ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [621]    Dassanenapahātabbahetuko    dhammo   dassanenapahātabba-
hetukassa    dhammassa    hetupaccayena    paccayo:   dassanenapahātabba-
hetukā   hetū  sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo  .  mūlaṃ
dassanenapahātabbahetukā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ  hetupaccayena
paccayo   .    mūlaṃ    dassanenapahātabbahetukā    hetū   sampayuttakānaṃ

--------------------------------------------------------------------------------------------- page366.

Khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. {621.1} Nadassanenapahātabbahetuko dhammo nadassanenapahātabba- hetukassa dhammassa hetupaccayena paccayo: nadassanenapahātabbahetukā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo vicikicchāsahagato moho cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe. mūlaṃ vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo . mūlaṃ vicikicchāsahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. [622] Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa ārammaṇapaccayena paccayo: dassanenapahātabba- hetuke khandhe ārabbha dassanenapahātabbahetukā khandhā uppajjanti. Mūlaṃ dassanenapahātabbahetuke khandhe ārabbha nadassanenapahātabba- hetukā khandhā ca moho ca uppajjanti. Mūlaṃ dassanenapahātabbahetuke khandhe ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. {622.1} Nadassanenapahātabbahetuko dhammo nadassanena- pahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha nadassanenapahātabbahetuko rāgo uppajjati uddhaccaṃ ... nadassanenapahātabbahetukaṃ domanassaṃ uppajjati pubbe

--------------------------------------------------------------------------------------------- page367.

Suciṇṇāni ... jhānā vuṭṭhahitvā .pe. ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti .pe. āvajjanāya ārammaṇapaccayena paccayo ariyā nadassanenapahātabbahetuke pahīne kilese paccavekkhanti vikkhambhite kilese ... pubbe samudāciṇṇe kilese jānanti cakkhuṃ ... Vatthuṃ ... nadassanenapahātabbahetuke khandhe ca mohañca aniccato ... Vipassanti assādenti abhinandanti taṃ ārabbha nadassanena- pahātabbahetuko rāgo uppajjati uddhaccaṃ ... nadassanena- pahātabbahetukaṃ domanassaṃ uppajjati dibbena cakkhunā rūpaṃ .pe. Anāgataṃsañāṇassa āvajjanāya mohassa ca ārammaṇapaccayena paccayo. {622.2} Nadassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa ārammaṇapaccayena paccayo: dānaṃ .pe. Jhānaṃ ... Cakkhuṃ ... vatthuṃ ... nadassanenapahātabbahetuke khandhe ca mohañca assādeti abhinandati taṃ ārabbha dassanenapahātabbahetuko rāgo uppajjati diṭṭhi ... vicikicchā ... dassanenapahātabbahetukaṃ domanassaṃ uppajjati . nadassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa ca nadassanenapahātabbahetukassa ca dhammassa ārammaṇa- paccayena paccayo: cakkhuṃ ... Vatthuṃ ... Nadassanenapahātabbahetuke khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. {622.3} Dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā dassanenapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo:

--------------------------------------------------------------------------------------------- page368.

Vicikicchāsahagate khandhe ca mohañca ārabbha dassanenapahātabbahetukā khandhā uppajjanti . mūlaṃ vicikicchāsahagate khandhe ca mohañca ārabbha nadassanenapahātabbahetukā khandhā ca moho ca uppajjanti . mūlaṃ vicikicchāsahagate khandhe ca mohañca ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. [623] Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dassanenapahātabbahetuke khandhe garuṃ katvā dassanenapahātabbahetukā khandhā uppajjanti. Sahajātādhipati: dassanenapahātabbahetukā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . dassanenapahātabbahetuko dhammo nadassanenapahātabba- hetukassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: dassanena- pahātabbahetukā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {623.1} Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa ca nadassanenapahātabbahetukassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: dassanenapahātabbahetukā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . Nadassanenapahātabbahetuko dhammo nadassanenapahātabba- hetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... sīlaṃ ... uposathakammaṃ

--------------------------------------------------------------------------------------------- page369.

Katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati taṃ garuṃ katvā nadassanenapahātabbahetuko rāgo uppajjati .pe. Pubbe suciṇṇāni ... jhānā ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā .pe. phalassa adhipatipaccayena paccayo cakkhuṃ ... Vatthuṃ ... Nadassanenapahātabbahetuke khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā nadassanenapahātabbahetuko rāgo uppajjati . Sahajātādhipati: nadassanenapahātabbahetukā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {623.2} Nadassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā .pe. Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nadassanena- pahātabbahetuke khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā dassanenapahātabbahetuko rāgo uppajjati diṭṭhi .... [624] Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa anantarapaccayena paccayo: purimā purimā dassanenapahātabbahetukā khandhā pacchimānaṃ pacchimānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā vicikicchāsahagatā khandhā pacchimassa pacchimassa vicikicchāsahagatassa mohassa anantara- paccayena paccayo dassanenapahātabbahetukā khandhā vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ purimā purimā vicikicchāsahagatā khandhā

--------------------------------------------------------------------------------------------- page370.

Pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. {624.1} Nadassanenapahātabbahetuko dhammo nadassanena- pahātabbahetukassa dhammassa anantarapaccayena paccayo: purimo purimo vicikicchāsahagato moho pacchimassa pacchimassa vicikicchāsahagatassa mohassa anantarapaccayena paccayo purimā purimā nadassanenapahātabba- hetukā .pe. phalasamāpattiyā anantarapaccayena paccayo . Mūlaṃ purimo purimo vicikicchāsahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo āvajjanā dassanenapahātabbahetukānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimo purimo vicikicchāsahagato moho pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo āvajjanā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo. {624.2} Dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā dassanenapahātabbahetukassa dhammassa anantarapaccayena paccayo: purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimānaṃ pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ anantarapaccayena paccayo . mūlaṃ purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimassa pacchimassa vicikicchāsahagatassa mohassa anantarapaccayena paccayo vicikicchāsahagatā khandhā ca moho ca vuṭṭhānassa anantarapaccayena paccayo . mūlaṃ purimā purimā vicikicchāsahagatā khandhā ca moho ca pacchimānaṃ

--------------------------------------------------------------------------------------------- page371.

Pacchimānaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca anantarapaccayena paccayo . ... samanantarapaccayena paccayo: nava sahajātapaccayena paccayo: nava aññamaññapaccayena paccayo: cha nissayapaccayena paccayo: nava. [625] Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: dassanena- pahātabbahetukā khandhā dassanenapahātabbahetukānaṃ khandhānaṃ upanissayapaccayena paccayo . avasesesu dvīsu anantarūpanissayo ca pakatūpanissayo ca . mūlaṃ dassanenapahātabbahetukā khandhā nadassanena- pahātabbahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo . Mūlaṃ dassanenapahātabbahetukā khandhā vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. {625.1} Nadassanenapahātabbahetuko dhammo nadassanenapahātabba- hetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti sīlaṃ .pe. Paññaṃ nadassanenapahātabbahetukaṃ rāgaṃ dosaṃ mohaṃ mānaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ .pe. senāsanaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ uppādeti saddhā .pe. senāsanaṃ saddhāya .pe. Paññāya nadassanenapahātabbahetukassa

--------------------------------------------------------------------------------------------- page372.

Rāgassa .pe. Patthanāya phalasamāpattiyā upanissayapaccayena paccayo. {625.2} Nadassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya ... diṭṭhiṃ gaṇhāti sīlaṃ .pe. Paññaṃ nadassanenapahātabbahetukaṃ rāgaṃ dosaṃ mohaṃ mānaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ .pe. Senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ dassanena- pahātabbahetukassa rāgassa dosassa mohassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. {625.3} Nadassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa ca nadassanenapahātabbahetukassa ca dhammassa upanissaya- paccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: saddhā .pe. paññā nadassanenapahātabbahetuko rāgo doso moho māno patthanā kāyikaṃ sukhaṃ .pe. senāsanaṃ vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo . Dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā dassanenapahātabbahetukassa dhammassa upanissayapaccayena paccayo: anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: vicikicchā- sahagatā khandhā ca moho ca dassanenapahātabbahetukānaṃ khandhānaṃ upanissayapaccayena paccayo . mūlaṃ vicikicchāsahagatā khandhā ca

--------------------------------------------------------------------------------------------- page373.

Moho ca nadassanenapahātabbahetukānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo . mūlaṃ vicikicchāsahagatā khandhā ca moho ca vicikicchāsahagatānaṃ khandhānaṃ mohassa ca upanissayapaccayena paccayo. [626] Nadassanenapahātabbahetuko dhammo nadassanenapahātabba- hetukassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ aniccato ... Vipassati assādeti abhinandati taṃ ārabbha nadassanenapahātabba- hetuko rāgo uppajjati uddhaccaṃ ... nadassanenapahātabbahetukaṃ domanassaṃ uppajjati dibbena ... Saṅkhittaṃ. Vatthupurejātaṃ: saṅkhittaṃ. {626.1} Nadassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ cakkhuṃ ... Vatthuṃ assādeti abhinandati taṃ ārabbha dassanenapahātabbahetuko rāgo uppajjati diṭṭhi ... Vicikicchā ... dassanenapahātabbahetukaṃ domanassaṃ uppajjati . vatthupurejātaṃ: saṅkhittaṃ . nadassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa ca nadassanenapahātabbahetukassa ca dhammassa purejāta- paccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇa- purejātaṃ: cakkhuṃ ... vatthuṃ ārabbha vicikicchāsahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ: saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page374.

[627] Dassanenapahātabbahetuko dhammo nadassanenapahātabba- hetukassa dhammassa pacchājātapaccayena paccayo: .pe. nadassanena- pahātabbahetuko dhammo nadassanenapahātabbahetukassa dhammassa pacchājātapaccayena paccayo: .pe. dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā nadassanenapahātabbahetukassa dhammassa pacchājātapaccayena paccayo: .pe. ... Āsevanapaccayena paccayo:. [628] Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa kammapaccayena paccayo: dassanenapahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . mūlaṃ sahajātā nānākhaṇikā . sahajātā: dassanenapahātabbahetukā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: dassanenapahātabbahetukā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. {628.1} Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa ca nadassanenapahātabbahetukassa ca dhammassa kammapaccayena paccayo: dassanenapahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nadassanena- pahātabbahetuko dhammo nadassanenapahātabbahetukassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: nadassanenapahātabbahetukā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā:

--------------------------------------------------------------------------------------------- page375.

Nadassanenapahātabbahetukā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo . ... vipākapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: jhānapaccayena paccayo: maggapaccayena paccayo: sampayuttapaccayena paccayo: cha vippayuttapaccayena paccayo: pañca. [629] Dassanenapahātabbahetuko dhammo dassanenapahātabbahetukassa dhammassa atthipaccayena paccayo: tīṇi . nadassanenapahātabbahetuko dhammo nadassanenapahātabbahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . Nadassanenapahātabbahetuko dhammo dassanenapahātabbahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . saṅkhittaṃ . Nadassanenapahātabbahetuko dhammo dassanenapahātabbahetukassa ca nadassanenapahātabbahetukassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ. {629.1} Dassanenapahātabbahetuko ca nadassanenapahātabba- hetuko ca dhammā dassanenapahātabbahetukassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: dassanenapahātabbahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo vicikicchāsahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo . dassanenapahātabbahetuko ca nadassanena- pahātabbahetuko ca dhammā nadassanenapahātabbahetukassa

--------------------------------------------------------------------------------------------- page376.

Dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . saṅkhittaṃ . dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā dassanenapahātabba- hetukassa ca nadassanenapahātabbahetukassa ca dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . saṅkhittaṃ . ... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [630] Hetuyā cha ārammaṇe nava adhipatiyā pañca anantare nava samanantare nava sahajāte nava aññamaññe cha nissaye nava upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane nava kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte cha vippayutte pañca atthiyā nava natthiyā nava vigate nava avigate nava. [631] Dassanenapahātabbahetuko dhammo dassanenapahātabba- hetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . dassanenapahātabbahetuko dhammo nadassanenapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchā- jātapaccayena paccayo: kammapaccayena paccayo:. Dassanenapahātabbahetuko dhammo dassanenapahātabbahetukassa ca nadassanenapahātabbahetukassa

--------------------------------------------------------------------------------------------- page377.

Ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {631.1} Nadassanenapahātabbahetuko dhammo nadassanenapahātabba- hetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . nadassanenapahātabbahetuko dhammo dassanenapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . nadassanenapahātabbahetuko dhammo dassanenapahātabbahetukassa ca nadassanenapahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. {631.2} Dassanenapahātabbahetuko ca nadassanenapahātabba- hetuko ca dhammā dassanenapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . Dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca dhammā nadassanenapahātabbahetukassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: pacchājātapaccayena paccayo: . dassanenapahātabbahetuko ca nadassanenapahātabbahetuko ca

--------------------------------------------------------------------------------------------- page378.

Dhammā dassanenapahātabbahetukassa ca nadassanenapahātabbahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [632] Nahetuyā nava naārammaṇe nava sabbattha nava noavigate nava. [633] Hetupaccayā naārammaṇe cha ... Naadhipatiyā cha naanantare cha nasamanantare cha naaññamaññe dve naupanissaye cha .pe. Nasampayutte dve navippayutte tīṇi nonatthiyā cha novigate cha. [634] Nahetupaccayā ārammaṇe nava ... adhipatiyā pañca . Anulomamātikā vitthāretabbā. ... Avigate nava. Dassanenapahātabbahetukadukaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 43 page 365-378. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=621&items=14&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=621&items=14&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=621&items=14&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=621&items=14&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=621              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :