ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                       Naajjhattikadukaṃ
     [133]   Naajjhattikaṃ  dhammaṃ  paṭicca  naajjhattiko  dhammo  uppajjati
hetupaccayā:  tīṇi  .  nabāhiraṃ  dhammaṃ  paṭicca  nabāhiro  dhammo uppajjati
hetupaccayā: paṭisandhikkhaṇe cittaṃ paṭicca ajjhattikaṃ kaṭattārūpaṃ.
     [134] Hetuyā nava avigate nava sabbattha vitthāro.
                       Naupādādukaṃ
     [135]  Naupādā   dhammaṃ   paṭicca   naupādā   dhammo  uppajjati
hetupaccayā:   naupādā   dhammaṃ   paṭicca  nanoupādā  dhammo  uppajjati
hetupaccayā:   naupādā   dhammaṃ   paṭicca  naupādā   ca  nanoupādā ca
dhammā uppajjanti hetupaccayā:. Pe.
     [136] Hetuyā pañca.
                       Naupādinnadukaṃ
     [137]   Naupādinnaṃ  dhammaṃ  paṭicca  naupādinno  dhammo  uppajjati
hetupaccayā:   .    naanupādinnaṃ   dhammaṃ   paṭicca  naanupādinno  dhammo
uppajjati    hetupaccayā:    naanupādinnaṃ    dhammaṃ   paṭicca  naupādinno
dhammo     uppajjati    hetupaccayā:    naanupādinnaṃ    dhammaṃ    paṭicca
naupādinno   ca  naanupādinno  ca  dhammā  uppajjanti  hetupaccayā: .
Naupādinnañca    naanupādinnañca    dhammaṃ   paṭicca   naupādinno   dhammo
uppajjati hetupaccayā:.
     [138] Hetuyā pañca sabbattha vitthāro.
                       Naupādānadukaṃ
     [139]   Naupādānaṃ  dhammaṃ  paṭicca  naupādāno  dhammo  uppajjati
hetupaccayā:. Saṅkhittaṃ.
                       Nokilesadukaṃ
     [140]  Nokilesaṃ   dhammaṃ   paṭicca   nokileso  dhammo  uppajjati
hetupaccayā:   nokilesaṃ   dhammaṃ   paṭicca  nanokileso  dhammo  uppajjati
hetupaccayā:   nokilesaṃ   dhammaṃ  paṭicca  nokileso  ca  nanokileso  ca
dhammā    uppajjanti    hetupaccayā:   .   nanokilesaṃ   dhammaṃ   paṭicca
nanokileso   dhammo   uppajjati   hetupaccayā:   tīṇi   .  nokilesañca
nanokilesañca     dhammaṃ     paṭicca    nokileso    dhammo    uppajjati
hetupaccayā: tīṇi.
     [141] Hetuyā nava sabbattha nava.
                      Nasaṅkilesikadukaṃ
     [142]  Nasaṅkilesikaṃ  dhammaṃ  paṭicca  nasaṅkilesiko  dhammo uppajjati
hetupaccayā:    nasaṅkilesikaṃ    dhammaṃ   paṭicca   naasaṅkilesiko   dhammo
uppajjati    hetupaccayā:   nasaṅkilesikaṃ   dhammaṃ   paṭicca   nasaṅkilesiko
ca  naasaṅkilesiko  ca  dhammā  uppajjanti  hetupaccayā: . Naasaṅkilesikaṃ
dhammaṃ   paṭicca   naasaṅkilesiko   dhammo   uppajjati   hetupaccayā:  .
Nasaṅkilesikañca     naasaṅkilesikañca    dhammaṃ    paṭicca    naasaṅkilesiko
Dhammo uppajjati hetupaccayā:.
     [143] Hetuyā pañca avigate pañca sabbattha vitthāro.
                       Nasaṅkiliṭṭhadukaṃ
     [144]   Nasaṅkiliṭṭhaṃ  dhammaṃ  paṭicca  nasaṅkiliṭṭho  dhammo  uppajjati
hetupaccayā:   .   naasaṅkiliṭṭhaṃ   dhammaṃ   paṭicca   naasaṅkiliṭṭho  dhammo
uppajjati    hetupaccayā:    naasaṅkiliṭṭhaṃ   dhammaṃ   paṭicca   nasaṅkiliṭṭho
dhammo     uppajjati    hetupaccayā:    naasaṅkiliṭṭhaṃ    dhammaṃ    paṭicca
nasaṅkiliṭṭho   ca  naasaṅkiliṭṭho  ca  dhammā  uppajjanti  hetupaccayā: .
Nasaṅkiliṭṭhañca    naasaṅkiliṭṭhañca    dhammaṃ   paṭicca   nasaṅkiliṭṭho   dhammo
uppajjati hetupaccayā:.
     [145] Hetuyā pañca avigate pañca sabbattha vitthāro.
                     Nakilesasampayuttadukaṃ
     [146]   Nakilesasampayuttaṃ  dhammaṃ  paṭicca  nakilesasampayutto  dhammo
uppajjati  hetupaccayā:  .  nakilesavippayuttaṃ dhammaṃ paṭicca nakilesavippayutto
dhammo   uppajjati   hetupaccayā:  tīṇi  .  nakilesasampayuttañca  nakilesa-
vippayuttañca    dhammaṃ    paṭicca   nakilesasampayutto   dhammo   uppajjati
hetupaccayā:.
     [147] Hetuyā pañca avigate pañca sabbattha vitthāro.
                    Nakilesasaṅkilesikadukaṃ
     [148]      Nakilesañcevanaasaṅkilesikañca      dhammaṃ      paṭicca
Nakilesocevanaasaṅkilesikoca   dhammo   uppajjati   hetupaccayā:  tīṇi .
Naasaṅkilesikañcevananocakilesaṃ     dhammaṃ    paṭicca    naasaṅkilesikoceva-
nanocakileso   dhammo  uppajjati  hetupaccayā:  tīṇi  .  nakilesañceva-
naasaṅkilesikañca     naasaṅkilesikañcevananocakilesañca    dhammaṃ    paṭicca
nakilesocevanaasaṅkilesikoca dhammo uppajjati hetupaccayā: tīṇi.
     [149] Hetuyā nava.
                     Nakilesasaṅkiliṭṭhadukaṃ
     [150]  Nakilesañceva  naasaṅkiliṭṭhañca  dhammaṃ  paṭicca nakilesoceva-
naasaṅkiliṭṭhoca  dhammo  uppajjati  hetupaccayā:  tīṇi  .  naasaṅkiliṭṭhañ-
cevananocakilesaṃ   dhammaṃ   paṭicca   naasaṅkiliṭṭhocevananocakileso  dhammo
uppajjati    hetupaccayā   :    tīṇi    .   nakilesañcevanaasaṅkiliṭṭhañca
naasaṅkiliṭṭhañcevananocakilesañca     dhammaṃ    paṭicca    naasaṅkiliṭṭhoceva-
nanocakileso dhammo uppajjati hetupaccayā: tīṇi.
     [151] Hetuyā nava.
                   Nakilesakilesavippayuttadukaṃ
     [152]     Nakilesañcevanakilesavippayuttañca      dhammaṃ     paṭicca
nakilesocevanakilesavippayuttoca   dhammo  uppajjati  hetupaccayā:  tīṇi .
Nakilesavippayuttañcevananocakilesaṃ   dhammaṃ   paṭicca   nakilesavippayuttoceva-
nanocakileso   dhammo  uppajjati  hetupaccayā:  tīṇi  .  nakilesañceva-
nakilesavippayuttañca       nakilesavippayutatañcevananocakilesañca      dhammaṃ
Paṭicca   nakilesocevanakilesavippayuttoca   dhammo  uppajjati  hetupaccayā:
tīṇi.
     [153] Hetuyā nava.
                 Kilesavippayuttanasaṅkilesikadukaṃ
     [154]  Kilesavippayuttaṃ  nasaṅkilesikaṃ  dhammaṃ  paṭicca kilesavippayutto
nasaṅkilesiko     dhammo    uppajjati    hetupaccayā:    kilesavippayuttaṃ
nasaṅkilesikaṃ   dhammaṃ   paṭicca   kilesavippayutto   naasaṅkilesiko   dhammo
uppajjati   hetupaccayā:   kilesavippayuttaṃ   nasaṅkilesikaṃ   dhammaṃ   paṭicca
kilesavippayutto    nasaṅkilesiko   ca   kilesavippayutto   naasaṅkilesiko
ca   dhammā   uppajjanti  hetupaccayā:  .  kilesavippayuttaṃ  naasaṅkilesikaṃ
dhammaṃ    paṭicca    kilesavippayutto   naasaṅkilesiko   dhammo   uppajjati
hetupaccayā:    .    kilesavippayuttaṃ    nasaṅkilesikañca   kilesavippayuttaṃ
naasaṅkilesikañca    dhammaṃ    paṭicca    kilesavippayutto    naasaṅkilesiko
dhammo uppajjati hetupaccayā:.
     [155] Hetuyā pañca sabbattha vitthāro.



             The Pali Tipitaka in Roman Character Volume 45 page 41-45. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=133&items=23              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=133&items=23&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=133&items=23              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=133&items=23              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=133              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :