ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Abhidhamma Pitaka Vol 11 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ
                    Upādānadukakusalattikaṃ
                         paṭiccavāro
     [1555]   Noupādānaṃ   kusalaṃ  dhammaṃ  paṭicca  noupādāno  kusalo
dhammo uppajjati hetupaccayā:.
     [1556] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
           Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                          -----------
                         Paṭiccavāro
     [1557]   Upādānaṃ   akusalaṃ   dhammaṃ   paṭicca  upādāno  akusalo
dhammo    uppajjati   hetupaccayā:   upādānaṃ   akusalaṃ   dhammaṃ   paṭicca
noupādāno    akusalo   dhammo   uppajjati   hetupaccayā:   upādānaṃ
akusalaṃ  dhammaṃ  paṭicca  upādāno  akusalo  ca  noupādāno  akusalo  ca
dhammā    uppajjanti   hetupaccayā:   .   noupādānaṃ   akusalaṃ   dhammaṃ
paṭicca    noupādāno    akusalo    dhammo   uppajjati   hetupaccayā:
tīṇi   .   upādānaṃ   akusalañca   noupādānaṃ   akusalañca  dhammaṃ  paṭicca
upādāno akusalo dhammo uppajjati hetupaccayā: tīṇi.
     [1558]    Hetuyā    nava    ārammaṇe    nava   sabbattha   nava
avigate nava.
     [1559]  Noupādānaṃ  akusalaṃ  dhammaṃ  paṭicca  noupādāno  akusalo
Dhammo uppajjati nahetupaccayā:.
     [1560]    Nahetuyā    ekaṃ    naadhipatiyā    nava   napurejāte
nava .pe. Nakamme tīṇi navipāke nava navippayutte nava.
                Sahajātavārādi vitthāretabbaṃ.
                       Pañhāvāro
     [1561]   Upādāno   akusalo   dhammo   upādānassa   akusalassa
dhammassa hetupaccayena paccayo:.
     [1562]   Hetuyā   nava   ārammaṇe   nava   .  adhipatiyā  nava:
noupādānamūlake    tīṇi   sahajātādhipati   .   anantare   nava   .pe.
Nissaye    nava    upanissaye    nava   āsevane   nava   kamme   tīṇi
noupādānamūlake    āhāre    tīṇi    indriye   tīṇi   jhāne   tīṇi
magge nava sampayutte nava atthiyā nava.
     [1563]   Noupādānaṃ   abyākataṃ   dhammaṃ   paṭicca   noupādāno
abyākato dhammo uppajjati hetupaccayā:.
     [1564] Hetuyā ekaṃ ārammaṇe ekaṃ avigate ekaṃ.
           Sahajātavārepi pañhāvārepi sabbattha ekaṃ.
                 Upādānadukakusalattikaṃ niṭṭhitaṃ.
                             ---------



             The Pali Tipitaka in Roman Character Volume 44 page 272-273. http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1555&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=44&item=1555&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=44&item=1555&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=44&item=1555&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=44&i=1555              Contents of The Tipitaka Volume 44 http://84000.org/tipitaka/read/?index_44

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :