭhānañca   rūpaṃ  paṭisandhikkhaṇe  vitakkaṃ paṭicca savitakkasavicārā khandhā
kaṭattā   ca   rūpaṃ .  avitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto ca
avitakkaavicāro  ca   dhammā uppajjanti hetupaccayā avitakkavicāramattaṃ ekaṃ
khandhaṃ paṭicca  tayo  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca
dve  khandhā vicāro ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe avitakkavicāramattaṃ
Ekaṃ  khandhaṃ paṭicca tayo khandhā vicāro ca kaṭattā ca rūpaṃ dve khandhe paṭicca
dve khandhā vicāro ca kaṭattā ca rūpaṃ.
     [6]  Avitakkaavicāraṃ  dhammaṃ paṭicca avitakkaavicāro dhammo  uppajjati
hetupaccayā   avitakkaavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  citta-
samuṭṭhānañca   rūpaṃ   dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ   vicāraṃ  paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe   avitakkaavicāraṃ
ekaṃ  khandhaṃ   paṭicca  tayo  khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve
khandhā   kaṭattā  ca  rūpaṃ  paṭisandhikkhaṇe   vicāraṃ paṭicca kaṭattārūpaṃ khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā vicāraṃ paṭicca vatthu vatthuṃ paṭicca vicāro
ekaṃ   mahābhūtaṃ  paṭicca  tayo  mahābhūtā  mahābhūte  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {6.1} Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo  uppajjati
hetupaccayā   paṭisandhikkhaṇe  vatthuṃ   paṭicca   savitakkasavicārā  khandhā .
Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati
hetupaccayā   vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe
vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe  vatthuṃ  paṭicca
avitakkavicāramattā khandhā paṭisandhikkhaṇe vatthuṃ paṭicca vitakko.
     [7]  Avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
avicāro   ca   dhammā   uppajjanti   hetupaccayā  paṭisandhikkhaṇe  vatthuṃ
Paṭicca   savitakkasavicārā   khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ  .
Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto  ca  avitakkaavicāro
ca   dhammā   uppajjanti  hetupaccayā  vicāraṃ  paṭicca  avitakkavicāramattā
khandhā     cittasamuṭṭhānañca    rūpaṃ    paṭisandhikkhaṇe    vicāraṃ    paṭicca
avitakkavicāramattā   khandhā   kaṭattā   ca   rūpaṃ   paṭisandhikkhaṇe   vatthuṃ
paṭicca    avitakkavicāramattā    khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   vitakko   mahābhūte   paṭicca  kaṭattārūpaṃ
paṭisandhikkhaṇe   vatthuṃ   paṭicca   avitakkavicāramattā   khandhā  ca  vicāro
ca  .  avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkavicāra-
matto   ca    dhammā   uppajjanti   hetupaccayā  paṭisandhikkhaṇe   vatthuṃ
paṭicca savitakkasavicārā khandhā ca vitakko ca.
     [8]  Avitakkaavicāraṃ dhammaṃ paṭicca savitakkasavicāro ca  avitakkavicāra-
matto   ca   avitakkaavicāro   ca   dhammā   uppajjanti   hetupaccayā
paṭisandhikkhaṇe   vatthuṃ   paṭicca  savitakkasavicārā  khandhā  ca  vitakko  ca
mahābhūte paṭicca kaṭattārūpaṃ.
     [9]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca savitakka-
savicāro    dhammo   uppajjati   hetupaccayā   paṭisandhikkhaṇe  savitakka-
savicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve  khandhe ca
vatthuñca   paṭicca   dve  khandhā  .  savitakkasavicārañca  avitakkaavicārañca
dhammaṃ    paṭicca    avitakkavicāramatto   dhammo   uppajjati   hetupaccayā
Paṭisandhikkhaṇe   savitakkasavicāre  khandhe  ca  vatthuñca  paṭicca  vitakko .
Savitakkasavicārañca    avitakkaavicārañca   dhammaṃ   paṭicca   avitakkaavicāro
dhammo  uppajjati  hetupaccayā  savitakkasavicāre  khandhe  ca  mahābhūte  ca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe  savitakkasavicāre  khandhe  ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
     [10]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca   vatthuñca  paṭicca  tayo
khandhā  dve  khandhe  ca  vatthuñca  paṭicca  dve  khandhā  savitakkasavicāre
khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
     {10.1}    Savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkavicāramatto     ca    avitakkaavicāro   ca   dhammā   uppajjanti
hetupaccayā    paṭisandhikkhaṇe    savitakkasavicāre   khandhe   ca   vatthuñca
paṭicca   vitakko  savitakkasavicāre   khandhe  ca   mahābhūte   ca   paṭicca
kaṭattārūpaṃ    .   savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro    ca    avitakkavicāramatto    ca    dhammā  uppajjanti
hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca paṭicca dve
khandhā vitakko ca.
     [11]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro   ca  avitakkavicāramatto  ca  avitakkaavicāro  ca  dhammā
Uppajjanti   hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ  ekaṃ  khandhañca
vatthuñca   paṭicca   tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca
paṭicca  dve  khandhā  vitakko ca savitakkasavicāre  khandhe  ca  mahābhūte ca
paṭicca kaṭattārūpaṃ.
     [12]    Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro     dhammo    uppajjati    hetupaccayā    paṭisandhikkhaṇe
vitakkañca    vatthuñca    paṭicca   savitakkasavicārā   khandhā  .  avitakka-
vicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca   avitakkavicāramatto
dhammo    uppajjati    hetupaccayā   avitakkavicāramattaṃ   ekaṃ   khandhañca
vicārañca   paṭicca   tayo   khandhā   dve   khandhe  ca  vicārañca paṭicca
dve    khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ   khandhañca
vicārañca  paṭicca  tayo  khandhā  dve  khandhe  ca  vicārañca  paṭicca dve
khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca dve khandhā.
     {12.1}   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paṭicca
avitakkaavicāro    dhammo   uppajjati   hetupaccayā   avitakkavicāramatte
khandhe  ca   vicārañca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  avitakkavicāramatte
khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  vitakkañca  mahābhūte
ca    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe   avitakkavicāramatte
khandhe     ca     vicārañca     paṭicca     kaṭattārūpaṃ    paṭisandhikkhaṇe
Avitakkavicāramatte  khandhe  ca  mahābhūte ca paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe
vitakkañca  mahābhūte  ca  paṭicca kaṭattārūpaṃ paṭisandhikkhaṇe avitakkavicāramatte
khandhe ca vatthuñca paṭicca vicāro.
     [13]   Avitakkavicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā  uppajjanti  hetupaccayā
paṭisandhikkhaṇe    vitakkañca   vatthuñca   paṭicca   savitakkasavicārā   khandhā
vitakkañca   mahābhūte   ca   paṭicca   kaṭattārūpaṃ  .  avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ  paṭicca  avitakkavicāramatto  ca  avitakkaavicāro
ca   dhammā   uppajjanti   hetupaccayā  avitakkavicāramattaṃ  ekaṃ  khandhañca
vicārañca  paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve khandhe ca
vicārañca   paṭicca   dve    khandhā  cittasamuṭṭhānañca  rūpaṃ  paṭisandhikkhaṇe
avitakkavicāramattaṃ  ekaṃ  khandhañca  vicārañca  paṭicca  tayo  khandhā kaṭattā
ca rūpaṃ  dve  khandhe  ca  vicārañca  paṭicca  dve  khandhā  kaṭattā ca rūpaṃ
paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ    khandhañca   vatthuñca  paṭicca
tayo   khandhā  vicāro  ca  dve  khandhe  ca  vatthuñca paṭicca dve khandhā
vicāro ca.
     [14]   Savitakkasavicārañca    avitakkavicāramattañca    dhammaṃ  paṭicca
savitakkasavicāro     dhammo    uppajjati    hetupaccayā   savitakkasavicāraṃ
ekaṃ   khandhañca   vitakkañca   paṭicca   tayo   khandhā   dve   khandhe ca
vitakkañca    paṭicca    dve    khandhā    paṭisandhikkhaṇe   savitakkasavicāraṃ
Ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā  dve  khandhe ca vitakkañca
paṭicca   dve  khandhā  .   savitakkasavicārañca  avitakkavicāramattañca  dhammaṃ
paṭicca   avitakkaavicāro  dhammo  uppajjati  hetupaccayā  savitakkasavicāre
khandhe  ca  vitakkañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  savitakka-
savicāre khandhe ca vitakkañca paṭicca kaṭattārūpaṃ.
     [15]  Savitakkasavicārañca  avitakkavicāramattañca dhammaṃ paṭicca savitakka-
savicāro  ca   avitakkaavicāro   ca   dhammā   uppajjanti  hetupaccayā
savitakkasavicāraṃ    ekaṃ    khandhañca   vitakkañca   paṭicca   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ca  vitakkañca paṭicca dve khandhā
cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca
vitakkañca  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ dve khandhe ca vitakkañca
paṭicca dve khandhā kaṭattā ca rūpaṃ.
     [16]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ    paṭicca    savitakkasavicāro    dhammo   uppajjati    hetupaccayā
paṭisandhikkhaṇe    savitakkasavicāraṃ    ekaṃ   khandhañca   vitakkañca   vatthuñca
paṭicca  tayo   khandhā   dve   khandhe   ca   vitakkañca  vatthuñca  paṭicca
dve   khandhā   .   savitakkasavicārañca   avitakkavicāramattañca   avitakka-
avicārañca    dhammaṃ    paṭicca    avitakkaavicāro    dhammo   uppajjati
hetupaccayā  savitakkasavicāre  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca
Cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    savitakkasavicāre    khandhe   ca
vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [17]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā uppajjanti
hetupaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ   khandhañca  vitakkañca
vatthuñca  paṭicca   tayo   khandhā  tayo khandhe ca  vitakkañca vatthuñca paṭicca
eko  khandho  dve  khandhe  ca  vitakkañca  vatthuñca paṭicca  dve  khandhā
savitakkasavicāre khandhe ca vitakkañca mahābhūte ca paṭicca kaṭattārūpaṃ.
     [18]  Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo
uppajjati   ārammaṇapaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā  dve  khandhe  paṭicca  dve  khandhā paṭisandhikkhaṇe .... Savitakka-
savicāraṃ    dhammaṃ    paṭicca    avitakkavicāramatto    dhammo   uppajjati
ārammaṇapaccayā   savitakkasavicāre   khandhe   paṭicca  vitakko  paṭisandhik-
khaṇe ....
     [19]    Savitakkasavicāraṃ    dhammaṃ   paṭicca   savitakkasavicāro   ca
avitakkavicāramatto     ca     dhammā     uppajjanti    ārammaṇapaccayā
savitakkasavicāraṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  vitakko  .  dve
khandhe paṭicca dve khandhā vitakko ca paṭisandhikkhaṇe ....
     [20]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
Uppajjati    ārammaṇapaccayā   avitakkavicāramattaṃ   ekaṃ   khandhaṃ   paṭicca
tayo  khandhā   dve   khandhe   paṭicca  dve khandhā paṭisandhikkhaṇe ....
Avitakkavicāramattaṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo   uppajjati
ārammaṇapaccayā   vitakkaṃ   paṭicca  savitakkasavicārā  khandhā  paṭisandhikkhaṇe
...   .   avitakkavicāramattaṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    ārammaṇapaccayā     avitakkavicāramatte     khandhe   paṭicca
vicāro paṭisandhikkhaṇe ....
     [21]   Avitakkavicāramattaṃ   dhammaṃ   paṭicca  avitakkavicāramatto  ca
avitakkaavicāro   ca   dhammā   uppajjanti   ārammaṇapaccayā   avitakka-
vicāramattaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vicāro  ca  dve khandhe
paṭicca dve khandhā vicāro ca paṭisandhikkhaṇe ....
     [22]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati     ārammaṇapaccayā    avitakkaavicāraṃ   ekaṃ   khandhaṃ   paṭicca
tayo    khandhā    dve   khandhe  paṭicca   dve   khandhā  paṭisandhikkhaṇe
avitakkaavicāraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā dve khandhe paṭicca dve
khandhā   paṭisandhikkhaṇe   vatthuṃ  paṭicca  khandhā  vatthuṃ  paṭicca  vicāro .
Avitakkaavicāraṃ    dhammaṃ    paṭicca   savitakkasavicāro   dhammo   uppajjati
ārammaṇapaccayā     paṭisandhikkhaṇe    vatthuṃ    paṭicca    savitakkasavicārā
khandhā   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  avitakkavicāramatto  dhammo
uppajjati     ārammaṇapaccayā    vicāraṃ    paṭicca    avitakkavicāramattā
Khandhā    paṭisandhikkhaṇe    vicāraṃ   paṭicca   avitakkavicāramattā   khandhā
paṭisandhikkhaṇe   vatthuṃ   paṭicca   avitakkavicāramattā  khandhā  paṭisandhikkhaṇe
vatthuṃ paṭicca vitakko.
     [23]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkavicāramatto   ca
avitakkaavicāro      ca     dhammā     uppajjanti     ārammaṇapaccayā
paṭisandhikkhaṇe    vatthuṃ    paṭicca   avitakkavicāramattā   khandhā   vicāro
ca   .   avitakkaavicāraṃ   dhammaṃ   paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto    ca   dhammā   uppajjanti   ārammaṇapaccayā   paṭisandhik-
khaṇe vatthuṃ paṭicca savitakkasavicārā khandhā ca vitakko ca.
     [24]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro    dhammo    uppajjati   ārammaṇapaccayā   paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā dve khandhe
ca  vatthuñca  paṭicca  dve  khandhā  .  savitakkasavicārañca avitakkaavicārañca
dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati  ārammaṇapaccayā
paṭisandhikkhaṇe savitakkasavicāre khandhe ca vatthuñca paṭicca vitakko.
     [25]    Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ   paṭicca
savitakkasavicāro    ca    avitakkavicāramatto    ca   dhammā   uppajjanti
ārammaṇapaccayā     paṭisandhikkhaṇe    savitakkasavicāraṃ    ekaṃ    khandhañca
vatthuñca   paṭicca   tayo  khandhā  vitakko  ca  dve  khandhe  ca  vatthuñca
paṭicca dve khandhā vitakko ca.
     [26]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro   dhammo   uppajjati  ārammaṇapaccayā  paṭisandhikkhaṇe  vitakkañca
vatthuñca    paṭicca    savitakkasavicārā  khandhā   .   avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ   paṭicca   avitakkavicāramatto  dhammo  uppajjati
ārammaṇapaccayā   avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca  paṭicca
tayo  khandhā  dve  khandhe  ca  vicārañca paṭicca dve khandhā paṭisandhikkhaṇe
avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paṭicca tayo khandhā dve
khandhe  ca  vicārañca  paṭicca  dve  khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ
ekaṃ  khandhañca  vatthuñca  paṭicca  tayo khandhā dve khandhe ca vatthuñca paṭicca
dve  khandhā   .   avitakkavicāramattañca  avitakkaavicārañca  dhammaṃ  paṭicca
avitakkaavicāro    dhammo    uppajjati   ārammaṇapaccayā   paṭisandhikkhaṇe
avitakkavicāramatte khandhe ca vatthuñca paṭicca vicāro.
     [27]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca avitakka-
vicāramatto  ca  avitakkaavicāro  ca  dhammā  uppajjanti ārammaṇapaccayā
paṭisandhikkhaṇe   avitakkavicāramattaṃ   ekaṃ  khandhañca   vatthuñca  paṭicca tayo
khandhā vicāro ca dve khandhe ca vatthuñca paṭicca dve khandhā vicāro ca.
     [28]   Savitakkasavicārañca    avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro    dhammo   uppajjati   ārammaṇapaccayā   savitakkasavicāraṃ
Ekaṃ  khandhañca  vitakkañca  paṭicca  tayo  khandhā  dve  khandhe ca vitakkañca
paṭicca  dve  khandhā  paṭisandhikkhaṇe  ... . Savitakkasavicārañca  avitakka-
vicāramattañca    avitakkaavicārañca    dhammaṃ    paṭicca   savitakkasavicāro
dhammo    uppajjati    ārammaṇapaccayā    paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ  khandhañca  vitakkañca  vatthuñca  paṭicca  tayo  khandhā  dve  khandhe ca
vitakkañca vatthuñca paṭicca dve khandhā.
              Dve paccayā sajjhāyamaggena vibhattā
              evaṃ avasesā vīsati paccayā vibhajitabbā.
     [29]  Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro   dhammo
uppajjati   vippayuttapaccayā   savitakkasavicāraṃ   ekaṃ  khandhaṃ  paṭicca  tayo
khandhā   vatthuṃ   vippayuttapaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  vatthuṃ  vippayuttapaccayā  .  savitakkasavicāraṃ
dhammaṃ   paṭicca   avitakkavicāramatto   dhammo   uppajjati  vippayuttapaccayā
savitakkasavicāre    khandhe    paṭicca    vitakko  vatthuṃ   vippayuttapaccayā
paṭisandhikkhaṇe   ...   .  savitakkasavicāraṃ  dhammaṃ  paṭicca  avitakkaavicāro
dhammo   uppajjati   vippayuttapaccayā   savitakkasavicāre   khandhe   paṭicca
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
     [30]  Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca avitakka-
avicāro   ca   dhammā   uppajjanti   vippayuttapaccayā   savitakkasavicāraṃ
ekaṃ   khandhaṃ   paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  khandhā  vatthuṃ
Vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    khandhe    vippayuttapaccayā
paṭisandhikkhaṇe   ...   .  savitakkasavicāraṃ  dhammaṃ  paṭicca   avitakkavicāra-
matto   ca   avitakkaavicāro   ca  dhammā  uppajjanti  vippayuttapaccayā
savitakkasavicāre   khandhe   paṭicca   vitakko  ca   cittasamuṭṭhānañca   rūpaṃ
vitakko   vatthuṃ   vippayuttapaccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhe  vippayutta-
paccayā  paṭisandhikkhaṇe  ...  .  savitakkasavicāraṃ  dhammaṃ  paṭicca savitakka-
savicāro   ca   avitakkavicāramatto   ca  dhammā  uppajjanti  vippayutta-
paccayā  savitakkasavicāraṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  vitakko  ca
dve   khandhe   paṭicca  dve  khandhā  vitakko  ca  vatthuṃ vippayuttapaccayā
paṭisandhikkhaṇe ....
     [31] Savitakkasavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca  avitakka-
vicāramatto  ca  avitakkaavicāro  ca  dhammā  uppajjanti vippayuttapaccayā
savitakkasavicāraṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā vitakko ca cittasamuṭṭhānañca
rūpaṃ  dve  khandhe paṭicca  dve  khandhā  vitakko  ca  cittasamuṭṭhānañca rūpaṃ
khandhā   ca  vitakko   ca  vatthuṃ  vippayuttapaccayā cittasamuṭṭhānaṃ rūpaṃ khandhe
vippayuttapaccayā paṭisandhikkhaṇe ....
     [32]  Avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkavicāramatto  dhammo
uppajjati   .pe.   avitakkavicāramattaṃ   ekaṃ   khandhaṃ  paṭicca tayo khandhā
dve  khandhe ... Vatthuṃ  vippayuttapaccayā  paṭisandhikkhaṇe ... .  Avitakka-
vicāramattaṃ  dhammaṃ  paṭicca  savitakkasavicāro  dhammo  uppajjati  vippayutta-
paccayā  vitakkaṃ  paṭicca  savitakkasavicārā  khandhā  vatthuṃ  vippayuttapaccayā
Paṭisandhikkhaṇe  ...  .  avitakkavicāramattaṃ  dhammaṃ  paṭicca  avitakkaavicāro
dhammo   uppajjati   vippayuttapaccayā   avitakkavicāramatte  khandhe  paṭicca
vicāro   ca   cittasamuṭṭhānañca   rūpaṃ   vicāro  vatthuṃ   vippayuttapaccayā
cittasamuṭṭhānaṃ   rūpaṃ   khandhe   vippayuttapaccayā   vitakkaṃ   paṭicca  citta-
samuṭṭhānaṃ rūpaṃ vitakkaṃ vippayuttapaccayā paṭisandhikkhaṇe ....
     [33]   Avitakkavicāramattaṃ   dhammaṃ   paṭicca   savitakkasavicāro   ca
avitakkaavicāro    ca    dhammā   uppajjanti   vippayuttapaccayā   vitakkaṃ
paṭicca   savitakkasavicārā   khandhā   cittasamuṭṭhānaṃ   rūpaṃ   khandhā   vatthuṃ
vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    vitakkaṃ    vippayuttapaccayā
paṭisandhikkhaṇe   ...   .   avitakkavicāramattaṃ   dhammaṃ   paṭicca  avitakka-
vicāramatto   ca   avitakkaavicāro   ca  dhammā  uppajjanti  vippayutta-
paccayā  avitakkavicāramattaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā vicāro ca
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā  ca  vicāro ca
cittasamuṭṭhānañca   rūpaṃ   khandhā   ca  vicāro  ca  vatthuṃ  vippayuttapaccayā
cittasamuṭṭhānaṃ rūpaṃ khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
     [34]   Avitakkaavicāraṃ   dhammaṃ   paṭicca   avitakkaavicāro  dhammo
uppajjati    vippayuttapaccayā    avitakkaavicāraṃ    ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   cittasamuṭṭhānaṃ   rūpaṃ   dve  khandhe  ...  khandhā  vatthuṃ
vippayuttapaccayā     cittasamuṭṭhānaṃ     rūpaṃ    khandhe    vippayuttapaccayā
Vicāraṃ     paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    vicāraṃ    vippayuttapaccayā
paṭisandhikkhaṇe    vicāraṃ   paṭicca   kaṭattārūpaṃ   vicāraṃ   vippayuttapaccayā
khandhe  paṭicca   vatthu  vatthuṃ   paṭicca   khandhā  khandhā  vatthuṃ  vippayutta-
paccayā    vatthu    khandhe   vippayuttapaccayā   vicāraṃ   paṭicca   vatthu
vatthuṃ   paṭicca   vicāro   vicāro  vatthuṃ  vippayuttapaccayā  vatthu  vicāraṃ
vippayuttapaccayā   ekaṃ   mahābhūtaṃ   paṭicca   tayo   mahābhūtā  mahābhūte
paṭicca     cittasamuṭṭhānaṃ     rūpaṃ    kaṭattārūpaṃ    upādārūpaṃ    khandhe
vippayuttapaccayā.
     {34.1}   Avitakkaavicāraṃ   dhammaṃ  paṭicca  savitakkasavicāro  dhammo
uppajjati    vippayuttapaccayā   paṭisandhikkhaṇe   vatthuṃ   paṭicca   savitakka-
savicārā   khandhā   vatthuṃ   vippayuttapaccayā   .  avitakkaavicāraṃ  dhammaṃ
paṭicca     avitakkavicāramatto    dhammo    uppajjati    vippayuttapaccayā
vicāraṃ    paṭicca   avitakkavicāramattā   khandhā   vatthuṃ   vippayuttapaccayā
paṭisandhikkhaṇe    vicāraṃ    paṭicca    avitakkavicāramattā   khandhā   vatthuṃ
vippayuttapaccayā    paṭisandhikkhaṇe    vatthuṃ    paṭicca   avitakkavicāramattā
khandhā   vatthuṃ   vippayuttapaccayā   paṭisandhikkhaṇe   vatthuṃ  paṭicca  vitakko
vatthuṃ vippayuttapaccayā.
     [35]  Avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro ca  avitakka-
avicāro    ca   dhammā   uppajjanti   vippayuttapaccayā   paṭisandhikkhaṇe
vatthuṃ   paṭicca   savitakkasavicārā   khandhā   mahābhūte  paṭicca  kaṭattārūpaṃ
khandhā vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
     {35.1}   Avitakkaavicāraṃ  dhammaṃ   paṭicca   avitakkavicāramatto  ca
avitakkaavicāro    ca    dhammā    uppajjanti   vippayuttapaccayā  vicāraṃ
paṭicca   avitakkavicāramattā   khandhā   ca   cittasamuṭṭhānañca  rūpaṃ  khandhā
vatthuṃ   vippayuttapaccayā   cittasamuṭṭhānaṃ   rūpaṃ   vicāraṃ   vippayuttapaccayā
paṭisandhikkhaṇe   vicāraṃ   paṭicca   avitakkavicāramattā  khandhā  ca  kaṭattā
ca  rūpaṃ  khandhā  vatthuṃ  vippayuttapaccayā  kaṭattārūpaṃ vicāraṃ vippayuttapaccayā
paṭisandhikkhaṇe    vatthuṃ   paṭicca   avitakkavicāramattā   khandhā   mahābhūte
paṭicca   kaṭattārūpaṃ   khandhā   vatthuṃ  vippayuttapaccayā  kaṭattārūpaṃ  khandhe
vippayuttapaccayā   paṭisandhikkhaṇe   vatthuṃ    paṭicca    vitakko   mahābhūte
paṭicca   kaṭattārūpaṃ    vitakko   vatthuṃ    vippayuttapaccayā    kaṭattārūpaṃ
khandhe    vippayuttapaccayā    paṭisandhikkhaṇe   vatthuṃ    paṭicca   avitakka-
vicāramattā khandhā ca vicāro ca vatthuṃ vippayuttapaccayā.
     {35.2}   Avitakkaavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro   ca
avitakkavicāramatto     ca     dhammā     uppajjanti    vippayuttapaccayā
paṭisandhikkhaṇe   vatthuṃ   paṭicca   savitakkasavicārā  khandhā  ca  vitakko  ca
vatthuṃ vippayuttapaccayā.
     [36]  Avitakkaavicāraṃ  dhammaṃ  paṭicca  savitakkasavicāro  ca avitakka-
vicāramatto   ca   avitakkaavicāro   ca  dhammā  uppajjanti  vippayutta-
paccayā   paṭisandhikkhaṇe   vatthuṃ   paṭicca   savitakkasavicārā   khandhā  ca
vitakko   ca   mahābhūte   paṭicca   kaṭattārūpaṃ   khandhā   ca  vitakko ca
vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
     [37]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ    paṭicca
savitakkasavicāro    dhammo    uppajjati   vippayuttapaccayā   paṭisandhikkhaṇe
savitakkasavicāraṃ    ekaṃ    khandhañca  vatthuñca  paṭicca  tayo  khandhā  vatthuṃ
vippayuttapaccayā    .    savitakkasavicārañca    avitakkaavicārañca    dhammaṃ
paṭicca   avitakkavicāramatto  dhammo  ...  paṭisandhikkhaṇe  savitakkasavicāre
khandhe  ca  vatthuñca  paṭicca  vitakko  vatthuṃ  vippayuttapaccayā . Savitakka-
savicārañca   avitakkaavicārañca   dhammaṃ   paṭicca  avitakkaavicāro  dhammo
...  savitakkasavicāre  khandhe  ca  mahābhūte  ca  paṭicca cittasamuṭṭhānaṃ rūpaṃ
khandhe vippayuttapaccayā paṭisandhikkhaṇe ....
     [38]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ    paṭicca
savitakkasavicāro   ca   avitakkaavicāro  ca  dhammā  .pe.  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca   paṭicca   tayo   khandhā   dve
khandhe  ca  vatthuñca  paṭicca   dve   khandhā  savitakkasavicāre  khandhe  ca
mahābhūte    ca    paṭicca   kaṭattārūpaṃ   khandhā  vatthuṃ   vippayuttapaccayā
kaṭattārūpaṃ  khandhe  vippayuttapaccayā.
     {38.1}  Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca  avitakka-
vicāramatto   ca  avitakkaavicāro ca dhammā ... Paṭisandhikkhaṇe  savitakka-
savicāre  khandhe   ca  vatthuñca paṭicca vitakko savitakkasavicāre  khandhe ca
mahābhūte  ca  paṭicca  kaṭattārūpaṃ  vitakko vatthuṃ vippayuttapaccayā kaṭattārūpaṃ
khandhe  vippayuttapaccayā . Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca
Savitakkasavicāro   ca  avitakkavicāramatto  ca  dhammā  ...  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca  paṭicca  tayo  khandhā  vitakko ca
dve khandhe ca vatthuñca paṭicca dve khandhā vitakko ca vatthuṃ vippayuttapaccayā.
     [39]  Savitakkasavicārañca  avitakkaavicārañca  dhammaṃ  paṭicca savitakka-
savicāro   ca   avitakkavicāramatto   ca  avitakkaavicāro ca dhammā ...
Paṭisandhikkhaṇe   savitakkasavicāraṃ    ekaṃ  khandhañca   vatthuñca  paṭicca  tayo
khandhā  vitakko   ca  dve  khandhe  ca vatthuñca paṭicca dve khandhā vitakko
ca  savitakkasavicāre  khandhe  ca  mahābhūte  ca  paṭicca kaṭattārūpaṃ khandhā ca
vitakko ca vatthuṃ vippayuttapaccayā kaṭattārūpaṃ khandhe vippayuttapaccayā.
     [40]   Avitakkavicāramattañca    avitakkaavicārañca   dhammaṃ   paṭicca
savitakkasavicāro   dhammo  ...  paṭisandhikkhaṇe  vitakkañca  vatthuñca  paṭicca
savitakkasavicārā khandhā vatthuṃ vippayuttapaccayā.
     {40.1}   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paṭicca
avitakkavicāramatto    dhammo   ...   avitakkavicāramattaṃ   ekaṃ  khandhañca
vicārañca  paṭicca  tayo  khandhā  dve  khandhe  ca  vatthuṃ  vippayuttapaccayā
paṭisandhikkhaṇe    avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paṭicca
tayo   khandhā   dve   khandhe  ca  vatthuṃ  vippayuttapaccayā  paṭisandhikkhaṇe
avitakkavicāramattaṃ    ekaṃ    khandhañca   vatthuñca   paṭicca   tayo  khandhā
Dve khandhe ca vatthuñca vippayuttapaccayā.
     {40.2}   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paṭicca
avitakkaavicāro  dhammo  ...  avitakkavicāramatte   khandhe  ca  vicārañca
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   khandhe   ca   vicārañca   vippayuttapaccayā
avitakkavicāramatte  khandhe  ca  vicārañca  mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ  khandhe  vippayuttapaccayā  vitakkañca  mahābhūte  ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ   vitakkaṃ   vippayuttapaccayā  paṭisandhikkhaṇe  avitakkavicāramatte  khandhe
ca  vicārañca  paṭicca  kaṭattārūpaṃ  khandhe   ca  vicārañca  vippayuttapaccayā
paṭisandhikkhaṇe   avitakkavicāramatte   khandhe   ca   mahābhūte   ca  paṭicca
kaṭattārūpaṃ   khandhe   vippayuttapaccayā  paṭisandhikkhaṇe  vitakkañca  mahābhūte
ca   paṭicca  kaṭattārūpaṃ  vitakkaṃ  vippayuttapaccayā  paṭisandhikkhaṇe  avitakka-
vicāramatte khandhe ca vatthuñca paṭicca vicāro vatthuṃ vippayuttapaccayā.
     [41]  Avitakkavicāramattañca  avitakkaavicārañca dhammaṃ paṭicca savitakka-
savicāro   ca   avitakkaavicāro  ca  dhammā  uppajjanti vippayuttapaccayā
paṭisandhikkhaṇe    vitakkañca   vatthuñca   paṭicca   savitakkasavicārā   khandhā
vitakkañca  mahābhūte  ca  paṭicca  kaṭattārūpaṃ  khandhā  vatthuṃ vippayuttapaccayā
kaṭattārūpaṃ vitakkaṃ vippayuttapaccayā.
     {41.1}  Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca
avitakkavicāramatto  ca  avitakkaavicāro  ca  dhammā ... Avitakkavicāramattaṃ
Ekaṃ  khandhañca   vicārañca   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ
khandhā   vatthuṃ  vippayuttapaccayā  cittasamuṭṭhānaṃ  rūpaṃ  khandhe  ca  vicārañca
vippayuttapaccayā    paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ   khandhañca
vicārañca  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  khandhā vatthuṃ vippayutta-
paccayā  kaṭattārūpaṃ  khandhe  ca  vicārañca  vippayuttapaccayā paṭisandhikkhaṇe
avitakkavicāramattaṃ   ekaṃ   khandhañca  vatthuñca  paṭicca  tayo  khandhā  dve
khandhe  ca  avitakkavicāramatte  khandhe  ca  mahābhūte ca paṭicca  kaṭattārūpaṃ
khandhā   vatthuṃ   vippayuttapaccayā   kaṭattārūpaṃ   khandhe   vippayuttapaccayā
paṭisandhikkhaṇe   avitakkavicāramattaṃ   ekaṃ  khandhañca  vatthuñca  paṭicca  tayo
khandhā vicāro ca dve khandhe ca ... Vatthuṃ vippayuttapaccayā.
     [42]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
savitakkasavicāro   dhammo  uppajjati  ...  savitakkasavicāraṃ  ekaṃ  khandhañca
vitakkañca  paṭicca  tayo  khandhā  dve  khandhe  ca vatthuñca vippayuttapaccayā
paṭisandhikkhaṇe   vatthuṃ   vippayuttapaccayā   .  savitakkasavicārañca  avitakka-
vicāramattañca   dhammaṃ   paṭicca  avitakkaavicāro  dhammo  uppajjati  ...
Savitakkasavicāre   khandhe  ca  vitakkañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ khandhe
ca   vitakkañca   vippayuttapaccayā   paṭisandhikkhaṇe   khandhe  ca   vitakkañca
vippayuttapaccayā.
     [43]    Savitakkasavicārañca   avitakkavicāramattañca   dhammaṃ   paṭicca
Savitakkasavicāro   ca   avitakkaavicāro   ca   dhammā   uppajjanti  ...
Savitakkasavicāraṃ    ekaṃ    khandhañca   vitakkañca   paṭicca   tayo   khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  khandhā  vatthuṃ  vippayuttapaccayā
cittasamuṭṭhānaṃ     rūpaṃ     khandhe    ca    vitakkañca    vippayuttapaccayā
paṭisandhikkhaṇe   khandhā   vatthuṃ   vippayuttapaccayā   kaṭattārūpaṃ  khandhe  ca
vitakkañca vippayuttapaccayā.
     [44]   Savitakkasavicārañca   avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ    paṭicca   savitakkasavicāro  dhammo  uppajjati  ...  paṭisandhikkhaṇe
savitakkasavicāraṃ  ekaṃ  khandhañca  vitakkañca  vatthuñca  paṭicca   tayo  khandhā
dve  khandhe  ...  khandhā  vatthuṃ   vippayuttapaccayā . Savitakkasavicārañca
avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ   paṭicca  avitakkaavicāro
dhammo  uppajjati  ...  savitakkasavicāre  khandhe  ca vitakkañca mahābhūte ca
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   khandhe  ca   vitakkañca   vippayuttapaccayā
paṭisandhikkhaṇe khandhe ca vitakkañca vippayuttapaccayā.
     [45]     Savitakkasavicārañca     avitakkavicāramattañca    avitakka-
avicārañca   dhammaṃ   paṭicca   savitakkasavicāro   ca  avitakkaavicāro  ca
dhammā    uppajjanti    vippayuttapaccayā   paṭisandhikkhaṇe   savitakkasavicāraṃ
ekaṃ    khandhañca   vitakkañca   vatthuñca   paṭicca   tayo   khandhā   dve
khandhe   ca  savitakkasavicāre  khandhe  ca  vitakkañca  mahābhūte  ca  paṭicca
Kaṭattārūpaṃ   khandhā   vatthuṃ   vippayuttapaccayā   kaṭattārūpaṃ   khandhe   ca
vitakkañca vippayuttapaccayā.
     [46]   Savitakkasavicāraṃ   dhammaṃ   paṭicca   savitakkasavicāro  dhammo
uppajjati   atthipaccayā   .   saṅkhittaṃ   .   natthipaccayā   vigatapaccayā
avigatapaccayā.
     [47]    Hetuyā    sattattiṃsa   ārammaṇe   ekavīsa   adhipatiyā
tevīsa   anantare   ekavīsa   samanantare   ekavīsa  sahajāte  sattattiṃsa
aññamaññe    aṭṭhavīsa    nissaye    sattattiṃsa    upanissaye    ekavīsa
purejāte   ekādasa   āsevane  ekādasa  kamme  sattattiṃsa  vipāke
sattattiṃsa   āhāre   indriye   jhāne   magge  sattattiṃsa  sampayutte
ekavīsa     vippayutte    sattattiṃsa    atthiyā    sattattiṃsa    natthiyā
ekavīsa vigate ekavīsa avigate sattattiṃsa.
             Hetupaccayā ārammaṇe ekavīsa. Saṅkhittaṃ .
             Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ.
                        Anulomaṃ.



             The Pali Tipitaka in Roman Character Volume 41 page 1-24. http://84000.org/tipitaka/read/roman_item_s.php?book=41&item=1&items=47              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=41&item=1&items=47&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=1&items=47              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=1&items=47              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12713              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12713              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :