ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
            Navedanattikanahetuduke vedanattikahetudukam
     [648]     Nasukhayavedanayasampayuttam    nahetum    dhammam    paticca
sukhayavedanayasampayutto    hetu    dhammo    uppajjati    hetupaccaya:
nasukhayavedanayasampayuttam   nahetum  dhammam  paticca  dukkhayavedanayasampayutto
hetu    dhammo    uppajjati    hetupaccaya:    nasukhayavedanayasampayuttam
nahetum   dhammam   paticca   adukkhamasukhayavedanayasampayutto   hetu   dhammo
uppajjati   hetupaccaya:   tini   .   nadukkhayavedanayasampayuttam   nahetum
dhammam    paticca    dukkhayavedanayasampayutto   hetu   dhammo   uppajjati
hetupaccaya:     tini    .    naadukkhamasukhayavedanayasampayuttam    nahetum
dhammam     paticca     adukkhamasukhayavedanayasampayutto     hetu    dhammo
uppajjati   hetupaccaya:   tini   .   nasukhayavedanayasampayuttam  nahetunca
naadukkhamasukhayavedanayasampayuttam       nahetunca       dhammam      paticca
sukhayavedanayasampayutto   hetu  dhammo  uppajjati  hetupaccaya:  tini .
Dutiyam ganitakena tini.
     [649] Hetuya ekavisa.
     [650]    Nasukhayavedanayasampayuttam    nanahetum    dhammam    paticca
dukkhayavedanayasampayutto    nahetu    dhammo   uppajjati   hetupaccaya:
dve  .  nadukkhayavedanayasampayuttam  nanahetum  ...  dve  panhayeva .
Naadukkhamasukhayavedanayasampayuttam   nanahetum   ...   dveyeva   .   pathamam
ganitakena ekam. Dutiyam ganitakena ekam. Tatiyam ganitakena ekam.
     [651] Hetuya nava.
             Navipakattikanahetuduke vipakattikahetudukam
     [652]  Navipakam  nahetum  dhammam paticca vipako hetu dhammo uppajjati
hetupaccaya:  navipakam  nahetum  dhammam  paticca  vipakadhammadhammo hetu dhammo
uppajjati   hetupaccaya:   navipakam  nahetum  dhammam   paticca   nevavipaka-
navipakadhammadhammo   hetu   dhammo   uppajjati   hetupaccaya:  tini  .
Navipakadhammadhammam   nahetum  dhammam  paticca  vipako  hetu  dhammo  uppajjati
hetupaccaya:   navipakadhammadhammam  nahetum  dhammam  paticca  nevavipakanavipaka-
dhammadhammo  hetu  dhammo  uppajjati  hetupaccaya: dve .  nanevavipaka-
navipakadhammadhammam  nahetum  dhammam  paticca  vipako  hetu   dhammo uppajjati
hetupaccaya:  nanevavipakanavipakadhammadhammam  nahetum  dhammam   paticca  vipaka-
dhammadhammo  hetu  dhammo uppajjati hetupaccaya: dve. Navipakam nahetunca
nanevavipakanavipakadhammadhammam   nahetunca   dhammam   paticca   vipako   hetu
Dhammo   uppajjati   hetupaccaya:   ekam  .  navipakadhammadhammam  nahetunca
nanevavipakanavipakadhammadhammam   nahetunca   dhammam   paticca   vipako   hetu
dhammo  uppajjati  hetupaccaya:  ekam   .   navipakam  nahetunca navipaka-
dhammadhammam   nahetunca  dhammam  paticca  vipako   hetu   dhammo  uppajjati
hetupaccaya:   ekam   .  navipakam  nahetunca  navipakadhammadhammam  nahetunca
dhammam    paticca   nevavipakanavipakadhammadhammo   hetu   dhammo   uppajjati
hetupaccaya:.
     [653] Hetuya ekadasa.
     [654]   Navipakam  nanahetum  dhammam  paticca  vipakadhammadhammo  nahetu
dhammo uppajjati hetupaccaya:.
     [655] Hetuya attharasa. Sankhittam.
                Naupadinnupadaniyattikanahetuduke
                 upadinnupadaniyattikahetudukam
     [656]  Naupadinnupadaniyam  nahetum dhammam paticca anupadinnupadaniyo
hetu dhammo uppajjati hetupaccaya:.
     [657] Hetuya nava.
     [658]     Naupadinnupadaniyam     nanahetum     dhammam     paticca
anupadinnupadaniyo nahetu dhammo uppajjati hetupaccaya:.
     [659] Hetuya attharasa.
                Nasankilitthasankilesikattikanahetuduke
                 sankilitthasankilesikattikahetudukam
     [660]     Nasankilitthasankilesikam     nahetum     dhammam     paticca
asankilitthasankilesiko hetu dhammo uppajjati hetupaccaya:.
     [661] Hetuya nava.
             Navitakkattikanahetuduke vitakkattikahetudukam
     [662]   Nasavitakkasavicaram   nahetum  dhammam  paticca  savitakkasavicaro
hetu dhammo uppajjati hetupaccaya:.
     [663] Hetuya pannarasa.
               Napitittikanahetuduke pitittikahetudukam
     [664]   Napitisahagatam   nahetum   dhammam   paticca   pitisahagato  hetu
dhammo uppajjati hetupaccaya:. Atthavisa.
             Nadassanattikanahetuduke dassanattikahetudukam
     [665]  Nadassanenapahatabbam  nahetum  dhammam paticca bhavanayapahatabbo
hetu dhammo uppajjati hetupaccaya:.
     [666] Hetuya nava.
              Nadassanenapahatabbahetukattikanahetuduke
               dassanenapahatabbahetukattikahetudukam
     [667]     Nadassanenapahatabbahetukam    nahetum    dhammam    paticca
bhavanayapahatabbahetuko hetu dhammo uppajjati hetupaccaya:.
     [668] Hetuya nava.
     [669]   Naacayagamim   nahetum   dhammam   paticca  apacayagami  hetu
dhammo uppajjati hetupaccaya:.
     [670] Hetuya nava.
             Nasekkhattikanahetuduke sekkhattikahetudukam
     [671]   Nasekkham   nahetum  dhammam  paticca  asekkho  hetu  dhammo
uppajjati hetupaccaya:.
     [672] Hetuya nava.



             The Pali Tipitaka in Roman Character Volume 45 page 445-449. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=2340&items=25&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=2340&items=25&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=2340&items=25&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=2340&items=25&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=2340              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :