ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                       Paccayavāro
     [59]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
hetupaccayā:   sahetukamūlakaṃ   paṭiccasadisaṃ   .   ahetukaṃ   dhammaṃ  paccayā
Ahetuko   ...   paṭiccasadisaṃyeva  .  ahetukaṃ  dhammaṃ  paccayā  sahetuko
dhammo   uppajjati   hetupaccayā:   vatthuṃ   paccayā   sahetukā   khandhā
vicikicchāsahagataṃ    uddhaccasahagataṃ   mohaṃ   paccayā   sampayuttakā   khandhā
paṭisandhikkhaṇe   vatthuṃ   paccayā   sahetukā   khandhā   .  ahetukaṃ  dhammaṃ
paccayā   sahetuko   ca  ahetuko  ca  dhammā  uppajjanti  hetupaccayā:
vatthuṃ   paccayā   sahetukā   khandhā   mahābhūte   paccayā  cittasamuṭṭhānaṃ
rūpaṃ    vicikicchāsahagataṃ    uddhaccasahagataṃ    mohaṃ   paccayā   sampayuttakā
khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vatthuṃ ....
     {59.1}    Sahetukañca   ahetukañca   dhammaṃ   paccayā   sahetuko
dhammo   uppajjati   hetupaccayā:   sahetukaṃ   ekaṃ   khandhañca   vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ...  vicikicchāsahagataṃ  uddhaccasahagataṃ
ekaṃ khandhañca mohañca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ....
     {59.2}  Sahetukañca  ahetukañca  dhammaṃ  paccayā  ahetuko  dhammo
uppajjati   hetupaccayā:   sahetuke   khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ   rūpaṃ  vicikicchāsahagate  uddhaccasahagate  khandhe  ca  mohañca
paccayā cittasamuṭṭhānaṃ rūpaṃ ... Paṭisandhikkhaṇe.
     {59.3}   Sahetukañca   ahetukañca   dhammaṃ  paccayā  sahetuko  ca
ahetuko   ca  dhammā  uppajjanti  hetupaccayā:  sahetukaṃ  ekaṃ  khandhañca
vatthuñca  paccayā  tayo  khandhā  dve  khandhe  ...  sahetuke  khandhe ca
mahābhūte     ca     paccayā    cittasamuṭṭhānaṃ    rūpaṃ    vicikicchāsahagataṃ
uddhaccasahagataṃ       ekaṃ       khandhañca       mohañca       paccayā
Tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
sahetukaṃ  ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā dve khandhe ...
Sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.
     [60]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
ārammaṇapaccayā:    sahetukaṃ    ekaṃ   khandhaṃ   paccayā   tayo   khandhā
paṭisandhikkhaṇe  ...  .  sahetukaṃ  dhammaṃ  paccayā ahetuko dhammo uppajjati
ārammaṇapaccayā:    vicikicchāsahagate   uddhaccasahagate   khandhe   paccayā
vicikicchāsahagato   uddhaccasahagato   moho   .   sahetukaṃ  dhammaṃ  paccayā
sahetuko   ca   ahetuko   ca   dhammā   uppajjanti   ārammaṇapaccayā:
vicikicchāsahagataṃ   uddhaccasahagataṃ   ekaṃ   khandhaṃ   paccayā   tayo   khandhā
moho ca dve khandhe ....
     {60.1}   Ahetukaṃ   dhammaṃ   paccayā  ahetuko  dhammo  uppajjati
ārammaṇapaccayā:  ahetukaṃ  ekaṃ khandhaṃ ... Dve khandhe ... Paṭisandhikkhaṇe
vatthuṃ   paccayā   khandhā   cakkhāyatanaṃ   paccayā  cakkhuviññāṇaṃ  kāyāyatanaṃ
paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā   ahetukā  khandhā  .  ahetukaṃ
dhammaṃ   paccayā   sahetuko   dhammo   uppajjati  ārammaṇapaccayā:  vatthuṃ
paccayā    sahetukā    khandhā    vicikicchāsahagataṃ   uddhaccasahagataṃ   mohaṃ
paccayā sampayuttakā khandhā paṭisandhikkhaṇe ....
     {60.2}  Ahetukaṃ  dhammaṃ  paccayā  sahetuko  ca ahetuko ca dhammā
uppajjanti     ārammaṇapaccayā:    vatthuṃ    paccayā    vicikicchāsahagatā
uddhaccasahagatā    khandhā    moho    ca   .   sahetukañca   ahetukañca
Dhammaṃ    paccayā    sahetuko    dhammo    uppajjati   ārammaṇapaccayā:
sahetukaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  vicikicchāsahagataṃ
uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca   paccayā   tayo   khandhā
dve khandhe ... Paṭisandhikkhaṇe ....
     {60.3}  Sahetukañca  ahetukañca  dhammaṃ  paccayā  ahetuko  dhammo
uppajjati      ārammaṇapaccayā:     vicikicchāsahagate     uddhaccasahagate
khandhe  ca  vatthuñca  paccayā  vicikicchāsahagato  uddhaccasahagato  moho .
Sahetukañca   ahetukañca   dhammaṃ   paccayā   sahetuko   ca  ahetuko  ca
dhammā        uppajjanti       ārammaṇapaccayā:       vicikicchāsahagataṃ
uddhaccasahagataṃ    ekaṃ    khandhañca    vatthuñca   paccayā   tayo   khandhā
moho ca dve khandhe paccayā dve khandhā moho ca.
     [61]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
adhipatipaccayā: adhipatiyā nava pañhā pavatteyeva.
     [62]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
anantarapaccayā:. ... Samanantarapaccayā:.
     [63]  ...  Sahajātapaccayā:  tīṇi paṭiccavārasadisā. Ahetukaṃ dhammaṃ
paccayā   ahetuko   dhammo   uppajjati  sahajātapaccayā:  ahetukaṃ  ekaṃ
khandhaṃ   paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...
Paṭisandhi    yāva    asaññasattā    cakkhāyatanaṃ    paccayā   cakkhuviññāṇaṃ
kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā khandhā.
     {63.1}   Ahetukaṃ   dhammaṃ   paccayā  sahetuko  dhammo  uppajjati
sahajātapaccayā:    vatthuṃ   paccayā   sahetukā   khandhā   vicikicchāsahagataṃ
uddhaccasahagataṃ mohaṃ paccayā sampayuttakā khandhā paṭisandhikkhaṇe ....
     {63.2}  Ahetukaṃ  dhammaṃ  paccayā  sahetuko  ca ahetuko ca dhammā
uppajjanti   sahajātapaccayā:  vatthuṃ  paccayā  sahetukā  khandhā  mahābhūte
paccayā    cittasamuṭṭhānaṃ    rūpaṃ   vicikicchāsahagataṃ   uddhaccasahagataṃ   mohaṃ
paccayā    sampayuttakā   khandhā   cittasamuṭṭhānañca   rūpaṃ   paṭisandhikkhaṇe
vatthuṃ ....
     {63.3}  Sahetukañca  ahetukañca  dhammaṃ  paccayā  sahetuko  dhammo
uppajjati   sahajātapaccayā:   sahetukaṃ   ekaṃ  khandhañca  vatthuñca  paccayā
tayo  khandhā  dve  khandhe ... Vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca
mohañca paccayā tayo khandhā dve khandhe ... Paṭisandhikhaṇe ....
     {63.4}  Sahetukañca  ahetukañca  dhammaṃ  paccayā  ahetuko  dhammo
uppajjati   sahajātapaccayā:  sahetuke  khandhe  ca  mahābhūte  ca  paccayā
cittasamuṭṭhānaṃ   rūpaṃ  vicikicchāsahagate  uddhaccasahagate  khandhe  ca  mohañca
paccayā   cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagate  uddhaccasahagate  khandhe  ca
vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
     {63.5}   Sahetukañca   ahetukañca   dhammaṃ  paccayā  sahetuko  ca
ahetuko  ca  dhammā  uppajjanti  sahajātapaccayā:  sahetukaṃ  ekaṃ khandhañca
vatthuñca  paccayā tayo khandhā dve khandhe ... Sahetuke khandhe ca mahābhūte
ca   paccayā   cittasamuṭṭhānaṃ   rūpaṃ   vicikicchāsahagataṃ  uddhaccasahagataṃ  ekaṃ
Khandhañca   vatthuñca  paccayā  tayo  khandhā  dve  khandhe  ...  sahetuke
khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagataṃ
uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca   paccayā   tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  vicikicchāsahagataṃ  uddhaccasahagataṃ
ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā moho ca dve khandhe ...
Paṭisandhikkhaṇe   sahetukaṃ   ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā
dve khandhe ... Sahetuke khandhe ca mahābhūte ca paccayā kaṭattārūpaṃ.
     [64]   Sahetukaṃ   dhammaṃ   paccayā   sahetuko   dhammo  uppajjati
aññamaññapaccayā:. Saṅkhittaṃ. ... Avigatapaccayā:.
     [65]   Hetuyā   nava   ārammaṇe  nava  adhipatiyā  nava  sabbattha
nava avigate nava. Evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [66] Sahetukaṃ dhammaṃ paccayā ahetuko dhammo uppajjati nahetupaccayā:
vicikicchāsahagate    uddhaccasahagate    khandhe   paccayā   vicikicchāsahagato
uddhaccasahagato    moho    .    ahetukaṃ   dhammaṃ   paccayā   ahetuko
dhammo  uppajjati nahetupaccayā: ahetukaṃ ekaṃ khandhaṃ ... Paṭisandhikkhaṇe ...
Yāva      asaññasattā      cakkhāyatanaṃ      paccayā      cakkhuviññāṇaṃ
kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ   vatthuṃ   paccayā   ahetukā  khandhā
moho   ca  .  sahetukañca  ahetukañca  dhammaṃ  paccayā  ahetuko  dhammo
uppajjati   nahetupaccayā:   vicikicchāsahagate   uddhaccasahagate  khandhe  ca
Vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [67]    Nahetuyā   tīṇi   naārammaṇe   tīṇi   naadhipatiyā   nava
naanantare    tīṇi    nasamanantare   tīṇi   naaññamaññe   tīṇi   nanissaye
tīṇi    naupanissaye    tīṇi    napurejāte    nava   napacchājāte   nava
naāsevane   nava   nakamme   cattāri  navipāke  nava  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge   ekaṃ  nasampayutte  tīṇi
navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [68]   Hetupaccayā   naārammaṇe   tīṇi   ...  naadhipatiyā  nava
naanantare   tīṇi   nasamanantare   tīṇi   naaññamaññe   tīṇi   naupanissaye
tīṇi  napurejāte  nava  napacchājāte  nava  naāsevane  nava  nakamme tīṇi
navipāke   nava   nasampayutte   tīṇi   navippayutte  tīṇi  nonatthiyā  tīṇi
novigate tīṇi evaṃ gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [69]   Nahetupaccayā   ārammaṇe  tīṇi  ...  anantare  tīṇi .
Saṅkhittaṃ. ... Magge tīṇi sampayutte tīṇi avigate tīṇi.
                     Evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 36-42. http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=59&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=42&item=59&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=59&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=59&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=59              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :