ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                       Noasavadukam
     [80]   Noasavam   dhammam   paticca   noasavo  dhammo  uppajjati
hetupaccaya:   noasavam   dhammam   paticca  nanoasavo  dhammo  uppajjati
hetupaccaya:  noasavam  dhammam  paticca   noasavo   ca  nanoasavo  ca
dhamma    uppajjanti    hetupaccaya:   .   nanoasavam   dhammam   paticca
nanoasavo   dhammo   uppajjati   hetupaccaya:   .   sankhittam  1- .
Noasavanca    nanoasavanca    dhammam    paticca    noasavo    dhammo
uppajjati    hetupaccaya:   noasavanca   nanoasavanca   dhammam   paticca
noasavo ca nanoasavo ca dhamma uppajjanti hetupaccaya:.
     [81]  Hetuya   nava   arammane   nava   avigate  nava  sabbattha
vittharo.
                        Nasasavadukam
     [82]   Nasasavam   dhammam   paticca   nasasavo   dhammo   uppajjati
@Footnote: 1 Ma. tini.
Hetupaccaya:   nasasavam   dhammam   paticca   naanasavo   dhammo  uppajjati
hetupaccaya:   nasasavam   dhammam   paticca   nasasavo   ca   naanasavo ca
dhamma  uppajjanti  hetupaccaya:  .  naanasavam  dhammam  paticca  naanasavo
dhammo   uppajjati   hetupaccaya:   .   nasasavanca  naanasavanca   dhammam
paticca naanasavo dhammo uppajjati hetupaccaya:.
     [83]  Hetuya   panca   arammane  dve  avigate  panca sabbattha
vittharo.
                     Naasavasampayuttadukam
     [84]   Naasavasampayuttam   dhammam  paticca  naasavasampayutto  dhammo
uppajjati   hetupaccaya:    naasavasampayuttam   dhammam   paticca   naasava-
vippayutto     dhammo    uppajjati    hetupaccaya:    naasavasampayuttam
dhammam   paticca    naasavasampayutto   ca   naasavavippayutto  ca   dhamma
uppajjanti   hetupaccaya:   .  naasavavippayuttam  dhammam  paticca  naasava-
vippayutto   dhammo   uppajjati   hetupaccaya:   naasavavippayuttam  dhammam
paticca   naasavasampayutto   dhammo   uppajjati   hetupaccaya:  naasava-
vippayuttam    dhammam   paticca   naasavasampayutto   ca   naasavavippayutto
ca    dhamma    uppajjanti    hetupaccaya:    .    naasavasampayuttanca
naasavavippayuttanca     dhammam     paticca     naasavasampayutto    dhammo
uppajjati     hetupaccaya:     naasavasampayuttanca    naasavavippayuttanca
dhammam   paticca    naasavavippayutto    dhammo   uppajjati   hetupaccaya:
Naasavasampayuttanca        naasavavippayuttanca       dhammam       paticca
naasavasampayutto    ca    naasavavippayutto    ca   dhamma   uppajjanti
hetupaccaya:.
     [85] Hetuya nava arammane cha avigate nava sabbattha vittharo.
                      Naasavasasavadukam
     [86]   Naasavancevanaanasavanca    dhammam   paticca  naasavoceva-
naanasavoca     dhammo    uppajjati    hetupaccaya:    naasavanceva-
naanasavanca    dhammam    paticca    naanasavocevananocaasavo    dhammo
uppajjati    hetupaccaya:    naasavancevanaanasavanca    dhammam    paticca
naanasavocevanaanasavoca     naanasavocevananocaasavo    ca    dhamma
uppajjanti     hetupaccaya:    .    naanasavancevananocaasavam    dhammam
paticca    naanasavocevananocaasavo   dhammo   uppajjati   hetupaccaya:
naanasavancevananocaasavam     dhammam    paticca    naasavocevanaanasavoca
dhammo    uppajjati    hetupaccaya:    naanasavancevananocaasavam   dhammam
paticca       naasavocevanaanasavoca       naanasavocevananocaasavoca
dhamma     uppajjanti    hetupaccaya:    .    naasavancevanaanasavanca
naanasavancevananocaasavanca    dhammam    paticca   naasavocevanaanasavoca
dhammo   uppajjati   hetupaccaya:   naasavancevanaanasavanca  naanasavan-
cevananocaasavanca     dhammam     paticca     naanasavocevananocaasavo
Dhammo       uppajjati      hetupaccaya:      naasavancevanaanasavanca
naanasavancevananocaasavanca      dhammam      paticca      naasavoceva-
naanasavoca    naanasavocevananocaasavo    ca    dhamma   uppajjanti
hetupaccaya:.
     [87] Hetuya nava arammane nava avigate nava sabbattha vittharo.
                   Naasavaasavasampayuttadukam
     [88]   Naasavancevanaasavavippayuttanca   dhammam  paticca  naasavo-
cevanaasavavippayuttoca   dhammo   uppajjati   hetupaccaya:   naasavan-
cevanaasavavippayuttanca     dhammam     paticca     naasavavippayuttoceva-
nanocaasavo     dhammo    uppajjati    hetupaccaya:   naasavanceva-
naasavavippayuttanca    dhammam    paticca    naasavocevanaasavavippayuttoca
naasavavippayuttocevananocaasavo       ca      dhamma      uppajjanti
hetupaccaya:    .    naasavavippayuttancevananocaasavam    dhammam   paticca
naasavavippayuttocevananocaasavo    dhammo    uppajjati    hetupaccaya:
naasavavippayuttancevananocaasavam      dhammam    paticca     naasavoceva-
naasavavippayuttoca    dhammo    uppajjati    hetupaccaya:    naasava-
vippayuttancevananocaasavam     dhammam     paticca    naasavocevanaasava-
vippayuttoca      naasavavippayuttocevananocaasavo      ca     dhamma
uppajjanti      hetupaccaya:     .     naasavancevanaasavavippayuttanca
Naasavavippayuttancevananocaasavanca     dhammam    paticca    naasavoceva-
naasavavippayuttoca    dhammo    uppajjati    hetupaccaya:   naasavan-
cevanaasavavippayuttanca naasavavippayuttancevananocaasavanca
dhammam    paticca    naasavavippayuttocevananocaasavo   dhammo   uppajjati
hetupaccaya:      naasavancevanaasavavippayuttanca     naasavavippayuttan-
cevananocaasavanca    dhammam    paticca    naasavocevanaasavavippayuttoca
naasavavippayuttocevananocaasavo ca dhamma uppajjanti hetupaccaya:.
     [89] Hetuya nava arammane nava avigate nava sabbattha vittharo.
                   Asavavippayuttanasasavadukam
     [90]  Asavavippayuttam   nasasavam   dhammam   paticca  asavavippayutto
nasasavo   dhammo   uppajjati   hetupaccaya:   asavavippayuttam   nasasavam
dhammam    paticca    asavavippayutto    naanasavo    dhammo    uppajjati
hetupaccaya:   asavavippayuttam   nasasavam   dhammam  paticca  asavavippayutto
nasasavo   ca   asavavippayutto   naanasavo   ca   dhamma   uppajjanti
hetupaccaya:  .   asavavippayuttam   naanasavam   dhammam   paticca   asava-
vippayutto   naanasavo   dhammo  uppajjati  hetupaccaya:  .   asava-
vippayuttam    nasasavanca   asavavippayuttam   naanasavanca   dhammam   paticca
asavavippayutto naanasavo dhammo uppajjati hetupaccaya:.
     [91]    Hetuya    panca   arammane   dve   avigate   panca
Sabbattha vittharo.



             The Pali Tipitaka in Roman Character Volume 45 page 23-28. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=80&items=12&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=80&items=12&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=80&items=12&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=80&items=12&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=80              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :