ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                         Sukhasahagatadukaṃ
                          paṭiccavāro
     [693]   Sukhasahagataṃ   dhammaṃ   paṭicca  sukhasahagato  dhammo  uppajjati
hetupaccayā:  sukhasahagataṃ  ekaṃ  khandhaṃ  paṭicca  dve  khandhā  dve  khandhe
paṭicca    eko    khandho    paṭisandhi   .   sukhasahagataṃ   dhammaṃ   paṭicca
nasukhasahagato    dhammo    uppajjati   hetupaccayā:   sukhasahagate   khandhe
paṭicca   sukhaṃ  cittasamuṭṭhānañca  rūpaṃ  .  evaṃ  sukhasahagatadukaṃ  vitthāretabbaṃ
yathā sappītikadukassa anulomapaṭiccavāro.
     [694]  Hetuyā  nava ārammaṇe nava .pe. Purejāte cha āsevane
cha kamme nava avigate nava.
     [695]   Sukhasahagataṃ   dhammaṃ   paṭicca  sukhasahagato  dhammo  uppajjati
nahetupaccayā:   ahetukaṃ   sukhasahagataṃ   ekaṃ  khandhaṃ  paṭicca  dve  khandhā
dve  khandhe  ...  .  mūlaṃ  ahetuke  sukhasahagate  khandhe  paṭicca sukhañca
cittasamuṭṭhānañca   rūpaṃ   .   sukhasahagataṃ   dhammaṃ   paṭicca   sukhasahagato  ca
nasukhasahagato   ca   dhammā  uppajjanti  nahetupaccayā:  ahetukaṃ  sukhasahagataṃ
ekaṃ   khandhaṃ    paṭicca  dve   khandhā   sukhañca   cittasamuṭṭhānañca   rūpaṃ
dve   khandhe   ...  .  nasukhasahagataṃ  dhammaṃ  paṭicca  nasukhasahagato  dhammo
uppajjati   nahetupaccayā:   ahetukaṃ   nasukhasahagataṃ   ekaṃ   khandhaṃ  paṭicca
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ   dve   khandhe  ...  ahetukaṃ  sukhaṃ
Paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   ahetukapaṭisandhikkhaṇe   nasukhasahagataṃ   ekaṃ
khandhaṃ   paṭicca   tayo  khandhā  kaṭattā  ca  rūpaṃ  dve khandhe ... Khandhe
paṭicca   vatthu   vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  yāva  asaññasattā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato    moho    .    yathā    sappītike    nahetupaccayasadisaṃ
ninnānaṃ sabbatthameva nava pañhā.
     [696]  Nahetuyā  nava naārammaṇe tīṇi naupanissaye tīṇi napurejāte
nava  napacchājāte  nava  naāsevane  nava  nakamme cattāri navipāke  nava
naāhāre   ekaṃ   naindriye   ekaṃ najhāne cha namagge nava nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
     Evaṃ  itare  dve  gaṇanāpi  .  sahajātavāropi paṭiccavārasadiso.
Paccayavāre      pavattipi      paṭisandhipi      vitthāretabbā     yathā
sappītikadukapaccayavārapaccanīyepi   pavatte   vatthu   ca  vitthāretabbaṃ  yathā
sappītikaduke    ekoyeva    moho   .   nissayavāropi   saṃsaṭṭhavāropi
sampayuttavāropi yathā sappītikadukaṃ evaṃ kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 426-427. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=693&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=693&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=693&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=693&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=693              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :