ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Abhidhamma Pitaka Vol 8 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ
     [418]   Avitakkavicāramatto   ca   avitakkaavicāro   ca   dhammā
avitakkaavicārassa   dhammassa   atthipaccayena   paccayo  sahajātaṃ  purejātaṃ
pacchājātaṃ    āhāraṃ    indriyaṃ   .   sahajātā:   avitakkavicāramattā
khandhā  ca  vicāro  ca  cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena paccayo.
Sahajātā:  avitakkavicāramattā  khandhā  ca  mahābhūtā  ca  cittasamuṭṭhānānaṃ
rūpānaṃ    atthipaccayena    paccayo    .    sahajāto:    vitakko   ca
mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo.
     {418.1}  Sahajātā: avitakkavicāramattā khandhā ca vatthu ca vicārassa
atthipaccayena   paccayo   paṭisandhikkhaṇe   avitakkavicāramattā   khandhā  ca
vicāro    ca    kaṭattārūpānaṃ   atthipaccayena   paccayo   paṭisandhikkhaṇe
avitakkavicāramattā  khandhā  ca  mahābhūtā  ca  kaṭattārūpānaṃ  atthipaccayena
paccayo    paṭisandhikkhaṇe   vitakko   ca   mahābhūtā   ca   kaṭattārūpānaṃ
atthipaccayena    paccayo    paṭisandhikkhaṇe    avitakkavicāramattā   khandhā
ca vatthu ca vicārassa atthipaccayena paccayo.
     {418.2}   Pacchājātā:  avitakkavicāramattā  khandhā  ca  vicāro
ca  purejātassa  imassa  kāyassa  atthipaccayena  paccayo . Pacchājātā:
avitakkavicāramattā   khandhā   ca   vitakko  ca  kabaḷiṃkāro  āhāro  ca
purejātassa   imassa   kāyassa  atthipaccayena  paccayo  .  pacchājātā:
avitakkavicāramattā    khandhā    ca    vitakko    ca    rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.



             The Pali Tipitaka in Roman Character Volume 41 page 141. http://84000.org/tipitaka/read/roman_item_s.php?book=41&item=418&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=41&item=418&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=41&item=418&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=41&item=418&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=41&i=418              Contents of The Tipitaka Volume 41 http://84000.org/tipitaka/read/?index_41

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :