ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Parittattike naparittattikaṃ
     [91]   Parittaṃ    dhammaṃ   paṭicca   naparitto   dhammo   uppajjati
hetupaccayā:   parittaṃ   dhammaṃ   paṭicca   namahaggato   dhammo   uppajjati
Hetupaccayā:   parittaṃ   dhammaṃ   paṭicca   naappamāṇo   dhammo  uppajjati
hetupaccayā:   parittaṃ   dhammaṃ   paṭicca   naparitto   ca  naappamāṇo  ca
dhammā   uppajjanti   hetupaccayā:   parittaṃ   dhammaṃ  paṭicca   namahaggato
ca naappamāṇo ca dhammā uppajjanti hetupaccayā: pañca.
     [92]  Mahaggataṃ   dhammaṃ   paṭicca   namahaggato   dhammo   uppajjati
hetupaccayā:    mahaggataṃ    dhammaṃ   paṭicca   naparitto  dhammo  uppajjati
hetupaccayā:   mahaggataṃ   dhammaṃ   paṭicca   naappamāṇo  dhammo  uppajjati
hetupaccayā:    mahaggataṃ   dhammaṃ   paṭicca   naparitto   ca   naappamāṇo
ca   dhammā  uppajjanti  hetupaccayā:  mahaggataṃ  dhammaṃ  paṭicca  namahaggato
ca naappamāṇo ca dhammā uppajjanti hetupaccayā: pañca.
     [93]   Appamāṇaṃ  dhammaṃ  paṭicca  naappamāṇo   dhammo   uppajjati
hetupaccayā:   appamāṇaṃ   dhammaṃ   paṭicca   naparitto   dhammo  uppajjati
hetupaccayā:   appamāṇaṃ   dhammaṃ   paṭicca   namahaggato  dhammo  uppajjati
hetupaccayā:   appamāṇaṃ   dhammaṃ   paṭicca  namahaggato   ca   naappamāṇo
ca   dhammā  uppajjanti  hetupaccayā:  appamāṇaṃ  dhammaṃ  paṭicca  naparitto
ca namahaggato ca dhammā uppajjanti hetupaccayā: pañca.
     [94]   Parittañca    appamāṇañca    dhammaṃ    paṭicca   namahaggato
dhammo    uppajjati    hetupaccayā:    parittañca    appamāṇañca   dhammaṃ
Paṭicca    naappamāṇo    dhammo    uppajjati   hetupaccayā:   parittañca
appamāṇañca    dhammaṃ    paṭicca    namahaggato    ca    naappamāṇo   ca
dhammā uppajjanti hetupaccayā: tīṇi.
     [95]   Parittañca   mahaggatañca   dhammaṃ   paṭicca  naparitto  dhammo
uppajjati     hetupaccayā:    parittañca    mahaggatañca    dhammaṃ   paṭicca
namahaggato    dhammo   uppajjati   hetupaccayā:   parittañca   mahaggatañca
dhammaṃ     paṭicca    naappamāṇo    dhammo    uppajjati    hetupaccayā:
parittañca    mahaggatañca    dhammaṃ   paṭicca   naparitto   ca   naappamāṇo
ca   dhammā   uppajjanti   hetupaccayā:   parittañca   mahaggatañca   dhammaṃ
paṭicca    namahaggato    ca    naappamāṇo    ca    dhammā   uppajjanti
hetupaccayā: pañca.
     [96]   Hetuyā   tevīsa   ārammaṇe   cuddasa   .pe.  sabbattha
vitthāretabbaṃ.
               Parittārammaṇattikenaparittārammaṇattikaṃ
     [97]   Parittārammaṇaṃ   dhammaṃ   paṭicca   naparittārammaṇo   dhammo
uppajjati hetupaccayā:.
     [98] Hetuyā ekūnavīsa .pe. Avigate ekūnavīsa.
                     Hīnattikenahīnattikaṃ
     [99]    Hīnaṃ    dhammaṃ    paṭicca    nahīno    dhammo   uppajjati
hetupaccayā: saṅkiliṭṭhasaṅkilesikattikasadisaṃ.
     [100] Hetuyā ekūnavīsa .pe. Avigate ekūnavīsa.
                  Micchattattikenamicchattattikaṃ
     [101]   Micchattaniyataṃ    dhammaṃ   paṭicca   namicchattaniyato   dhammo
uppajjati    hetupaccayā:    micchattaniyataṃ   dhammaṃ   paṭicca    nasammatta-
niyato   dhammo   uppajjati   hetupaccayā:   micchattaniyataṃ  dhammaṃ  paṭicca
naaniyato    dhammo    uppajjati    hetupaccayā:    micchattaniyataṃ   dhammaṃ
paṭicca    nasammattaniyato    ca    naaniyato    ca   dhammā   uppajjanti
hetupaccayā:    micchattaniyataṃ    dhammaṃ    paṭicca    namicchattaniyato    ca
nasammattaniyato ca dhammā uppajjanti hetupaccayā: pañca.
     [102]   Sammattaniyataṃ    dhammaṃ    paṭicca   nasammattaniyato  dhammo
uppajjati    hetupaccayā:    sammattaniyataṃ    dhammaṃ   paṭicca   namicchatta-
niyato   dhammo   uppajjati   hetupaccayā:   sammattaniyataṃ  dhammaṃ  paṭicca
naaniyato    dhammo    uppajjati    hetupaccayā:    sammattaniyataṃ   dhammaṃ
paṭicca   namicchattaniyato    ca    naaniyato    ca    dhammā   uppajjanti
hetupaccayā:    sammattaniyataṃ    dhammaṃ    paṭicca    namicchattaniyato    ca
nasammattaniyato ca dhammā uppajjanti hetupaccayā: pañca.
     [103]   Aniyataṃ   dhammaṃ  paṭicca  namicchattaniyato  dhammo  uppajjati
hetupaccayā: tīṇi.
     [104]   Micchattaniyatañca   aniyatañca  dhammaṃ  paṭicca  namicchattaniyato
dhammo uppajjati hetupaccayā: tīṇi.
     [105]   Sammattaniyatañca   aniyatañca  dhammaṃ  paṭicca  namicchattaniyato
dhammo uppajjati hetupaccayā: tīṇi.
     [106] Hetuyā ekūnavīsa .pe. Sabbattha vitthāretabbaṃ.



             The Pali Tipitaka in Roman Character Volume 45 page 160-164. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=611&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=611&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=611&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=611&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=611              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :