ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavaro
     [728]  Kamavacaram  dhammam  paccaya  kamavacaro  dhammo  uppajjati
hetupaccaya:   kamavacaram   ekam   khandham  paccaya  tayo  khandha  citta-
samutthananca   rupam   dve   khandhe   ...   patisandhi  yava  ajjhattika
mahabhuta  vatthum  paccaya   kamavacara   khandha   .   kamavacaram  dhammam
paccaya   nakamavacaro   dhammo  uppajjati  hetupaccaya:  vatthum  paccaya
nakamavacara    khandha    patisandhi    .   kamavacaram   dhammam   paccaya
Kamavacaro   ca   nakamavacaro   ca   dhamma   uppajjanti hetupaccaya:
vatthum   paccaya   nakamavacara  khandha  mahabhute  paccaya  cittasamutthanam
rupam   patisandhi  .   nakamavacaram   dhammam   paccaya  nakamavacaro  dhammo
uppajjati hetupaccaya: tini paticcasadisa.
     {728.1}  Kamavacaranca  nakamavacaranca  dhammam paccaya kamavacaro
dhammo    uppajjati    hetupaccaya:    paticcasadisa   .   kamavacaranca
nakamavacaranca    dhammam    paccaya    nakamavacaro   dhammo   uppajjati
hetupaccaya:    nakamavacaram   ekam   khandhanca   vatthunca  paccaya  tayo
khandha   dve   khandhe  ...  patisandhi  .  kamavacaranca  nakamavacaranca
dhammam   paccaya   kamavacaro   ca  nakamavacaro  ca  dhamma  uppajjanti
hetupaccaya:   nakamavacaram   ekam   khandhanca   vatthunca   paccaya  tayo
khandha  dve  khandhe  ...  nakamavacare  khandhe  ca mahabhute ca paccaya
cittasamutthanam rupam patisandhi. Sankhittam.
     [729]  Hetuya  nava  arammane  cattari  adhipatiya nava anantare
cattari   samanantare   cattari  sahajate  nava  annamanne  nava  nissaye
nava  upanissaye  cattari  purejate  cattari  asevane  cattari kamme
nava avigate nava.
     [730]  Kamavacaram  dhammam  paccaya  kamavacaro  dhammo  uppajjati
nahetupaccaya:   ahetukam   kamavacaram  ekam  khandham paccaya ... Ahetuka-
patisandhi    yava    asannasatta    cakkhayatanam   paccaya   cakkhuvinnanam
Kayayatanam  ...  vatthum  paccaya  ahetuka  kamavacara khandha vicikiccha-
sahagate   uddhaccasahagate  khandhe  ca  vatthunca  paccaya  vicikicchasahagato
uddhaccasahagato moho. ... Naarammanapaccaya:.
     [731]  Kamavacaram  dhammam  paccaya  kamavacaro  dhammo  uppajjati
naadhipatipaccaya:    ekam    yava   asannasatta  .   kamavacaram   dhammam
paccaya    nakamavacaro    dhammo   uppajjati   naadhipatipaccaya:   vatthum
paccaya   nakamavacara   adhipati   vatthum  paccaya  vipaka  nakamavacara
khandha   patisandhi   .    kamavacaram   dhammam   paccaya   kamavacaro  ca
nakamavacaro   ca   dhamma   uppajjanti  naadhipatipaccaya:  vatthum  paccaya
vipaka   nakamavacara    khandha    mahabhute   paccaya   cittasamutthanam
rupam   patisandhi   .   nakamavacaram   dhammam  paccaya  nakamavacaro  dhammo
uppajjati naadhipatipaccaya: tini paticcasadisa.
     {731.1}    Kamavacaranca    nakamavacaranca    dhammam    paccaya
kamavacaro    dhammo    uppajjati   naadhipatipaccaya:   paticcasadisa  .
Mulam   nakamavacare   khandhe    ca    vatthunca   paccaya   nakamavacara
adhipati    vipakam    nakamavacaram    ekam   khandhanca   vatthunca   paccaya
tayo   khandha   dve   khandhe  ...  patisandhikkhane  .pe.  mulam  vipakam
kamavacaram   ekam   khandhanca   vatthunca   paccaya   tayo   khandha  dve
khandhe   ...  vipake  nakamavacare  khandhe  ca  mahabhute  ca  paccaya
cittasamutthanam     rupam     patisandhi    .    ...    naupanissayapaccaya:
tini         naasevanapaccaya:         suddhake         arupamissake
Ca vipakanti niyametabbam rupamissake natthi.
     [732]  Nahetuya   ekam   naarammane   tini   naadhipatiya   nava
naanantare   tini   nasamanantare   tini   naupanissaye   tini   napurejate
nava   napacchajate   nava  naasevane  nava  nakamme  cattari  navipake
nava   naahare   ekam  naindriye  ekam  najhane  ekam  namagge ekam
nasampayutte    tini   navippayutte   dve   nonatthiya   tini   novigate
tini.
        Evam itare dve gananapi nissayavaropi katabba.



             The Pali Tipitaka in Roman Character Volume 43 page 448-451. http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=728&items=5&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=43&item=728&items=5&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=728&items=5&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=728&items=5&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=728              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :