ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [134]   Cittasampayutto    dhammo    cittasampayuttassa    dhammassa
hetupaccayena   paccayo:   cittasampayuttā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena   paccayo   paṭisandhi   .   cittasampayutto   dhammo  citta-
vippayuttassa    dhammassa    hetupaccayena    paccayo:    cittasampayuttā
hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena   paccayo   paṭisandhi .
Cittasampayutto    dhammo    cittasampayuttassa   ca   cittavippayuttassa   ca
dhammassa   hetupaccayena   paccayo:   cittasampayuttā  hetū  sampayuttakānaṃ
khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi.
     [135]    Cittasampayutto    dhammo    cittasampayuttassa   dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā
taṃ   paccavekkhati   assādeti   abhinandati  taṃ  ārabbha  rāgo  uppajjati
domanassaṃ    uppajjati    pubbe   suciṇṇāni   ...   jhānā  vuṭṭhahitvā
jhānaṃ   ...   ariyā   maggā   vuṭṭhahitvā   maggaṃ   paccavekkhanti  phalaṃ
paccavekkhanti   pahīne  kilese  ...  vikkhambhite  kilese  paccavekkhanti
pubbe    samudāciṇṇe    kilese    jānanti    cittasampayutte   khandhe
aniccato    .pe.    domanassaṃ   uppajjati   cetopariyañāṇena   citta-
sampayuttasamaṅgissa    cittaṃ    jānāti   ākāsānañcāyatanaṃ   viññāṇañ-
cāyatanassa         ākiñcaññāyatanaṃ         nevasaññānāsaññāyatanassa
cittasampayuttā       khandhā      iddhividhañāṇassa      cetopariyañāṇassa
Pubbenivāsānussatiñāṇassa         yathākammupagañāṇassa        anāgataṃsa-
ñāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {135.1}   Cittavippayutto    dhammo   cittasampayuttassa   dhammassa
ārammaṇapaccayena   paccayo:   ariyā   nibbānaṃ   paccavekkhanti  nibbānaṃ
gotrabhussa    vodānassa    maggassa   phalassa   āvajjanāya   ārammaṇa-
paccayena  paccayo  cakkhuṃ  ... Vatthuṃ ... Cittavippayutte khandhe aniccato
.pe.   domanassaṃ   uppajjati   dibbena   cakkhunā  rūpaṃ  passati  dibbāya
sotadhātuyā   saddaṃ   suṇāti   rūpāyatanaṃ   cakkhuviññāṇasahagatānaṃ   khandhānaṃ
phoṭṭhabbāyatanaṃ    ...     cittavippayuttā     khandhā    iddhividhañāṇassa
pubbenivāsānussatiñāṇassa         yathākammupagañāṇassa        anāgataṃsa-
ñāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [136]   Cittasampayutto    dhammo    cittasampayuttassa    dhammassa
adhipatipaccayena     paccayo:      ārammaṇādhipati    sahajātādhipati   .
Ārammaṇādhipati:   dānaṃ  ...   sīlaṃ  ... Uposathakammaṃ ... Taṃ garuṃ katvā
paccavekkhati  assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo uppajjati diṭṭhi
uppajjati  pubbe  ...  jhānā  ...  ariyā  maggā vuṭṭhahitvā maggaṃ garuṃ
katvā  ...  phalaṃ  garuṃ  katvā  paccavekkhanti  cittasampayutte  khandhe garuṃ
katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati  diṭṭhi
uppajjati   .   sahajātādhipati:   cittasampayuttā   adhipati   sampayuttakānaṃ
khandhānaṃ    adhipatipaccayena    paccayo    .    cittasampayutto    dhammo
Cittavippayuttassa    dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:
cittasampayuttā    adhipati    cittasamuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena
paccayo.
     {136.1}   Cittasampayutto   dhammo  cittasampayuttassa  ca   citta-
vippayuttassa   ca   dhammassa   adhipatipaccayena   paccayo:  sahajātādhipati:
cittasampayuttā    adhipati    sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ   adhipatipaccayena  paccayo   .   cittavippayutto   dhammo   citta-
sampayuttassa    dhammassa    adhipatipaccayena   paccayo:   ārammaṇādhipati:
ariyā    nibbānaṃ   garuṃ   katvā   paccavekkhanti   nibbānaṃ   gotrabhussa
vodānassa  maggassa  phalassa  adhipatipaccayena  paccayo cakkhuṃ ... Vatthuṃ ...
Cittavippayutte   khandhe  garuṃ   katvā   assādeti   abhinandati   taṃ  garuṃ
katvā rāgo uppajjati diṭṭhi uppajjati.
     [137]   Cittasampayutto    dhammo    cittasampayuttassa    dhammassa
anantarapaccayena   paccayo:   purimā   purimā    cittasampayuttā   khandhā
.pe.    phalasamāpattiyā    anantarapaccayena   paccayo   .   samanantara-
paccayena   paccayo:   sahajātapaccayena   paccayo:   satta  paṭiccasadisā
pañhā    ghaṭanā    natthi    .    aññamaññapaccayena    paccayo:    cha
paṭiccasadisā    .   nissayapaccayena   paccayo:   satta   paccayavārasadisā
pañhā ghaṭanā natthi.
     [138]   Cittasampayutto    dhammo    cittasampayuttassa    dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
Pakatūpanissayo    .pe.    pakatūpanissayo:    saddhaṃ    upanissāya   dānaṃ
deti  .pe.  mānaṃ  jappeti  diṭṭhiṃ  gaṇhāti  sīlaṃ ... .pe. Patthanaṃ ...
Kāyikaṃ  sukhaṃ  ...  kāyikaṃ  dukkhaṃ  upanissāya  dānaṃ  deti   .pe.  pāṇaṃ
hanati   saṅghaṃ   bhindati  saddhā   .pe.   kāyikaṃ  dukkhaṃ  saddhāya   .pe.
Maggassa    phalasamāpattiyā   upanissayapaccayena   paccayo    .    citta-
vippayutto    dhammo    cittasampayuttassa    dhammassa   upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:  utuṃ  ...  bhojanaṃ  ...  senāsanaṃ  upanissāya dānaṃ deti
.pe.   saṅghaṃ   bhindati   utu ... Bhojanaṃ ... Senāsanaṃ  saddhāya  .pe.
Phalasamāpattiyā upanissayapaccayena paccayo.
     [139]    Cittavippayutto    dhammo    cittasampayuttassa   dhammassa
purejātapaccayena    paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ  .
Ārammaṇapurejātaṃ:   cakkhuṃ   ...   vatthuṃ   aniccato   .pe.  domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ      cakkhuviññāṇasahagatānaṃ     khandhānaṃ
phoṭṭhabbāyatanaṃ   ...   .   vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇa-
sahagatānaṃ    khandhānaṃ    kāyāyatanaṃ    ...   vatthu   cittasampayuttakānaṃ
khandhānaṃ purejātapaccayena paccayo.
     [140]    Cittasampayutto    dhammo    cittavippayuttassa   dhammassa
pacchājātapaccayena   paccayo:   saṅkhittaṃ   ekaṃ   .   āsevanapaccayena
Paccayo: ekaṃ.
     [141]    Cittasampayutto    dhammo    cittasampayuttassa   dhammassa
kammapaccayena   paccayo:    sahajātā    nānākhaṇikā   .    sahajātā:
cittasampayuttā     cetanā    sampayuttakānaṃ    khandhānaṃ    kammapaccayena
paccayo   .   nānākhaṇikā:  cittasampayuttā  cetanā  vipākānaṃ  khandhānaṃ
kammapaccayena   paccayo   .   cittasampayutto   dhammo   cittavippayuttassa
dhammassa   kammapaccayena  paccayo:  sahajātā  nānākhaṇikā  .  sahajātā:
cittasampayuttā    cetanā    cittasamuṭṭhānānaṃ    rūpānaṃ    kammapaccayena
paccayo    .   nānākhaṇikā:   cittasampayuttā   cetanā   kaṭattārūpānaṃ
kammapaccayena   paccayo   .   cittasampayutto   dhammo   cittasampayuttassa
ca   cittavippayuttassa   ca   dhammassa   kammapaccayena  paccayo:  sahajātā
nānākhaṇikā   .   sahajātā:   cittasampayuttā   cetanā   sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo  .
Nānākhaṇikā:   cittasampayuttā   cetanā   vipākānaṃ   khandhānaṃ   kaṭattā
ca rūpānaṃ kammapaccayena paccayo.
     [142]   Cittasampayutto    dhammo    cittasampayuttassa    dhammassa
vipākapaccayena paccayo: tīṇi.
     [143]  Cittasampayutto  dhammo  cittasampayuttassa  dhammassa āhāra-
paccayena   paccayo:   tīṇi  .  cittavippayutto  dhammo  cittavippayuttassa
dhammassa     āhārapaccayena     paccayo:     kabaḷiṃkāro     āhāro
Imassa kāyassa āhārapaccayena paccayo.
     [144]    Cittasampayutto    dhammo    cittasampayuttassa   dhammassa
indriyapaccayena     paccayo:    tīṇi    .    cittavippayutto    dhammo
cittavippayuttassa    dhammassa   indriyapaccayena   paccayo:   rūpajīvitindriyaṃ
kaṭattārūpānaṃ   indriyapaccayena   paccayo   .   cittavippayutto   dhammo
cittasampayuttassa    dhammassa    indriyapaccayena    paccayo:   cakkhundriyaṃ
cakkhuviññāṇasahagatānaṃ       khandhānaṃ       indriyapaccayena      paccayo
kāyindriyaṃ   .pe.   cittasampayutto   ca   cittavippayutto   ca   dhammā
cittasampayuttassa    dhammassa   indriyapaccayena   paccayo:   cakkhundriyañca
upekkhindriyañca     cakkhuviññāṇasahagatānaṃ     khandhānaṃ    indriyapaccayena
paccayo    kāyindriyañca    sukhindriyañca    kāyindriyañca   dukkhindriyañca
kāyaviññāṇasahagatānaṃ     khandhānaṃ     indriyapaccayena     paccayo   .
Jhānapaccayena     paccayo:    tīṇi    maggapaccayena    paccayo:    tīṇi
sampayuttapaccayena paccayo: ekaṃ.
     [145]   Cittasampayutto    dhammo    cittavippayuttassa    dhammassa
vippayuttapaccayena    paccayo:    sahajātaṃ   pacchājātaṃ  .  saṅkhittaṃ  .
Cittavippayutto     dhammo     cittasampayuttassa    dhammassa    vippayutta-
paccayena  paccayo:  sahajātaṃ  purejātaṃ  .  sahajātaṃ: paṭisandhikkhaṇe vatthu
cittasampayuttakānaṃ   khandhānaṃ   vippayuttapaccayena   paccayo  .  purejātaṃ:
cakkhāyatanaṃ   cakkhuviññāṇasahagatānaṃ   khandhānaṃ   vippayuttapaccayena   paccayo
Kāyāyatanaṃ   ...   vatthu   cittasampayuttakānaṃ  khandhānaṃ  vippayuttapaccayena
paccayo.
     [146]   Cittasampayutto    dhammo    cittasampayuttassa    dhammassa
atthipaccayena   paccayo:   ekaṃ   paṭiccasadisaṃ  .  cittasampayutto  dhammo
cittavippayuttassa  dhammassa  atthipaccayena  paccayo:  sahajātaṃ  pacchājātaṃ.
Saṅkhittaṃ   .    cittasampayutto   dhammo   cittasampayuttassa   ca   citta-
vippayuttassa   ca   dhammassa   atthipaccayena   paccayo:   paṭiccasadisaṃ .
Cittavippayutto    dhammo    cittavippayuttassa    dhammassa    atthipaccayena
paccayo:    sahajātaṃ   āhāraṃ  indriyaṃ  .  saṅkhittaṃ  .  cittavippayutto
dhammo   cittasampayuttassa   dhammassa   atthipaccayena   paccayo:   sahajātaṃ
purejātaṃ    .    sahajātaṃ:    paṭisandhikkhaṇe   vatthu   cittasampayuttakānaṃ
khandhānaṃ  atthipaccayena  paccayo  .  purejātaṃ:  cakkhuṃ ... Vatthuṃ aniccato
... Purejātasadisaṃ.
     {146.1}  Cittasampayutto   ca   cittavippayutto  ca  dhammā citta-
sampayuttassa   dhammassa   atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ .
Sahajāto:    cakkhuviññāṇasahagato    eko   khandho   ca   cakkhāyatanañca
dvinnaṃ   khandhānaṃ   ...   kāyāyatanaṃ  cittasampayutto  eko  khandho  ca
vatthu  ca  dvinnaṃ  khandhānaṃ ... Dve khandhā ... Paṭisandhi. Cittasampayutto
ca   cittavippayutto   ca  dhammā  cittavippayuttassa  dhammassa  atthipaccayena
paccayo:    sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ   .   sahajātā:
cittasampayuttā   khandhā   ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ
Atthipaccayena   paccayo   paṭisandhi   .   pacchājātā:   cittasampayuttakā
khandhā   ca   kabaḷiṃkāro   āhāro   ca  imassa  kāyassa  atthipaccayena
paccayo   .  pacchājātā:  cittasampayuttakā  khandhā  ca  rūpajīvitindriyañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     [147]  Hetuyā  tīṇi  ārammaṇe  dve adhipatiyā cattāri anantare
ekaṃ   samanantare  ekaṃ  sahajāte  satta  aññamaññe  cha  nissaye  satta
upanissaye   dve  purejāte  ekaṃ  pacchājāte  ekaṃ  āsevane ekaṃ
kamme   tīṇi  vipāke  tīṇi   āhāre  cattāri indriye  cha  jhāne tīṇi
magge   tīṇi  sampayutte  ekaṃ  vippayutte  dve  atthiyā  satta natthiyā
ekaṃ vigate ekaṃ avigate satta.
     [148]   Cittasampayutto    dhammo    cittasampayuttassa    dhammassa
ārammaṇapaccayena    paccayo:   sahajātapaccayena   paccayo:   upanissaya-
paccayena    paccayo:    kammapaccayena   paccayo:  .   cittasampayutto
dhammo     cittavippayuttassa     dhammassa    sahajātapaccayena    paccayo:
pacchājātapaccayena  paccayo:  kammapaccayena  paccayo:  .  cittasampayutto
dhammo     cittasampayuttassa     ca    cittavippayuttassa    ca    dhammassa
sahajātapaccayena   paccayo:   kammapaccayena  paccayo:  .  cittavippayutto
dhammo     cittavippayuttassa     dhammassa    sahajātapaccayena    paccayo:
āhārapaccayena  paccayo:  indriyapaccayena  paccayo:  .  cittavippayutto
Dhammo     cittasampayuttassa    dhammassa    ārammaṇapaccayena    paccayo:
sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:   purejāta-
paccayena   paccayo:   .    cittasampayutto   ca  cittavippayutto    ca
dhammā    cittasampayuttassa     dhammassa     sahajātapaccayena    paccayo:
purejātapaccayena   paccayo:   .   cittasampayutto   ca   cittavippayutto
ca    dhammā   cittavippayuttassa   dhammassa    sahajātapaccayena   paccayo:
pacchājātapaccayena    paccayo:   āhārapaccayena   paccayo:   indriya-
paccayena paccayo.
     [149]  Nahetuyā   satta   naārammaṇe   satta   naadhipatiyā satta
naanantare   satta   nasamanantare   satta   nasahajāte   cha   naaññamaññe
cha   nanissaye  cha  naupanissaye  satta  napurejāte  satta  sabbattha  satta
nasampayutte   cha   navippayutte   pañca   noatthiyā  cattāri  nonatthiyā
satta novigate satta noavigate cattāri.
     [150]  Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare
tīṇi   nasamanantare   tīṇi   naaññamaññe  ekaṃ  naupanissaye  tīṇi  sabbattha
tīṇi  nasampayutte   ekaṃ   navippayutte ... Ekaṃ nonatthiyā tīṇi novigate
tīṇi.
     [151]  Nahetupaccayā  ārammaṇe  dve  ... Adhipatiyā cattāri.
Anulomamātikā kātabbā. ... Avigate satta.
                  Cittasampayuttadukaṃ niṭṭhitaṃ.
                   ----------------
                       Cittasaṃsaṭṭhadukaṃ
                       paṭiccavāro



             The Pali Tipitaka in Roman Character Volume 43 page 74-83. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=134&items=18&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=134&items=18              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=134&items=18&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=134&items=18&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=134              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :