ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Saṃsaṭṭhavāro
     [519]   Saṅkiliṭṭhaṃ   dhammaṃ  saṃsaṭṭho  saṅkiliṭṭho  dhammo  uppajjati
hetupaccayā:   saṅkiliṭṭhaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo  khandhā  dve
Khandhe   ...   .   asaṅkiliṭṭhaṃ   dhammaṃ   saṃsaṭṭho   asaṅkiliṭṭho  dhammo
uppajjati    hetupaccayā:   asaṅkiliṭṭhaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo
khandhā dve khandhe ... Paṭisandhi.
     [520]  Hetuyā  dve  ārammaṇe  dve  adhipatiyā  dve sabbattha
dve vipāke ekaṃ avigate dve.
     [521]   Saṅkiliṭṭhaṃ   dhammaṃ  saṃsaṭṭho  saṅkiliṭṭho  dhammo  uppajjati
nahetupaccayā:    vicikicchāsahagate    uddhaccasahagate    khandhe   saṃsaṭṭho
vicikicchāsahagato    uddhaccasahagato    moho    .    asaṅkiliṭṭhaṃ   dhammaṃ
saṃsaṭṭho    asaṅkiliṭṭho    dhammo   uppajjati   nahetupaccayā:   ahetukaṃ
asaṅkiliṭṭhaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā   tayo  khandhā  dve  khandhe  ...
Ahetukapaṭisandhi.
     [522]   Nahetuyā   dve   naadhipatiyā  dve  napurejāte  dve
napacchājāte   dve   naāsevane   dve   nakamme   dve   navipāke
dve   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  dve  navippayutte
dve.
     Evaṃ itare dve gaṇanāpi sampayuttavāropi kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 312-313. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=519&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=519&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=519&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=519&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=519              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :