ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
     [4]  Sārammaṇaṃ   dhammaṃ   paṭicca   sārammaṇo   dhammo   uppajjati
nahetupaccayā:    ahetukaṃ  sārammaṇaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe   ...   ahetukapaṭisandhikkhaṇe   vicikicchāsahagate  uddhacca-
sahagate   khandhe   paṭicca   vicikicchāsahagato  uddhaccasahagato  moho .
Sārammaṇaṃ   dhammaṃ   paṭicca  anārammaṇo  dhammo  uppajjati  nahetupaccayā:
ahetuke  sārammaṇe  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ ahetukapaṭisandhi.
Sārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca  anārammaṇo  ca dhammā uppajjanti
nahetupaccayā:   ahetukaṃ   sārammaṇaṃ   ekaṃ   khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  ahetukapaṭisandhi  .  anārammaṇaṃ
dhammaṃ   paṭicca   anārammaṇo   dhammo   uppajjati   nahetupaccayā:  ekaṃ
mahābhūtaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ....
     {4.1}  Anārammaṇaṃ   dhammaṃ   paṭicca  sārammaṇo  dhammo  uppajjati
nahetupaccayā:     ahetukapaṭisandhikkhaṇe    vatthuṃ    paṭicca    sārammaṇā
khandhā  .  anārammaṇaṃ  dhammaṃ  paṭicca  sārammaṇo  ca anārammaṇo ca dhammā
Uppajjanti     nahetupaccayā:     ahetukapaṭisandhikkhaṇe   vatthuṃ    paṭicca
sārammaṇā    khandhā   mahābhūte   paṭicca   kaṭattārūpaṃ  .   sārammaṇañca
anārammaṇañca    dhammaṃ   paṭicca   sārammaṇo   dhammo  uppajjati  nahetu-
paccayā:   ahetukapaṭisandhikkhaṇe   sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca
paṭicca  tayo  khandhā  dve  khandhe  ...  .  sārammaṇañca  anārammaṇañca
dhammaṃ   paṭicca   anārammaṇo  dhammo  uppajjati  nahetupaccayā:  ahetuke
sārammaṇe   khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
ahetukapaṭisandhi.
     {4.2}   Sārammaṇañca   anārammaṇañca   dhammaṃ   paṭicca  sārammaṇo
ca   anārammaṇo   ca   dhammā   uppajjanti   nahetupaccayā:   ahetuka-
paṭisandhikkhaṇe    sārammaṇaṃ    ekaṃ    khandhañca   vatthuñca  paṭicca  tayo
khandhā dve khandhe ... Sārammaṇe khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 3-4. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=4&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=4&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=4&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=4&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=4              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :