ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [728]  Kāmāvacaraṃ  dhammaṃ  paccayā  kāmāvacaro  dhammo  uppajjati
hetupaccayā:   kāmāvacaraṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  citta-
samuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhi  yāva  ajjhattikā
mahābhūtā  vatthuṃ  paccayā   kāmāvacarā   khandhā   .   kāmāvacaraṃ  dhammaṃ
paccayā   nakāmāvacaro   dhammo  uppajjati  hetupaccayā:  vatthuṃ  paccayā
nakāmāvacarā    khandhā    paṭisandhi    .   kāmāvacaraṃ   dhammaṃ   paccayā
Kāmāvacaro   ca   nakāmāvacaro   ca   dhammā   uppajjanti hetupaccayā:
vatthuṃ   paccayā   nakāmāvacarā  khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   paṭisandhi  .   nakāmāvacaraṃ   dhammaṃ   paccayā  nakāmāvacaro  dhammo
uppajjati hetupaccayā: tīṇi paṭiccasadisā.
     {728.1}  Kāmāvacarañca  nakāmāvacarañca  dhammaṃ paccayā kāmāvacaro
dhammo    uppajjati    hetupaccayā:    paṭiccasadisā   .   kāmāvacarañca
nakāmāvacarañca    dhammaṃ    paccayā    nakāmāvacaro   dhammo   uppajjati
hetupaccayā:    nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca  paccayā  tayo
khandhā   dve   khandhe  ...  paṭisandhi  .  kāmāvacarañca  nakāmāvacarañca
dhammaṃ   paccayā   kāmāvacaro   ca  nakāmāvacaro  ca  dhammā  uppajjanti
hetupaccayā:   nakāmāvacaraṃ   ekaṃ   khandhañca   vatthuñca   paccayā  tayo
khandhā  dve  khandhe  ...  nakāmāvacare  khandhe  ca mahābhūte ca paccayā
cittasamuṭṭhānaṃ rūpaṃ paṭisandhi. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 43 page 448-449. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=728&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=728&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=728&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=728&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=728              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :