ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
           Sappaccayadukakusalattike nasappaccayadukanakusalattikaṃ
     [269]   Sappaccayaṃ   kusalaṃ   dhammaṃ   paṭicca  naappaccayo  nakusalo
dhammo   uppajjati   hetupaccayā:   ekaṃ   .   sappaccayaṃ  akusalaṃ  dhammaṃ
paṭicca    naappaccayo    naakusalo    dhammo   uppajjati   hetupaccayā:
ekaṃ    .    sappaccayaṃ    abyākataṃ    dhammaṃ    paccayā   naappaccayo
naabyākato dhammo uppajjati hetupaccayā: ekaṃ.
                   Saṅkhataṃ sappaccayasadisaṃ.
            Sanidassanadukakusalattike nasanidassanadukanakusalattikaṃ
     [270]   Anidassanaṃ   kusalaṃ   dhammaṃ   paṭicca  naanidassano  nakusalo
dhammo    uppajjati   hetupaccayā:   tīṇi   .   akusalaṃ   kusalasadisaṃ  .
Anidassanaṃ    abyākataṃ    dhammaṃ    paccayā    nasanidassano   naabyākato
dhammo uppajjati hetupaccayā:.
                    Sappaṭighadukakusalattike
                    nasappaṭighadukanakusalattikaṃ
     [271]   Appaṭighaṃ   kusalaṃ   dhammaṃ   paṭicca   naappaṭigho   nakusalo
dhammo   uppajjati   hetupaccayā:   tīṇi   .   appaṭighaṃ   akusalaṃ   dhammaṃ
paṭicca    naappaṭigho    naakusalo    dhammo    uppajjati   hetupaccayā:
tīṇi. Abyākate ekaṃ.
               Rūpīdukakusalattike narūpīdukanakusalattikaṃ
     [272]   Arūpiṃ   kusalaṃ   dhammaṃ   paṭicca   naarūpī  nakusalo  dhammo
uppajjati    hetupaccayā:    ekaṃ   .   arūpī  akusalaṃ   dhammaṃ   paṭicca
naarūpī   naakusalo   dhammo   uppajjati   hetupaccayā:   ekaṃ   .  rūpiṃ
abyākataṃ    dhammaṃ   paccayā   naarūpī   naabyākato   dhammo   uppajjati
hetupaccayā: ekaṃ.
             Lokiyadukakusalattike nalokiyadukanakusalattikaṃ
     [273]   Lokiyaṃ   kusalaṃ   dhammaṃ   paṭicca   nalokuttaro   nakusalo
dhammo   uppajjati  hetupaccayā:  dve  .  lokiyaṃ  akusalaṃ  dhammaṃ  paṭicca
nalokuttaro    naakusalo    dhammo    uppajjati  hetupaccayā:  ekaṃ .
Lokiyaṃ   abyākataṃ    dhammaṃ   paccayā   nalokiyo   naabyākato   dhammo
uppajjati hetupaccayā: dve.
                  Kenaciviññeyyadukakusalattike
                  nakenaciviññeyyadukanakusalattikaṃ
     [274]   Kenaciviññeyyaṃ   kusalaṃ   dhammaṃ  paṭicca  nakenaciviññeyyo
nakusalo   dhammo   uppajjati   hetupaccayā:   nava   .   kenaciviññeyyaṃ
akusalaṃ     dhammaṃ     paṭicca    nakenaciviññeyyo    naakusalo    dhammo
uppajjati   hetupaccayā:   nava   .   kenaciviññeyyaṃ   abyākataṃ   dhammaṃ
paccayā     nakenaciviññeyyo     naabyākato     dhammo     uppajjati
hetupaccayā: nava.
             Āsavadukakusalattike noāsavadukanakusalattikaṃ
     [275]   Noāsavaṃ   kusalaṃ   dhammaṃ   paṭicca  nanoāsavo  nakusalo
dhammo   uppajjati  hetupaccayā:  ekaṃ  .  āsavaṃ  akusalaṃ  dhammaṃ  paṭicca
noāsavo    naakusalo    dhammo   uppajjati   hetupaccayā:   tīṇi  .
Noāsavaṃ   abyākataṃ   dhammaṃ   paccayā  nanoāsavo  naabyākato  dhammo
uppajjati hetupaccayā: tīṇi.
             Sāsavadukakusalattike nasāsavadukanakusalattikaṃ
     [276]   Sāsavaṃ  kusalaṃ  dhammaṃ  paṭicca  naanāsavo  nakusalo  dhammo
uppajjati   hetupaccayā:   anāsavaṃ    kusalaṃ    dhammaṃ  paṭicca  naanāsavo
nakusalo   dhammo  uppajjati  hetupaccayā:   dve   .   sāsavaṃ   akusalaṃ
dhammaṃ   paṭicca   naanāsavo   naakusalo   dhammo  uppajjati  hetupaccayā:
ekaṃ  .   sāsavaṃ   abyākataṃ   dhammaṃ   paccayā   nasāsavo  naabyākato
dhammo uppajjati hetupaccayā: dve.
                  Āsavasampayuttadukakusalattike
                  naāsavasampayuttadukanakusalattikaṃ
     [277]   Āsavavippayuttaṃ   kusalaṃ   dhammaṃ  paṭicca  naāsavasampayutto
nakusalo   dhammo   uppajjati   hetupaccayā:   ekaṃ  .   āsavasampayuttaṃ
akusalaṃ     dhammaṃ     paṭicca    naāsavasampayutto    naakusalo    dhammo
uppajjati    hetupaccayā:     tīṇi     .    āsavavippayuttaṃ   abyākataṃ
dhammaṃ    paccayā    naāsavasampayutto   naabyākato   dhammo   uppajjati
Hetupaccayā: tīṇi.
                   Āsavasāsavadukakusalattike
                  naāsavasāsavadukanakusalattikaṃ
     [278]   Sāsavañcevanocaāsavaṃ   kusalaṃ   dhammaṃ  paṭicca  naāsavo-
cevanaanāsavoca   nakusalo   dhammo   uppajjati  hetupaccayā:  ekaṃ .
Āsavañcevasāsavañca     akusalaṃ     dhammaṃ     paṭicca     naāsavoceva-
naanāsavoca   naakusalo   dhammo   uppajjati   hetupaccayā:   tīṇi  .
Sāsavañcevanocaāsavaṃ    abyākataṃ    dhammaṃ    paccayā    naanāsavoceva
nanocaāsavo naabyākato dhammo uppajjati hetupaccayā: tīṇi.
                 Āsavocevaāsavasampayuttadukaṃ
              navagocchakaṃ antarā lokuttarapariyāyena
        pañhe nalabbhatime pañca    nahime natthi nasandissanti.
                Āsavavippayuttasāsavadukakusalattike
               āsavavippayuttanasāsavadukanakusalattikaṃ
     [279]  Āsavavippayuttaṃ   sāsavaṃ   kusalaṃ   dhammaṃ   paṭicca  āsava-
vippayutto    naanāsavo   nakusalo   dhammo   uppajjati   hetupaccayā:
ekaṃ   .  āsavavippayuttaṃ  anāsavaṃ  kusalaṃ  dhammaṃ  paṭicca  āsavavippayutto
naanāsavo    nakusalo    dhammo    uppajjati   hetupaccayā:   ekaṃ .
Āsavavippayuttaṃ    sāsavaṃ    akusalaṃ    dhammaṃ    paṭicca   āsavavippayutto
naanāsavo   naakusalo    dhammo   uppajjati    hetupaccayā:   ekaṃ .
Āsavavippayuttaṃ    sāsavaṃ   abyākataṃ   dhammaṃ   paccayā   āsavavippayutto
nasāsavo naabyākato dhammo uppajjati hetupaccayā: dve.



             The Pali Tipitaka in Roman Character Volume 45 page 200-204. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=789&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=789&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=789&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=789&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=789              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :