ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                     Nahetusampayuttadukam
     [51]   Nahetusampayuttam    dhammam   paticca  nahetusampayutto  dhammo
uppajjati    hetupaccaya:    nahetusampayuttam    dhammam    paticca  nahetu-
vippayutto   dhammo   uppajjati   hetupaccaya:   nahetusampayuttam   dhammam
paticca   nahetusampayutto   ca   nahetuvippayutto   ca  dhamma  uppajjanti
hetupaccaya:    .    nahetuvippayuttam    dhammam   paticca  nahetuvippayutto
dhammo    uppajjati    hetupaccaya:    nahetuvippayuttam    dhammam   paticca
nahetusampayutto    dhammo    uppajjati    hetupaccaya:   nahetuvippayuttam
Dhammam    paticca    nahetusampayutto   ca   nahetuvippayutto   ca   dhamma
uppajjanti hetupaccaya:.
     [52] Hetuya nava arammane cha avigate nava.
        Sahajatavarepi panhavarepi sabbattha vittharetabbam.
                      Nahetusahetukadukam
     [53]   Nahetuncevanaahetukanca    dhammam    paticca    nahetuceva-
naahetukoca     dhammo     uppajjati    hetupaccaya:    nahetunceva-
naahetukanca     dhammam    paticca     naahetukocevananahetuca     dhammo
uppajjati     hetupaccaya:    nahetuncevanaahetukanca    dhammam    paticca
nahetucevanaahetukoca     naahetukocevananahetuca    dhamma    uppajjanti
hetupaccaya   .   naahetukancevananahetunca   dhammam   paticca  naahetuko-
cevananahetuca    dhammo    uppajjati    hetupaccaya:   naahetukanceva-
nanahetunca   dhammam   paticca   nahetucevanaahetukoca   dhammo   uppajjati
hetupaccaya:    naahetukancevananahetunca    dhammam   paticca   nahetuceva-
naahetukoca       naahetukocevananahetuca      dhamma      uppajjanti
hetupaccaya:    .    nahetuncevanaahetukanca    naahetukancevananahetunca
dhammam   paticca   nahetucevanaahetukoca   dhammo   uppajjati  hetupaccaya:
tini.
     [54] Hetuya nava arammane nava avigate nava.
          Sahajatavarepi panhavarepi sabbattha vittharo.
                    Nahetuhetusampayuttadukam
     [55]   Nahetuncevanahetuvippayuttanca   dhammam   paticca  nahetuceva-
nahetuvippayuttoca    dhammo    uppajjati   hetupaccaya:   nahetunceva-
nahetuvippayuttanca     dhammam     paticca     nahetuvippayuttocevananahetuca
dhammo    uppajjati   hetupaccaya:   nahetuncevanahetuvippayuttanca   dhammam
paticca      nahetucevanahetuvippayuttoca      nahetuvippayuttocevananahetuca
dhamma    uppajjanti   hetupaccaya:   .   nahetuvippayuttancevananahetunca
dhammam     paticca     nahetuvippayuttocevananahetuca    dhammo    uppajjati
hetupaccaya:    nahetuvippayuttancevananahetunca   dhammam   paticca   nahetu-
cevanahetuvippayutto    dhammo    uppajjati    hetupaccaya:    nahetu-
vippayuttancevananahetunca    dhammam    paticca   nahetucevanahetuvippayuttoca
nahetuvippayuttocevananahetuca  dhamma  uppajjanti  hetupaccaya: .
                         [1]-
     [56] Hetuya nava avigate nava sabbattha vittharo.
                     Nahetunasahetukadukam
     [57]  Nahetum  nasahetukam  dhammam  paticca  nahetu  nasahetuko  dhammo
uppajjati   hetupaccaya:   ekam   mahabhutam   paticca   tayo  mahabhuta.
Nahetum   nasahetukam   dhammam   paticca  nahetu  naahetuko  dhammo  uppajjati
hetupaccaya:    patisandhikkhane   vatthum    paticca    nahetu    nasahetuka
khandha   .  nahetum   nasahetukam   dhammam   paticca   nahetu   nasahetuko ca
nahetu   naahetuko   ca   dhamma   uppajjanti  hetupaccaya:  .  nahetum
@Footnote: 1 Ma. nahetunceva nahetuvippayuttanca nahetuvippayuttanceva na nahetunca
@dhammam paticca nahetu ceva nahetuvippayutto ca dhammo uppajjati hetupaccaya.
@tini. (sankhittam).
Naahetukam    dhammam    paticca    nahetu   naahetuko   dhammo   uppajjati
hetupaccaya:   nahetum    naahetukam    dhammam  paticca   nahetu  nasahetuko
dhammo   uppajjati    hetupaccaya:   nahetum   naahetukam   dhammam   paticca
nahetunasahetuko   ca    nahetu    naahetuko    ca   dhamma  uppajjanti
hetupaccaya:   .   nahetum   nasahetukanca   nahetum   naahetukanca   dhammam
paticca    nahetunasahetuko    dhammo   uppajjati   hetupaccaya:   nahetum
nasahetukanca   nahetum   naahetukanca   dhammam   paticca   nahetu  naahetuko
dhammo    uppajjati     hetupaccaya:    nahetum    nasahetukanca   nahetum
naahetukanca   dhammam   paticca   nahetu  nasahetuko  ca  nahetu  naahetuko
ca dhamma uppajjanti hetupaccaya:.
     [58] Hetuya nava arammane nava 1- avigate nava.
          Sahajatavarampi sampayuttavarampi paticcavarasadisam.
     [59]  Nahetu  nasahetuko  dhammo  nahetussa  nasahetukassa  dhammassa
arammanapaccayena    paccayo:    nahetu   nasahetuko   dhammo  nahetussa
naahetukassa  dhammassa  arammanapaccayena  paccayo:  dve  2-  .  nahetu
naahetuko   dhammo   nahetussa   naahetukassa  dhammassa  arammanapaccayena
paccayo:   nahetu  naahetuko  dhammo  nahetussa   nasahetukassa   dhammassa
arammanapaccayena paccayo: dve 3-.
     [60] Arammane cattari avigate cattari 4-.
               Panhavarampi evam vittharetabbam.
                         [5]-
@Footnote: 1 Ma. cattari. 2-3 Ma. idam pathadvayam natthi. 4 Ma. satta.
@5 hetugocchakam nitthitam.



             The Pali Tipitaka in Roman Character Volume 45 page 16-19. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=51&items=10&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=51&items=10&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=51&items=10&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=51&items=10&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=51              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :