ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                    Paccaniyadukadukapatthanam
                    nahetudukanasahetukadukam
     [455]  Nahetum  nasahetukam  dhammam  paticca  nahetu  nasahetuko dhammo
uppajjati hetupaccaya:.
     [456] Hetuya tini arammane ekam avigate tini.
     [457]  Nahetum  nasahetukam  dhammam  paticca  nahetu  nasahetuko dhammo
uppajjati nahetupaccaya:.
     [458]   Nahetum   nasahetukam   dhammam   paticca   nahetu  nasahetuko
Dhammo uppajjati naarammanapaccaya:.
     [459] Nahetuya ekam naarammane tini naadhipatiya nava.
     [460]    Nahetu   nasahetuko   dhammo   nahetussa   nasahetukassa
dhammassa hetupaccayena paccayo:.
     [461]  Nahetu  nasahetuko  dhammo  nahetussa  nasahetukassa dhammassa
arammanapaccayena   paccayo:   nahetu   nasahetuko   dhammo   nanahetussa
nasahetukassa dhammassa arammanapaccayena paccayo:.
     [462] Hetuya ekam arammane cattari avigate cattari.
     [463]  Nahetum  naahetukam  dhammam  paticca  nahetu  naahetuko dhammo
uppajjati    hetupaccaya:   nahetum  naahetukam   dhammam   paticca   nanahetu
naahetuko    dhammo   uppajjati   hetupaccaya:  nahetum  naahetukam  dhammam
paticca  nahetu  naahetuko  ca  nanahetu  naahetuko  ca  dhamma uppajjanti
hetupaccaya: tini.
     [464]  Nanahetum   naahetukam   dhammam   paticca   nanahetu naahetuko
dhammo    uppajjati    hetupaccaya:  nanahetum   naahetukam   dhammam  paticca
nahetu   naahetuko   dhammo  uppajjati  hetupaccaya:  nanahetum  naahetukam
dhammam   paticca   nahetu   naahetuko   ca   nanahetu  naahetuko ca dhamma
uppajjanti hetupaccaya: tini.
     [465]    Nahetum    naahetukanca   nanahetum   naahetukanca   dhammam
paticca     nahetu    naahetuko    dhammo    uppajjati    hetupaccaya:
Nahetum   naahetukanca   nanahetum   naahetukanca   dhammam   paticca   nanahetu
naahetuko   dhammo   uppajjati    hetupaccaya:   nahetum    naahetukanca
nanahetum   naahetukanca   dhammam   paticca   nahetu  naahetuko  ca  nanahetu
naahetuko ca dhamma uppajjanti hetupaccaya: tini.
     [466]   Hetuya   nava   arammane  nava  avigate  nava  sabbattha
nava.
                   Nahetudukanahetusampayuttadukam
     [467]  Nahetum  nahetusampayuttam   dhammam   paticca   nahetu  nahetu-
sampayutto    dhammo    uppajjati    hetupaccaya:    tini   .  nahetum
nahetuvippayuttam    dhammam    paticca    nahetu    nahetuvippayutto   dhammo
upapajjati    hetupaccaya:   tini    .  nanahetum   nahetuvippayuttam   dhammam
paticca    nanahetu   nahetuvippayutto   dhammo   uppajjati   hetupaccaya:
tini.
     [468] Hetuya nava sabbattha vittharo.
                   Nahetudukanahetusahetukadukam
     [469]   Nahetum    nahetuncevanaahetukanca   dhammam  paticca  nahetu
nahetucevanaahetukoca    dhammo    uppajjati   hetupaccaya:   .   yava
panhavarepi    ekam    .   nanahetum   naahetukancevananacahetum    dhammam
paticca     nanahetu     naahetukocevananacahetu     dhammo     uppajjati
hetupaccaya:.
                 Nahetudukanahetuhetusampayuttadukam
     [470]   Nahetum    nahetuncevanahetuvippayuttanca    dhammam   paticca
nahetu   nahetucevanahetuvippayuttoca   dhammo  uppajjati  hetupaccaya: .
Nanahetum    nahetuvippayuttancevananacahetum     dhammam     paticca    nanahetu
nahetuvippayuttocevananacahetu dhammo uppajjati hetupaccaya:.
                  Nahetudukanahetunasahetukadukam
     [471]  Nahetum  nahetum  nasahetukam  dhammam  paticca   nahetu  nahetu-
nasahetuko    dhammo    uppajjati    hetupaccaya:   .  nahetum  nahetum
naahetukam   dhammam   paticca   nahetu  nahetu  naahetuko  dhammo  uppajjati
hetupaccaya:.



             The Pali Tipitaka in Roman Character Volume 45 page 117-120. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=455&items=17&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=455&items=17&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=455&items=17&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=455&items=17&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=455              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :