ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [408]  Kusalaṃ   ajjhattikaṃ   dhammaṃ   paṭicca   ...  cittadukasadisaṃ.
Kusalaṃ   bāhiraṃ   dhammaṃ   paṭicca   naakusalo   nabāhiro  dhammo  uppajjati
hetupaccayā: tīṇi.
            Kusalattikaupādāduke nakusalattikanaupādādukaṃ
     [409]   Abyākataṃ   upādā   dhammaṃ   paṭicca  nakusalo  naupādā
dhammo   uppajjati   hetupaccayā:   tīṇi   .   kusalaṃ   noupādā  dhammaṃ
paṭicca    nakusalo    nanoupādā    dhammo    uppajjati   hetupaccayā:
tīṇi. Nava.
                    Kusalattikaupādinnaduke
                    nakusalattikanaupādinnadukaṃ
     [410]   Abyākataṃ  upādinnaṃ  dhammaṃ  paṭicca  nakusalo  naupādinno
dhammo   uppajjati   hetupaccayā:   abyākataṃ   upādinnaṃ   dhammaṃ  paṭicca
naakusalo    naupādinno   dhammo   uppajjati   hetupaccayā:   abyākataṃ
upādinnaṃ    dhammaṃ    paṭicca    nakusalo    naupādinno   ca   naakusalo
naupādinno ca dhammā uppajjanti hetupaccayā: tīṇi.
                   Kusalattikadvigocchakaduke
                   nakusalattikadvigocchakadukaṃ
     [411]   Akusalaṃ  upādānaṃ  dhammaṃ  paṭicca  naakusalo  noupādāno
dhammo    uppajjati    hetupaccayā:    akusalaṃ   kilesaṃ   dhammaṃ   paṭicca
naakusalo nokileso dhammo uppajjati hetupaccayā:.
                 Kusalattikadassanenapahātabbaduke
                 nakusalattikanadassanenapahātabbadukaṃ
     [412]   Akusalaṃ   dassanenapahātabbaṃ    dhammaṃ    paṭicca  naakusalo
nadassanenapahātabbo    dhammo    uppajjati     hetupaccayā:     akusalaṃ
dassanenapahātabbaṃ     dhammaṃ    paṭicca    nakusalo    nadassanenapahātabbo
dhammo   uppajjati   hetupaccayā:    akusalaṃ    dassanenapahātabbaṃ   dhammaṃ
paṭicca    nakusalo    nadassanenapahātabbo   ca   naakusalo   nadassanena-
pahātabbo ca dhammā uppajjanti hetupaccayā:.
     [413] Hetuyā tīṇi.
     [414]   Abyākataṃ   nadassanenapahātabbaṃ   dhammaṃ   paṭicca  nakusalo
nanadassanenapahātabbo    dhammo    uppajjati    hetupaccayā:   abyākataṃ
nadassanenapahātabbaṃ   dhammaṃ   paṭicca   naabyākato   nanadassanenapahātabbo
dhammo     uppajjati    hetupaccayā:    abyākataṃ    nadassanenapahātabbaṃ
dhammaṃ    paṭicca    nakusalo    nanadassanenapahātabbo    ca   naabyākato
nanadassanenapahātabbo ca dhammā uppajjanti hetupaccayā:.
     [415] Hetuyā tīṇi.
                 Kusalattikabhāvanāyapahātabbaduke
                 nakusalattikanabhāvanāyapahātabbadukaṃ
     [416]   Akusalaṃ    bhāvanāyapahātabbaṃ    dhammaṃ   paṭicca  naakusalo
nabhāvanāyapahātabbo     dhammo     uppajjati    hetupaccayā:    akusalaṃ
bhāvanāyapahātabbaṃ     dhammaṃ    paṭicca    nakusalo    nabhāvanāyapahātabbo
dhammo    uppajjati    hetupaccayā:   akusalaṃ   bhāvanāyapahātabbaṃ   dhammaṃ
paṭicca    nakusalo    nabhāvanāyapahātabbo   ca   naakusalo   nabhāvanāya-
pahātabbo ca dhammā uppajjanti hetupaccayā:.
     [417] Hetuyā tīṇi.
     [418]   Abyākataṃ   nabhāvanāyapahātabbaṃ   dhammaṃ   paṭicca  nakusalo
nanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [419] Hetuyā tīṇi.
               Kusalattikadassanenapahātabbahetukaduke
               nakusalattikanadassanenapahātabbahetukadukaṃ
     [420]   Akusalaṃ   dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  naakusalo
nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [421] Hetuyā tīṇi.
     [422]   Akusalaṃ   nadassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  nakusalo
nanadassanenapahātabbahetuko   dhammo   uppajjati   hetupaccayā:   tīṇi .
Abyākataṃ    nanadassanenapahātabbahetukaṃ    dhammaṃ    paṭicca    naabyākato
nanadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi.
     [423] Hetuyā cha.
               Kusalattikabhāvanāyapahātabbahetukaduke
               nakusalattikanabhāvanāyapahātabbahetukadukaṃ
     [424]   Akusalaṃ   bhāvanāyapahātabbahetukaṃ  dhammaṃ  paṭicca  naakusalo
nabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā:.
     [425] Hetuyā tīṇi.
     [426]   Akusalaṃ   nabhāvanāyapahātabbahetukaṃ  dhammaṃ  paṭicca  nakusalo
nanabhāvanāyapahātabbahetuko   dhammo   uppajjati   hetupaccayā:   tīṇi .
Abyākataṃ     nabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca    naabyākato
nanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi.
     [427] Hetuyā cha.
                    Kusalattikasavitakkaduke
                    nakusalattikanasavitakkadukaṃ
     [428]  Kusalaṃ  savitakkaṃ  dhammaṃ  paṭicca  nakusalo  nasavitakko  dhammo
uppajjati hetupaccayā:.
     [429] Hetuyā terasa.
     [430]   Kusalaṃ   avitakkaṃ   dhammaṃ   paṭicca   naakusalo  naavitakko
dhammo uppajjati hetupaccayā:.
     [431] Hetuyā nava.
                    Kusalattikasavicāraduke
                    nakusalattikanasavicāradukaṃ
     [432]  Kusalaṃ  savicāraṃ  dhammaṃ  paṭicca  nakusalo  nasavicāro  dhammo
uppajjati hetupaccayā:.
     [433] Hetuyā terasa.
     [434]  Kusalaṃ  avicāraṃ  dhammaṃ  paṭicca  naakusalo  naavicāro dhammo
uppajjati hetupaccayā:.
     [435] Hetuyā nava.
                    Kusalattikasappītikaduke
                    nakusalattikanasappītikadukaṃ
     [436]   Kusalaṃ    sappītikaṃ   dhammaṃ   paṭicca   nakusalo  nasappītiko
dhammo uppajjati hetupaccayā:.
     [437] Hetuyā terasa.
     [438]   Kusalaṃ    appītikaṃ    dhammaṃ  paṭicca  naakusalo  naappītiko
dhammo uppajjati hetupaccayā:.
     [439] Hetuyā nava.
                    Kusalattikapītisahagataduke
                    nakusalattikanapītisahagatadukaṃ
     [440]   Kusalaṃ   pītisahagataṃ   dhammaṃ   paṭicca  nakusalo  napītisahagato
dhammo uppajjati hetupaccayā:.
     [441] Hetuyā terasa.
     [442]   Kusalaṃ   napītisahagataṃ   dhammaṃ   paṭicca   naakusalo  nanapīti-
sahagato dhammo uppajjati hetupaccayā:.
     [443] Hetuyā nava.
                    Kusalattikasukhasahagataduke
                    nakusalattikanasukhasahagatadukaṃ
     [444]   Kusalaṃ   sukhasahagataṃ   dhammaṃ   paṭicca  nakusalo  nasukhasahagato
dhammo uppajjati hetupaccayā:.
     [445] Hetuyā terasa.
     [446]   Kusalaṃ  nasukhasahagataṃ  dhammaṃ  paṭicca  naakusalo  nanasukhasahagato
dhammo uppajjati hetupaccayā:.
     [447] Hetuyā nava.
                  Kusalattikaupekkhāsahagataduke
                  nakusalattikanaupekkhāsahagatadukaṃ
     [448]  Kusalaṃ  upekkhāsahagataṃ dhammaṃ paṭicca nakusalo naupekkhāsahagato
dhammo uppajjati hetupaccayā:.
     [449] Hetuyā terasa.
     [450]    Kusalaṃ    naupekkhāsahagataṃ    dhammaṃ   paṭicca   naakusalo
nanaupekkhāsahagato dhammo uppajjati hetupaccayā:.
     [451] Hetuyā nava.
          Kusalattikakāmāvacaraduke nakusalattikanakāmāvacaradukaṃ
     [452]  Abyākataṃ  kāmāvacaraṃ  dhammaṃ  paṭicca  nakusalo nakāmāvacaro
dhammo  uppajjati  hetupaccayā:  tīṇi  .  kusalaṃ  nakāmāvacaraṃ  dhammaṃ paṭicca
nakusalo nanakāmāvacaro dhammo uppajjati hetupaccayā: cha.
                    Kusalattikarūpāvacaraduke
                    nakusalattikanarūpāvacaradukaṃ
     [453]   Kusalaṃ   rūpāvacaraṃ   dhammaṃ   paṭicca  nakusalo  narūpāvacaro
dhammo   uppajjati   hetupaccayā:   cha   .  abyākataṃ  narūpāvacaraṃ  dhammaṃ
paṭicca    nakusalo    nanarūpāvacaro    dhammo   uppajjati   hetupaccayā:
tīṇi.
                   Kusalattikaarūpāvacaraduke
                   nakusalattikanaarūpāvacaradukaṃ
     [454]   Kusalaṃ   arūpāvacaraṃ  dhammaṃ  paṭicca  nakusalo  naarūpāvacaro
dhammo    uppajjati    hetupaccayā:   cha   .   abyākataṃ   naarūpāvacaraṃ
dhammaṃ    paṭicca    naabyākato    nanaarūpāvacaro    dhammo    uppajjati
hetupaccayā: pañca.
                   Kusalattikapariyāpannaduke
                   nakusalattikanapariyāpannadukaṃ
     [455]    Abyākataṃ    pariyāpannaṃ   dhammaṃ   paṭicca   naabyākato
napariyāpanno    dhammo    uppajjati   hetupaccayā:   pañca   .   kusalaṃ
apariyāpannaṃ     dhammaṃ    paṭicca    nakusalo    naapariyāpanno    dhammo
uppajjati hetupaccayā: cha.
                    Kusalattikaniyyānikaduke
                    nakusalattikananiyyānikadukaṃ
     [456]   Kusalaṃ   niyyānikaṃ   dhammaṃ   paṭicca  nakusalo  naniyyāniko
dhammo    uppajjati    hetupaccayā:   tīṇi   .   abyākataṃ   aniyyānikaṃ
dhammaṃ     paṭicca    naabyākato    naaniyyāniko    dhammo    uppajjati
hetupaccayā: tīṇi.
              Kusalattikaniyataduke nakusalattikananiyatadukaṃ
     [457]   Kusalaṃ   niyataṃ   dhammaṃ   paṭicca  nakusalo  naniyato  dhammo
Uppajjati   hetupaccayā:   cha   .   abyākataṃ   aniyataṃ   dhammaṃ   paṭicca
naabyākato naaniyato dhammo uppajjati hetupaccayā: pañca.
                    Kusalattikasauttaraduke
                    nakusalattikanasauttaradukaṃ
     [458]  Abyākataṃ  sauttaraṃ  dhammaṃ  paṭicca  naabyākato  nasauttaro
dhammo   uppajjati  hetupaccayā:  pañca  .  kusalaṃ  anuttaraṃ  dhammaṃ  paṭicca
nakusalo naanuttaro dhammo uppajjati hetupaccayā: cha.
               Kusalattikasaraṇaduke nakusalattikanasaraṇadukaṃ
     [459]   Akusalaṃ   saraṇaṃ  dhammaṃ  paṭicca  naakusalo  nasaraṇo  dhammo
uppajjati    hetupaccayā:    akusalaṃ    saraṇaṃ   dhammaṃ   paṭicca   nakusalo
nasaraṇo    dhammo    uppajjati    hetupaccayā:   akusalaṃ   saraṇaṃ   dhammaṃ
paṭicca   nakusalo  nasaraṇo  ca  naakusalo  nasaraṇo  ca  dhammā  uppajjanti
hetupaccayā:    tīṇi    .   abyākataṃ  araṇaṃ  dhammaṃ  paṭicca  naabyākato
naaraṇo    dhammo    uppajjati    hetupaccayā:   abyākataṃ  araṇaṃ  dhammaṃ
paṭicca   nakusalo   naaraṇo   dhammo   uppajjati  hetupaccayā:  abyākataṃ
araṇaṃ   dhammaṃ   paṭicca   nakusalo  naaraṇo  ca  naabyākato   naaraṇo  ca
dhammā uppajjanti hetupaccayā: tīṇi.
                              -------------
            Vedanāttikahetuduke navedanāttikanahetudukaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 246-255. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=928&items=52&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=928&items=52              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=928&items=52&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=928&items=52&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=928              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :