ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                      Nakāmāvacaradukaṃ
     [176]  Nakāmāvacaraṃ  dhammaṃ  paṭicca  nakāmāvacaro  dhammo uppajjati
hetupaccayā:   tīṇi   .   nanakāmāvacaraṃ   dhammaṃ   paṭicca  nanakāmāvacaro
dhammo  uppajjati  hetupaccayā:  tīṇi  .  nakāmāvacarañca  nanakāmāvacarañca
dhammaṃ paṭicca nakāmāvacaro dhammo uppajjati hetupaccayā: tīṇi.
     [177] Hetuyā nava.
                       Narūpāvacaradukaṃ
     [178]   Narūpāvacaraṃ  dhammaṃ  paṭicca  narūpāvacaro  dhammo  uppajjati
hetupaccayā:   tīṇi  .  nanarūpāvacaraṃ  dhammaṃ  paṭicca  nanarūpāvacaro  dhammo
uppajjati    hetupaccayā:    tīṇi   .    narūpāvacarañca   nanarūpāvacarañca
dhammaṃ paṭicca narūpāvacaro dhammo uppajjati hetupaccayā: tīṇi.
     [179] Hetuyā nava.
                      Naarūpāvacaradukaṃ
     [180]    Naarūpāvacaraṃ    dhammaṃ   paṭicca   naarūpāvacaro   dhammo
Uppajjati    hetupaccayā:    ekaṃ   .   nanaarūpāvacaraṃ   dhammaṃ   paṭicca
nanaarūpāvacaro     dhammo     uppajjati     hetupaccayā:    tīṇi   .
Naarūpāvacarañca     nanaarūpāvacarañca    dhammaṃ    paṭicca    nanaarūpāvacaro
dhammo uppajjati hetupaccayā: ekaṃ.
     [181] Hetuyā pañca.
                      Napariyāpannadukaṃ
     [182]    Napariyāpannaṃ    dhammaṃ   paṭicca   napariyāpanno   dhammo
uppajjati    hetupaccayā:     tīṇi   .   naapariyāpannaṃ   dhammaṃ   paṭicca
naapariyāpanno     dhammo     uppajjati    hetupaccayā:    ekaṃ   .
Napariyāpannañca         naapariyāpannañca         dhammaṃ         paṭicca
naapariyāpanno dhammo uppajjati hetupaccayā: ekaṃ.
     [183] Hetuyā pañca.
                       Naniyyānikadukaṃ
     [184]   Naniyyānikaṃ  dhammaṃ  paṭicca  naniyyāniko  dhammo  uppajjati
hetupaccayā:  ekaṃ  .  naaniyyānikaṃ  dhammaṃ  paṭicca  naaniyyāniko  dhammo
uppajjati   hetupaccayā:   tīṇi   .  naniyyānikañca  naaniyyānikañca  dhammaṃ
paṭicca naniyyāniko dhammo uppajjati hetupaccayā: ekaṃ.
     [185] Hetuyā pañca.
                        Naniyatadukaṃ
     [186]   Naniyataṃ   dhammaṃ   paṭicca   naniyato   dhammo   uppajjati
hetupaccayā:   ekaṃ   .   naaniyataṃ   dhammaṃ   paṭicca   naaniyato  dhammo
uppajjati     hetupaccayā:     tīṇi    .     naniyatañca     naaniyatañca
dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā: ekaṃ.
     [187] Hetuyā pañca.
                       Nasauttaradukaṃ
     [188]   Nasauttaraṃ   dhammaṃ   paṭicca  nasauttaro  dhammo  uppajjati
hetupaccayā:   tīṇi   .   naanuttaraṃ   dhammaṃ   paṭicca  naanuttaro  dhammo
uppajjati    hetupaccayā:    ekaṃ    .    nasauttarañca    naanuttarañca
dhammaṃ paṭicca nasauttaro dhammo uppajjati hetupaccayā: ekaṃ.
     [189] Hetuyā pañca.
                        Nasaraṇadukaṃ
     [190]    Nasaraṇaṃ   dhammaṃ   paṭicca   nasaraṇo   dhammo   uppajjati
hetupaccayā:   ekaṃ    .    naaraṇaṃ    dhammaṃ  paṭicca  naaraṇo   dhammo
uppajjati    hetupaccayā:    tīṇi    .    nasaraṇañca   naaraṇañca   dhammaṃ
paṭicca nasaraṇo dhammo uppajjati hetupaccayā: ekaṃ.
     [191] Hetuyā pañca.
                  Paccanīyadukapaṭṭhānaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 49-51. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=176&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=176&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=176&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=176&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=176              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :