ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [199]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  āyasmā  upāli  bhagavantaṃ  etadavoca  yo  nu  kho bhante
samaggo   saṅgho   sammukhākaraṇīyaṃ   kammaṃ   asammukhā   karoti   dhammakammaṃ
nu   kho   taṃ   bhante  vinayakammanti  .  adhammakammaṃ  taṃ  upāli  avinaya-
kammanti  .  yo  nu  kho  bhante  samaggo  saṅgho  paṭipucchākaraṇīyaṃ kammaṃ
appaṭipucchā     karoti     paṭiññāya    karaṇīyaṃ    kammaṃ    appaṭiññāya
karoti     sativinayārahassa     amūḷhavinayaṃ     deti    amūḷhavinayārahassa
tassapāpiyasikākammaṃ          karoti          tassapāpiyasikākammārahassa
tajjanīyakammaṃ      karoti     tajjanīyakammārahassa     niyassakammaṃ     4-
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. Yu. āvuso. 3 Ma. āvuso. 4 Yu.
@nissayakammaṃ.

--------------------------------------------------------------------------------------------- page271.

Karoti niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa parivāsaṃ deti parivāsārahaṃ mūlāya paṭikassati mūlāya paṭikassanārahassa mānattaṃ deti mānattārahaṃ abbheti abbhānārahaṃ upasampādeti dhammakammaṃ nu kho taṃ bhante vinayakammanti. {199.1} Adhammakammaṃ taṃ upāli avinayakammaṃ yo kho upāli samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ asammukhā karoti evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti yo kho upāli samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā karoti paṭiññāya karaṇīyaṃ kammaṃ appaṭiññāya karoti sativinayārahassa amūḷhavinayaṃ deti amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti tajjanīyakammārahassa niyassakammaṃ karoti niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti paṭisāraṇīya- kammārahassa ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa parivāsaṃ deti parivāsārahaṃ mūlāya paṭikassati mūlāya paṭikassanārahassa mānattaṃ deti mānattārahaṃ abbheti abbhānārahaṃ upasampādeti evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hotīti.

--------------------------------------------------------------------------------------------- page272.

[200] Yo nu kho bhante samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ sammukhā karoti dhammakammaṃ nu kho taṃ bhante vinayakammanti . Dhammakammaṃ taṃ upāli vinayakammanti . yo nu kho bhante samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti paṭiññāya karaṇīyaṃ kammaṃ paṭiññāya karoti sativinayārahassa sativinayaṃ deti amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa tajjanīyakammaṃ karoti niyassakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa mānattaṃ deti abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti dhammakammaṃ nu kho taṃ bhante vinayakammanti. {200.1} Dhammakammaṃ taṃ upāli vinayakammaṃ yo kho upāli samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ sammukhā karoti evaṃ kho upāli dhammakammaṃ hoti vinayakammaṃ evañca pana saṅgho anatisāro hoti yo kho upāli samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti paṭiññāya karaṇīyaṃ kammaṃ paṭiññāya karoti sativinayārahassa sativinayaṃ deti amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikā- kammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa

--------------------------------------------------------------------------------------------- page273.

Tajjanīyakammaṃ karoti niyassakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīya- kammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa mānattaṃ deti abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti evaṃ kho upāli dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti. [201] Yo nu kho bhante samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti amūḷhavinayārahassa sativinayaṃ deti dhammakammaṃ nu kho taṃ bhante vinayakammanti . adhammakammaṃ taṃ upāli avinayakammanti . yo nu kho bhante samaggo saṅgho amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti tassapāpiyasikākammārahassa amūḷhavinayaṃ deti tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti tajjanīyakammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa niyassakammaṃ karoti niyassakammārahassa tajjanīyakammaṃ karoti niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa parivāsaṃ deti parivāsārahassa

--------------------------------------------------------------------------------------------- page274.

Ukkhepanīyakammaṃ karoti parivāsārahaṃ mūlāya paṭikassati mūlāya paṭikassanārahassa parivāsaṃ deti mūlāya paṭikassanārahassa mānattaṃ deti mānattārahaṃ mūlāya paṭikassati mānattārahaṃ abbheti abbhānārahassa mānattaṃ deti abbhānārahaṃ upasampādeti upasampadārahaṃ abbheti dhammakammaṃ nu kho taṃ bhante vinayakammanti . Adhammakammaṃ taṃ upāli avinayakammaṃ. {201.1} Yo kho upāli samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti amūḷhavinayārahassa sativinayaṃ deti evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti. {201.2} Yo kho upāli samaggo saṅgho amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti tassapāpiyasikākammārahassa amūḷhavinayaṃ deti tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti tajjanīya- kammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa niyassakammaṃ karoti niyassakammārahassa tajjanīyakammaṃ karoti niyassakammārahassa pabbājanīyakammaṃ karoti pabbājanīyakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīya- kammārahassa ukkhepanīyakammaṃ karoti ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa parivāsaṃ deti parivāsārahassa ukkhepanīyakammaṃ karoti parivāsārahaṃ mūlāya paṭikassati mūlāya paṭikassanārahassa

--------------------------------------------------------------------------------------------- page275.

Parivāsaṃ deti mūlāya paṭikassanārahassa mānattaṃ deti mānattārahaṃ mūlāya paṭikassati mānattārahaṃ abbheti abbhānārahassa mānattaṃ deti abbhānārahaṃ upasampādeti upasampadārahaṃ abbheti evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ . evañca pana saṅgho sātisāro hotīti. [202] Yo nu kho bhante samaggo saṅgho sativinayārahassa sativinayaṃ deti amūḷhavinayārahassa amūḷhavinayaṃ deti dhammakammaṃ nu kho taṃ bhante vinayakammanti . dhammakammaṃ taṃ upāli vinayakammanti. Yo nu kho bhante samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa tajjanīyakammaṃ karoti niyassakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa nānattaṃ deti abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti dhammakammaṃ nu kho taṃ bhante vinayakammanti. Dhammakammaṃ taṃ upāli vinayakammaṃ. {202.1} Yo kho upāli samaggo saṅgho sativinayārahassa sativinayaṃ deti amūḷhavinayārahassa amūḷhavinayaṃ deti evaṃ kho upāli dhammakammaṃ hoti vinayakammaṃ . evañca pana saṅgho anatisāro

--------------------------------------------------------------------------------------------- page276.

Hoti . yo kho upāli samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti tajjanīyakammārahassa tajjanīyakammaṃ karoti niyassakammārahassa niyassakammaṃ karoti pabbājanīyakammārahassa pabbājanīyakammaṃ karoti paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti parivāsārahassa parivāsaṃ deti mūlāya paṭikassanārahaṃ mūlāya paṭikassati mānattārahassa mānattaṃ deti abbhānārahaṃ abbheti upasampadārahaṃ upasampādeti evaṃ kho upāli dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotīti. [203] Athakho bhagavā bhikkhū āmantesi yo kho bhikkhave samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti . yo kho bhikkhave samaggo saṅgho sativinayārahassa tassapāpiyasikākammaṃ karoti sativinayārahassa tajjanīyakammaṃ karoti sativinayārahassa niyassakammaṃ karoti sativinayārahassa pabbājanīyakammaṃ karoti sativinayārahassa paṭisāraṇīyakammaṃ karoti sativinayārahassa ukkhepanīyakammaṃ karoti sativinayārahassa parivāsaṃ deti sativinayārahaṃ mūlāya paṭikassati sativinayārahassa mānattaṃ deti sativinayārahaṃ abbheti sativinayārahaṃ upasampādeti evaṃ

--------------------------------------------------------------------------------------------- page277.

Kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti. {203.1} Yo kho bhikkhave samaggo saṅgho amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti . yo kho bhikkhave samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaṃ karoti amūḷhavinayārahassa niyassakammaṃ karoti amūḷhavinayārahassa pabbājanīyakammaṃ karoti amūḷhavinayārahassa paṭisāraṇīyakammaṃ karoti amūḷhavinayārahassa ukkhepanīyakammaṃ karoti amūḷhavinayārahassa parivāsaṃ deti amūḷhavinayārahaṃ mūlāya paṭikassati amūḷhavinayārahassa mānattaṃ deti amūḷhavinayārahaṃ abbheti amūḷhavinayārahaṃ upasampādeti amūḷhavinayārahassa sativinayaṃ deti evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hoti . Yo kho bhikkhave samaggo saṅgho tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti tassapāpiyasikākammārahassa niyassakammaṃ karoti tassapāpiyasikākammārahassa pabbājanīyakammaṃ karoti tassapāpiyasikākammārahassa paṭisāraṇīyakammaṃ karoti tassapāpiyasikākammārahassa ukkhepanīyakammaṃ karoti tassapāpiyasikākammārahassa parivāsaṃ deti .pe. Tassapāpiyasikākammārahassa sativinayaṃ deti tassapāpiyasikākammārahassa amūḷhavinayaṃ deti evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana

--------------------------------------------------------------------------------------------- page278.

Saṅgho sātisāro hoti. {203.2} Yo kho bhikkhave samaggo saṅgho tajjanīyakammārahassa .pe. niyassakammārahassa pabbājanīyakammārahassa paṭisāraṇīya- kammārahassa ukkhepanīyakammārahassa parivāsārahassa 1- mūlāya paṭikassanārahassa mānattārahassa 2- abbhānārahassa 3- upasampadārahassa sativinayaṃ deti upasampadārahassa amūḷhavinayaṃ deti upasampadārahassa tassapāpiyasikākammaṃ karoti upasampadārahassa tajjanīyakammaṃ karoti upasampadārahassa niyassakammaṃ karoti upasampadārahassa pabbājanīyakammaṃ karoti upasampadārahassa paṭisāraṇīyakammaṃ karoti upasampadārahassa ukkhepanīyakammaṃ karoti upasampadārahassa parivāsaṃ deti upasampadārahaṃ mūlāya paṭikassati upasampadārahassa mānattaṃ deti upasampadārahaṃ abbheti evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ evañca pana saṅgho sātisāro hotīti. Upālipucchābhāṇavāraṃ 4- dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 5 page 270-278. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=199&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=199&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=199&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=199              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :