ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                  Kusalattikahetusampayuttaduke
                  nakusalattikanahetusampayuttadukaṃ
     [365]  Kusalaṃ  hetusampayuttaṃ  dhammaṃ  paṭicca nakusalo nahetusampayutto
dhammo uppajjati hetupaccayā: sahetukadukasadisaṃ.
                   Kusalattikahetusahetukaduke
                  nakusalattikanahetusahetukadukaṃ
     [366]   Kusalaṃ   hetuñcevasahetukañca   dhammaṃ   paṭicca   naakusalo
nahetucevanaahetukoca     dhammo     uppajjati     hetupaccayā:   kusalaṃ
hetuñcevasahetukañca     dhammaṃ     paṭicca    naabyākato    nahetuceva-
naahetukoca    dhammo   uppajjati   hetupaccayā:   kusalaṃ   hetuñceva-
sahetukañca     dhammaṃ     paṭicca     naakusalo    nahetucevanaahetukoca
naabyākato   nahetucevanaahetukoca   dhammā   uppajjanti   hetupaccayā:
tīṇi    .    akusalaṃ    hetuñcevasahetukañca    dhammaṃ   paṭicca   nakusalo
nahetucevanaahetukoca     dhammo    uppajjati   hetupaccayā:   tīṇi  .
Abyākataṃ   hetuñcevasahetukañca   dhammaṃ   paṭicca   nakusalo   nahetuceva-
naahetukoca    dhammo    uppajjati    hetupaccayā:   ...   naakusalo
nahetucevanaahetukoca   dhammo   uppajjati   hetupaccayā:  ...  nakusalo
nahetucevanaahetukoca     naakusalo     nahetucevanaahetukoca     dhammā
uppajjanti hetupaccayā: tīṇi.
     [367] Hetuyā nava.
     [368]   Kusalaṃ   sahetukañcevanacahetuṃ   dhammaṃ   paṭicca   naakusalo
naahetukocevananahetuca   dhammo   ...    naabyākato   naahetukoceva-
nanahetuca   dhammo  ...  naakusalo  naahetukocevananahetuca  naabyākato
naahetukocevananahetuca    dhammā    uppajjanti   hetupaccayā:  tīṇi  .
Akusalaṃ   sahetukañcevanacahetuṃ   dhammaṃ   paṭicca   nakusalo  naahetukoceva-
nanahetuca   dhammo  ...   akusalaṃ  sahetukañcevanacahetuṃ   dhammaṃ   paṭicca
naabyākato   naahetukocevananahetuca  dhammo  ...  nakusalo  naahetuko-
cevananahetuca  naabyākato  naahetukocevananahetuca  dhammā  ...  tīṇi.
Abyākataṃ   sahetukañcevanacahetuṃ   dhammaṃ  paṭicca  nakusalo  naahetukoceva-
nahetuca  dhammo  ...   naakusalo  naahetukocevananahetuca  dhammo  ...
Nakusalo      naahetukocevananahetuca      naakusalo     naahetukoceva-
nanahetuca dhammā uppajjanti hetupaccayā: tīṇi.
     [369] Hetuyā nava.
                 Kusalattikahetuhetusampayuttaduke
                nakusalattikanahetuhetusampayuttadukaṃ
     [370]    Kusalaṃ    hetuñcevahetusampayuttañca     dhammaṃ    paṭicca
naakusalo    nahetucevanahetuvippayuttoca    dhammo    ...   naabyākato
nahetucevanahetuvippayuttoca    dhammo    ...    naakusalo   nahetuceva-
nahetuvippayuttoca    naabyākato    nahetucevanahetuvippayutto    dhammā
uppajjanti   hetupaccayā:   tīṇi  .  akusalaṃ  tīṇi  kātabbaṃ  .  abyākataṃ
Tīṇi   kātabbaṃ   .   nava   .   kusalaṃ   hetusampayuttañcevanacahetuṃ  dhammaṃ
paṭicca     naakusalo     nahetuvippayuttocevananahetuca    dhammo    ...
Naabyākato    nahetuvippayuttocevananahetuca    dhammo   ...   naakusalo
nahetuvippayuttocevananahetuca        naabyākato       nahetuvippayutto-
cevananahetuca   dhammā   ...   tīṇi   .   akusalaṃ  hetusampayuttañceva-
nacahetuṃ dhammaṃ paṭicca ... Tīṇi. Abyākataṃ tīṇi. Nava .pe.
                  Kusalattikanahetusahetukaduke
                  nakusalattikanahetunasahetukadukaṃ
     [371]  Kusalaṃ  nahetuṃ  sahetukaṃ   dhammaṃ   paṭicca   nakusalo  nahetu
nasahetuko  dhammo  ...   naakusalo   nahetu   nasahetuko   dhammo ...
Nakusalo   nahetu   nasahetuko  ca   naakusalo   nahetu   nasahetuko   ca
dhammā  ...  .  akusalaṃ nahetuṃ sahetukaṃ ... Tīṇi. Abyākataṃ nahetuṃsahetukaṃ
dhammaṃ  paṭicca  nakusalo  ...  naakusalo  ...  nakusalo  nahetu nasahetuko
ca   naakusalo  nahetu  nasahetuko   ca   dhammā  ... Tīṇi  .  abyākataṃ
nahetuṃahetukaṃ   dhammaṃ   paṭicca  nakusalo  nahetu  naahetuko  dhammo  ...
Naakusalo   nahetu  naahetuko  dhammo  ...  nakusalo  nahetu  naahetuko
ca   naakusalo   nahetu  naahetuko  ca  dhammā  uppajjanti  hetupaccayā:
tīṇi.



             The Pali Tipitaka in Roman Character Volume 45 page 230-232. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=885&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=885&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=885&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=885&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=885              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :